Sn_utf8
[CPD Classification 2.5.5]
[PTS Vol Sn - ] [\z Sn /] [\f I /]
[PTS Page 001] [\q 1/]
[BJT Vol Sn - ] [\z Sn /] [\w I /]
[BJT Page 002] [\x 2/]
Khuddakanikāye
Suttanipāto
 
Namotassa bhagavato arahato sammā sambuddhassa.
 
Uragavaggo
 
1. 1 Uragasuttaṃ
 
1. Yo1 uppatitaṃ vineti kodhaṃ visaṭaṃ sappavisaṃca osadhehi,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ2 purāṇaṃ.
 
2. Yo rāgamudacchidā asesaṃ bhisapupphaṃ'va saroruhaṃ vigayha,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ.
 
3. Yo taṇhamudacchidā asesaṃ saritaṃ sīghasaraṃ visosayitvā,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ.
 
4. Yo mānamudabbadhī asesaṃ naḷasetuṃ'va sudubbalaṃ mahogho,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ.
 
5. Yo nājjhagamā bhavesu sāraṃ vicīnaṃ pupphamīva3 udumbaresu,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ.
 
1 Yo ce-syā.
2 Jiṇṇa mivatthacaṃ-machasaṃ.
3 Pupphamiṭā-sīmu2, machasaṃ.
 
[BJT Page 4] [\x 4/]
6. Yassantarato na santi kopā iti bhavābhavataṃ ca vītivatto,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ.
 
7. Yassa [PTS Page 002] [\q 2/] citakkā vidhūpitā ajjhattaṃ suvikappitā asesā,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ.
 
8. Yo nāccasārī na paccasārī sabbaṃ accagamā imaṃ papañcaṃ,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ.
 
9. Yo nāccasārī na paccasārī sabbaṃ vitathamidanti ñatva1 loke,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ.
 
10. Yo nāccasārī na paccasārī sabbaṃ vitathamidanti vītalobho,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ.
 
11. Yo nāccasārī na paccasārī sabbaṃ vitathamīdanti vītarāgo,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ.
 
12. Yo nāccasārī na paccasārī sabbaṃ vitathamida'nti vītadoso,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ.
 
13. Yo nāccasārī na paccasārī sabbaṃ vitathamidanti vītamoho,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ.
 
14. Yassānusayā na santi keci mūlā akusalā samūhatāse,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ.
 
1 Ñatvā-machasaṃ, syā, [PTS,] pa.
 
[BJT Page 6] [\x 6/]
15. Yassa darathajā na santi keci oraṃ āgamanāya paccayāse,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ.
 
16. Yassa vanathajā na santī keci vinibandhāya1 bhavāya hetukappā,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ.
 
17. Yo [PTS Page 003] [\q 3/] nīvaraṇe pahāya pañca anīgho tiṇṇakathaṃ katho visallo,
So bhikkhu jahāti orapāraṃ urago jiṇṇamiva tacaṃ purāṇaṃ.
 
Uragasuttaṃ niṭṭhitaṃ.
 
1. 2 Dhaniyasuttaṃ
 
18. Pakkodano duddhakhiro hamasmi (iti dhaniyo gopo)
Anutīre mahiyā samānavāso,
Channā kuṭi āhito 'gini
Atha ce patthayasi pavassa deva.
 
19. Akkodhano vigatakhīlo hamasmi (iti bhagavā)
Anutīre mahiyekarattivāso,
Vivaṭā kuṭi nibbuto 'gini
Atha ce patthayasi pavassa deva.
 
20. Andhakamakasā na vijjare (iti dhaniyo gopo)
Kacche rūḷhatiṇe caranti gāvo,
Vuṭṭhimpi saheyyumāgataṃ
Atha ce patthayasi pavassa deva.
 
21. Baddhā hi2 bhisi susaṅkhatā (iti bhagavā)
Tiṇṇo pāragato vineyya oghaṃ,
Attho bhisiyā na vijjati
Atha ce patthayasi pavassa deva.
 
1 Vini baddhāya-sīmu. 2.
2 Khaddhā-sīmu. 2.
 
[BJT Page 8] [\x 8/]
22. Gopī [PTS Page 004] [\q 4/] mama assavā alolā (iti dhaniyo gopo)
Dīgharattaṃ saṃvāsiyā manāpā,
Tassa na suṇāmi kiñci pāpaṃ
Atha ce patthayasi pavassa deva.
 
23. Cittaṃ mama assavaṃ vimuttaṃ (iti bhagavā)
Dīgharattaṃ varibhāvitaṃ sudantaṃ,
Pāpaṃ pana me na vijjati
Atha ce patthayasi pavassa deva.
 
24. Attavetanabhatohamasmī (iti dhaniyo gopo)
Puttā ca me samāniyā arogā,
Tesaṃ na suṇāmi kiñci pāpaṃ
Atha ce patthayasi pavassa deva.
 
25. Nāhaṃ bhatako'smi kassaci (iti bhagavā)
Nibbiṭṭhena carāmi sabbaloke,
Attho bhatiyā1na vijjati
Atha ce patthayasi pavassa deva.
 
26. Atthī masā atthi dhenupā (iti dhaniyo gopo)
Godharaṇiyo paveṇiyopi atthi,
Usabhopi gavampatīdha atthi
Atha ce patthayasi pavassa deva.
 
27. Natthi vasā natthi dhenupā (iti bhagavā)
Godharaṇiyo paveṇiyopi natthī,
Usabhopi [PTS Page 005] [\q 5/] gavampatīdha natthi
Atha ce patthayasi pavassa deva.
 
28. Khīḷā nikhātā asampavedhī (iti dhaniyo gopo)
Dāmā muñjamāyā navā susaṇaṭhānā,
Na hi sakkhinti dhenupāpi chettuṃ
Atha ce patthayasi pavassa deva.
 
1 Haṭiyā-pu.
 
[BJT Page 10] [\x 10/]
29. Usabhoriva chetva1 bandhanāni (iti bhagavā)
Nāgo putilataṃ va dāḷayitvā, 2
Nānahaṃ puna upessaṃ gabbhaseyyaṃ
Atha ce patthayasi pavassa deva.
 
30. Ninnañca thalañca pūrayanto
Mahāmegho pāvassi tāvadeva,
Sutvā devassa vassato
Imamatthaṃ dhaniyo abhāsatha.
 
31. Lābho vata no anappako
Ye mayaṃ bhagavantaṃ addasāma,
Saraṇaṃ taṃ upema cakkhuma
Satthā no hohi tuvaṃ mahāmuni.
 
32. Gopī ca ahañca assavā
Brahmacariyaṃ sugate carāmase,
Jātimaraṇassa pāragā
Dukkhassantakarā bhavāmase.
 
33. Nandati [PTS Page 006] [\q 6/] puttehi puttimā (iti māro pāpimā)
Gomiko gohi tatheva nandati,
Upadhīhi narassa nandanā
Na hi so nandati yo nirūpadhī.
 
34. Socati puttehi puttimā (iti bhagavā)
Gomiko gohi tatheva socati,
Upadhīhi narassa socanā
Na hi so socati yo nirūpadhīti.
 
Dhaniyasuttaṃ niṭṭhitaṃ.
 
1 Chetvā-syā, [PTS.]
2 Pūtilataṃ padāḷayitvā-sya,
 
[BJT Page 12.] [\x 12/]
1. 3 Khaggavisāṇa suttaṃ
 
35. Abbesu bhūtesu nidhaya daṇaḍaṃ
Aviheṭhayaṃ aññatarampi tesaṃ,
Na puttamiccheyya kuto sahāyaṃ
Eko care khaggavisāṇakappo.
 
36. Saṃsaggajātassa bhavanti snehā
Snehanvayaṃ dūkkhamidaṃ pahoti,
Ādīnavaṃ snehajaṃ pekkhamāno
Eko care khaggavisāṇakappo.
 
37. Mitte suhajje anukampamāno
Hāpeti atthaṃ paṭibaddhacitto,
Etaṃ bhayaṃ santhave pekkhamāno
Eko care khaggavisāṇakappo.
 
38. Vaṃso vīsālo va yathā visatto
Puttesu dāresu ca yā apekhā, 1
Vaṃsakaḷīrova2 [PTS Page 007] [\q 7/] asajjamāno
Eko care khaggavisāṇakappo.
 
39. Migo araññamhi yathā abaddho3
Yenicchakaṃ gacchati gocarāya,
Viññū naro serinaṃ pekkhamāno
Eko care khaggavisāṇakappo.
 
40. Āmantanā hoti sahāyamajjhe
Vāse ṭhāne gamane cārikāya,
Anabhijjhataṃ seritaṃ pekkhamāno
Eko care khaggavisāṇakappo.
 
41. Khīḍḍā ratī hoti sahāyamajjhe
Puttesu ca vipulaṃ hoti pemaṃ,
Piyavippayogañca jigucchamāno
Eko care khaggavisāṇakappo.
 
1 Apekkhā-pa.
2 Vaṃsakakalīrova-machasaṃ. Vaṃsākalīrova-[PTS.]
3 Abanedhā-syā, [PTS.]
 
[BJT Page 14] [\x 14/]
42. Cātuddiso appaṭīgho ca hoti
Santussamāno itarītarena,
Passariyānaṃ sahitā achambha
Eko care khaggavisāṇakappo.
 
43. Dussaṅgahā pabbajitāpi eke
Atho gahaṭṭhā gharamāvasantā,
Appossukko paraputtesu hutvā
Eko care khaggavisāṇakappo.
 
44. Oropayitvā gihī vyañjanāni
Saṃsīnapatto yathā koviḷāro,
Chetvāna [PTS Page 008] [\q 8/] vīro gihībandhanāni
Eko care khaggavisāṇakappo.
 
45. Sace labhetha nipakaṃ sahāyaṃ
Saddhiṃ caraṃ sādhuvihāri dhīraṃ,
Abhibhuyya sabbāni parissayāni
Careyya tenattamano satīmā.
 
46. No ce labhetha nipakaṃ sahāyaṃ
Saddhiṃ caraṃ sādhuvihāri dhīraṃ,
Rājā'va raṭṭhaṃ vijitaṃ pahāya
Eko care khaggavisāṇakappo.
 
47. Addhā pasaṃsāma sahāyasampadaṃ
Seṭṭhā samāsevitabbā sahāyā,
Ete aladdhā anavajjabhojī
Eko care khaggavisāṇakappo.
 
48. Disvā suvaṇṇassa pabhassarāni
Kammāraputtena suniṭṭhitāni,
Saṅghaṭṭamānāni duve bhujasmiṃ
Eko care khaggavisāṇakappo.
 
49. Evaṃ dutiyena sahā mamassa
Vācābhilāpo abhisajjanā vā,
Etaṃ bhayaṃ āyatiṃ pekkhamāno
Eko care khaggavisāṇakappo.
 
[BJT Page 16] [\x 16/]
50. Kāmā hi citrā madhurā manoramā
Virūparūpena mathenti cittaṃ,
Ādīnavaṃ kāmaguṇesu disvā
Eko care khaggavisāṇakappo.
 
51. Ratī ca gaṇḍo ca upaddavo ca
Rogo ca sallañca bhayañca metaṃ,
Etaṃ bhayaṃ kāmaguṇesu disvā
Eko care khaggavisāṇakappo.
 
52. Sītañca [PTS Page 009] [\q 9/] uṇhañca khudaṃ pipāsaṃ
Vātātape ḍaṃsasiriṃsape ca,
Sabbāni petāni abhisambhavitvā
Eko care khaggavisāṇakappo.
 
53. Nāgo va yūthāni vivajjayitvā
Sañjātakhandho padumī uḷāro,
Yathābhirantaṃ vihare araññe
Eko care khaggavisāṇakappo.
 
54. Aṭṭhānataṃ saṅgaṇikāratassa
Yaṃ phassaye sāmayikaṃ vimuttiṃ,
Ādiccabandhassa vaco nisamma
Eko care khaggavisāṇakappo.
 
55. Diṭṭhīvisūkāni upātivatto
Patto niyāmaṃ paṭiladdhamaggo,
Uppannañāṇo'mhi anaññaneyyo
Eko care khaggavisāṇakappo.
 
56. Nillolupo nittuho nippipāso
Nimmakkho niddhantakasāvamoho,
Nirāsayo sabbaloke bhavitvā
Eko care khaggavisāṇakappo.
 
57. Pāpasahāyaṃ parivajjayetha
Anatthadassiṃ visame niviṭṭhaṃ,
Sayaṃ na sece pasutaṃ pamattaṃ
Eko care khaggavisāṇakappo.
 
[BJT Page 18] [\x 18/]
58. Bahussutaṃ [PTS Page 010] [\q 10/] dhammadharaṃ bhajetha
Mittaṃ uḷāraṃ paṭibhānavantaṃ,
Aññāya atthāni vineyya kaṅkhaṃ
Eko care khaggavisāṇakappo.
 
59. Khīḍḍaṃ ratiṃ kāmasukhañca loke
Analaṃkaritvā anapekkhamāno,
Vibhūsanaṭṭhānā virato saccavādī
Eko care khaggavisāṇakappo.
 
60. Puttañca dāraṃ pitarañca mātaraṃ
Dhanāni dhaññāni ca bandhavāni,
Hitvāna kāmāni yathodhikāni
Eko care khaggavisāṇakappo.
 
61. Saṅgo eso parittamettha sobyaṃ
Appassādo dukkhametthabhiyyo,
Gaḷo1 eso iti ñatvā mutīmā2
Eko care khaggavisāṇakappo.
 
62. Sandāḷayitvāna saṃyojanāni
Jālambhetvā salilambucārī,
Aggīva daḍḍhaṃ anivattamano
Eko care khaggavisāṇakappo.
 
63. Okakhitta cakkhu na ca pādalolo
Guttindriyo rakkhitamānasāno,
Anavassuto apariḍayhamāno
Eko care khaggavisāṇakappo.
 
64. Ohārayitvā gihīvyañjanāni
Sañchannapatto3 yathāpārichatto,
Kāsāyavattho [PTS Page 011] [\q 11/] abhinikkhamitvā
Eko care khaggavisāṇakappo.
 
1 Galo-sīmu. 2. Gaṇḍo-syā.
2 Matīmā-syā.
3 Sañachinnapatto-syā, [PTS.]
 
[BJT Page 20] [\x 20/]
65. Rasesu gedhaṃ akaraṃ alolo
Anaññaposī sapadānacārī,
Gule gule appaṭibaddhacitto
Eko care khaggavisāṇakappo.
 
66. Pahāya pañcāvaraṇāni cetaso
Upakkilese vyapanujja sabbe,
Anissito chetvā snehadosaṃ
Eko care khaggavisāṇakappo.
 
67. Vipiṭṭhikatvāna sukhaṃ dukhañca
Pubbeva ca somanassadomanassaṃ,
Laddhānupekkhaṃ samathaṃ visuddhaṃ
Eko care khaggavisāṇakappo.
 
68. Āraddhaviriyo paramatthapattiyā
Alīnacitto akusītavutti,
Daḷhanikkamo thāma khalūpapanno
Eko care khaggavisāṇakappo.
 
69. Paṭisallānaṃ jhānamariñcamāno
Dhammesu niccaṃ anudhammacārī,
Ādīnavaṃ sammasitā bhavesu
Eko care khaggavisāṇakappo.
 
70. Taṇhakkhayaṃ patthayaṃ appamatto
Ānalamūgo sutavā satīmā,
Saṅkhātadhammo niyato padhānavā
Eko care khaggavisāṇakappo.
 
71. Sīho ca saddesu asantasanto
Vāto va jālamhi asajjamāno,
Padumaṃca toyena alippamāno1
Eko care khaggavisāṇakappo.
 
1 Alimpamāno-sīmu. 1. 2.
 
[BJT Page 22] [\x 22/]
72. Sīho [PTS Page 012] [\q 12/] yathā dāṭhabalī pasayha
Rājā migānaṃ dabhibhuyyacārī,
Sevetha pantāni1 senāsanāni
Eko care khaggavisāṇakappo.
 
73. Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ
Āsevamāno muditañca kāle,
Sabbena lokena avirujjhamāno
Eko care khaggavisāṇakappo.
 
74. Rāgañca dosañca pahāya mohaṃ
Sandāḷayitvāna saṃyojanāni,
Asantasaṃ jīvitasaṅkhayamhi
Eko care khaggavisāṇakappo.
 
75. Bhajanti sevanti ca kāraṇatthā
Nikkāraṇā dullabhā ajjavittā,
Attaṭṭhapaññā asuci manussā
Eko care khaggavisāṇakappo.
 
Khagaggavisāṇasuttaṃ niṭṭhitaṃ.
 
1. 4 Kasībhāradvājasuttaṃ
 
Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā magadhesu viharati dakkhiṇāgirismiṃ [PTS Page 013] [\q 13/] ekanāḷāyaṃ brāhmaṇagāme, tena kho pana samayena kasībhāradvājassa brāhmaṇassa pañcamattāni naṅgalasatāni payuttāni honti vappakāle.
 
Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaramādāya yena kasībharadvājassa brāhmaṇassa kammanto tenupasaṃkami. Tena kho pana samayena kasībhāradvājassa brāhmaṇassa parivesanāvattati, atha kho bhagavā yena parivesanā tenupasaṅkami, upasaṅkamitvā ekamantaṃ aṭṭhāsi, addasā kho kasībhāradvājo brāhmaṇo bhagavantaṃ piṇḍāya ṭhitaṃ. Disvāna bhagavantaṃ etadavoca:
 
1 Panthāni-sīmu. 1, 2.
 
[BJT Page 24] [\x 24/]
Ahaṃ kho samaṇa kasāmi ca vapāmi ca kasitvā ca capitvā ca bhuñjāmi tvampi samaṇa kasassu ca vapassu ca kasitvā ca vapitvā ca bhuñjassūti. Ahampi kho brāhmaṇa kasāmi ca vapāmi ca kasitvā ca vapitvā ca bhuñjāmīti.
 
Na kho pana mayaṃ passāma gotamassa yugaṃ vā naṅgalaṃ vā phālaṃ vā pācanaṃ vā balivadde vā, atha ca pana bhavaṃ gotamo evamāha: ahampi kho brāhmaṇa kasāmi ca vapāmi ca kasitvā ca vapitvā ca bhuñjāmīti, atha kho kasībhāradvājo brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi:
 
76. Kassako paṭijānāsi na ca passāma te kasiṃ,
Kasiṃ no pucchito brūhi yathā jānemu te kasiṃ.
 
77. Saddhā bījaṃ tapo vuṭṭhi paññā me yuganaṅgalaṃ,
Hiri īsā mano yottaṃ sati me phālapācanaṃ.
 
78. Kāyagutto [PTS Page 014] [\q 14/] vacīgutto āhāre udare yato,
Saccaṃ karomi niddānaṃ soraccaṃ me pamocanaṃ.
 
79. Viriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ,
Gacchati anivattantaṃ yattha gantvā na socati.
 
80. Evamesā kasīkaṭṭhā sā hoti amatapphalā
Etaṃ kasiṃ kayītvāna sabbadukkhā pamuccatīti.
 
Atha kho kasībhāradvājo brāhmaṇo mahatiyā kaṃsapātiyā pāyāsaṃ vaḍḍhetvā bhagavato upanāmesi, bhuñjataa bhavaṃ gotamo pāyāsaṃ kassako bhavaṃ yaṃ hi bhavaṃ gotamo amataphalaṃ kasiṃ kasatīti.
 
[BJT Page 26] [\x 26/]
81. Gāthābhigītaṃ me abhojayyeṃ
Sampassataṃ brāhmaṇa nesadhammo
Gāthābhigītaṃ panudanti buddhā
Dhamme satī brāhmaṇa vuttiresā.
 
82. Aññena ca kevalinaṃ mahesiṃ
Khīṇāsavaṃ kukkuccamūpasantaṃ,
Annena pānena upaṭṭhahassu
Khettaṃ hi taṃ puññapekhassa hotīti.
 
Atha [PTS Page 015] [\q 15/] kassa cāhaṃ bho gotama imaṃ pāyāsaṃ dammīti,
 
Na bavāhaṃ taṃ brāhmaṇa passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇīyā pajāya sadevamanussāya yassa so pāyāso bhutto sammā pariṇāmaṃ gaccheyya aññatra tathāgatassa vā tathāgatasāvakassa vā, tena hi tvaṃ brāhmamaṇa taṃ pāyāsaṃ appaharite vā jaḍḍehi, appāṇake vā udake opilāpehīti,
 
Atha kho kasībhāradvājo brāhmaṇo taṃ pāyāsaṃ appāṇake udake opilāpesī. Atha kho so piyāso udake pakkhītto cicciṭāyati ciṭiciṭāyati sandhupāyati sampadhūpāyati, seyyathāpi nāma phālo divasasantatto udake pakkhītto cicciṭāyati ciṭiciṭāyati sandhupāyati sampadhūpāyati, evameva so pāyāso udake pakkhītto cicciṭāyati ciṭiciṭāyati sandhūpāyati sampadhūpāyati,
 
Atha khe kasībhāradvājo brāhmaṇo saṃviggo lomahaṭṭhajāto
Yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca:
 
Abhikkantaṃ bho gotama abhīkkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjātaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi [PTS Page 016] [\q 16/] dhammañca bhikkhusaṅghañca, labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ, labheyyaṃ upasampadanti.
 
[BJT Page 28] [\x 28/]
Alattha kho kasībhāradvājo brāhmaṇo bhagavato santike pabbajjaṃ alattha upasampadaṃ, acirūpasampanno kho panāyasmā bhāradvājo eko vūpakaṭṭhe appamatto ātāpī pahitatto viharanto na cirasse va yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti.
 
Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā apasampajja vibhāsi. Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi aññataroca kho panāyasmā bhāradvājo arahataṃ ahosīti.
 
Kasībhāradvājasuttaṃ niṭṭhitaṃ.
 
1. 5 Cundasuttaṃ
 
83. Pucchāmi muniṃ pahūtapaññaṃ (iti cundo kammāraputto)
Buddhaṃ dhammassāmiṃ vītataṇhaṃ
Dīpaduttamaṃ sārathinaṃ pavaraṃ
Kati loke samaṇā tadiṅgha brūhi.
 
84. Caturo samaṇā na pañcamatthī (cundāti bhagavā)
Te [PTS Page 017] [\q 17/] te āvikaromi sakkhipuṭṭho
Maggajino maggadesako ca
Magge jīvati yo ca1 maggadūsi.
 
85. Kaṃ maggajinaṃ vadanti buddhā (iti cundo kammāraputto)
Maggakkhāyī kathaṃ atulyo hoti,
Magge jīvati me brūhi puṭṭho
Atha me āvikarohi maggadūsiṃ.
 
1 No ca-sīmu. 2.
 
[BJT Page 30] [\x 30/]
86. Yo tiṇṇakathaṃ katho visallo
Nibbānābhirato anānugiddho,
Lokassa sadevakassa nto
Tādiṃ maggajikaṃ vadanti buddhā.
 
87. Paramaṃ paramanti yodha ñatvā
Akkhāti vibhajati idheva dhammaṃ,
Taṃ kaṅkhacchidaṃ muniṃ anejaṃ
Dutiyaṃ bhikkhūkamāhu maggadesiṃ.
 
88. Yo dhammapade sudesite
Magge jīvati saññato satīmā,
Anavajjapadāni sevamāno
Tatiyaṃ bhikkhunamāhu maggajīviṃ.
 
89. Chadanaṃ katvāna subbatānaṃ
Pakkhandi kuladūsako pagabbho,
Māyāvī asaññato palāpo
Patirūpena caraṃ sa maggadūsī.
 
90. Ete ca paṭivijjha yo gahaṭṭho
Sutavā ariyasāvako sapañño
Sabbe [PTS Page 018] [\q 18/] te tādisāti ñatvā
Iti disvā na hāpeti tassa saddhā
Kathaṃ hi duṭṭhena asampaduṭṭhaṃ
Suddhaṃ asuddhena samaṃ kareyyāti.
 
Cundasuttaṃ niṭṭhitaṃ.
1. 6 Parābhavasuttaṃ
 
Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā savatthiyaṃ viyarati jetavane anāthapiṇḍikassa ārāme atha ṇe accatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi.
91. Parābhavantaṃ purisaṃ mayaṃ pucchāma gotamaṃ,
Bhagavantaṃ puṭṭhumāgamma kiṃ parābhavato mukhaṃ.
 
92. Suvijāno bhavaṃ hoti suvijāno parābhavo,
Dhammakāmo bhavaṃ hoti dhammadessī parābhavo.
 
93 Iti hetaṃ vijānāma paṭhamo so parābhavo,
Dutiyaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ.
 
94. Asantassa pisā hontī sante na kuruta piyaṃ,
Asataṃ dhammaṃ roceti taṃ parābhavato mukhaṃ.
 
95. Iti hetaṃ vijānāma dutiyo so parābhavo,
Tatiyaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ.
 
96. Niddāsīlī [PTS Page 019] [\q 19/] sabhāsīlī anuṭṭhātā ca yo naro,
Alaso kodhapaññāṇo taṃ parābhavato mukhaṃ.
 
97. Iti hetaṃ vijānāma tatiyo so parābhavo,
Catutthaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ.
 
98. Yo mātaraṃ vā pitaraṃ vā jiṇṇakaṃ gatayobbanaṃ,
Pahūsanta na bharati taṃ parābhavato mukhaṃ.
 
99. Iti hetaṃ vijānāma catuttho so parābhavo,
Pañcamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ.
 
100. Yo brāhmaṇaṃ vā samaṇaṃ vā aññaṃ vāpi vaṇibbakaṃ,
Musāvādena vañceti taṃ parābhavato mukhaṃ,
 
[BJT Page 34] [\x 34/]
101. Iti hetaṃ vijānāma pañcamo so parābhavo,
Chaṭṭhamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ.
 
102. Pahūtavitto puriso sahirañño sabhojano,
Eko bhuñjati sādūni taṃ parābhavato mukhaṃ.
 
103. Iti hetaṃ vijānāma chaṭaṭṭhamo so parābhavo,
Sattamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ.
 
104. Jātitthadadho dhana tthaddho gottatthaddho ca yo naro,
Saññātiṃ atimaññeti taṃ parābhavato mukhaṃ.
 
105. Iti hetaṃ vijānāma sattamo so parābhavo,
Aṭṭhamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ.
 
106. Itthidhutto surādhutto akkhadhatto ca yo naro,
Laddhaṃ laddhaṃ vināseti taṃ parābhavato mukhaṃ.
 
107. Iti [PTS Page 020] [\q 20/] hetaṃ vijānāma aṭṭhamo so parābhavo,
Navamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ.
 
108. Sohi dārehasantuṭṭho vesiyāsu padissati,
Dissati paradāresu taṃ parābhavato mukhaṃ.
 
109. Iti hetaṃ vijānāma navamo so parābhavo,
Dasamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ.
 
110. Atītayobbano poso āneti timbarutthaniṃ,
Tassā issā na supati taṃ parābhavato mukhaṃ.
 
111. Iti hetaṃ vijānāma dasamo so parābhavo,
Ekādasamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ.
 
[BJT Page 36] [\x 36/]
112. Itthisoṇḍiṃ vikiraṇiṃ purīsaṃ vāpi tādisaṃ,
Issarīyasmīṃ ṭhāpeti taṃ parābhavato mukhaṃ.
 
113. Iti hetaṃ vijānāma ekādasamo so parābhavo,
Dvādasamaṃ bhagavā brūhi kiṃ parābhavato mukhaṃ.
 
114. Appabhogo mahātaṇho khattiye jāyato kule,
Sodha rajjaṃ patthayati taṃ parābhavato mukhaṃ.
 
115. Ete parābhave loke paṇḍito pamavekikhiya,
Ariyo dassanasampanno sa lokaṃ bhajate sivanti.
 
Parābhavasuttaṃ niṭṭhitā.
 
1. 7 Vasala suttaṃ
 
Evaṃ [PTS Page 021] [\q 21/] me sutaṃ: ekaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme, atha kho bhagavā pubbanha samayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiyaṃ piṇḍāya pāvisi. Tena kho pana samayena aggika bhāradvājassa brāhmaṇassa nivesane aggi pajjalito hoti āhuti paggahitā. Atha kho bhagavā sāvatthiyaṃ sapadānaṃ piṇḍāyacaramāno yena aggikabhāradvājassa brāhmaṇassa nivesanaṃ tenupasaṅkami. Addasā kho aggikabhāradvājo brāhmaṇo bhagavantaṃ dūrato'va āgacchantaṃ. Disvāna bhagavantaṃ etadavoca: tatreva muṇḍaka tatreva samaṇaka tatreva vasalaka: tiṭṭhāhīti.
 
Evaṃ vutte bhagavā aggikabhāradvājaṃ brāhmaṇaṃ etadavoca: jānāsi panātvaṃ brāhmaṇa vasalaṃ vā vasalakaraṇe vā dhammeti,
 
Kakhvāhaṃ bho gotama jānāmi vasalaṃ vā vasalakaraṇe vā dhamme. Sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathāhaṃ jāneyyaṃ vasalaṃ vā vasalakaraṇe vā dhammeti.
[BJT Page 38] [\x 38/]
Tena hi brāhmaṇa suṇāhi sādhukaṃ manasi karohi bhāsissāmīti. Evaṃ hoti kho aggīkabhāradvājo brāhmaṇo bhagavato paccassosī, bhagavā etadavoca:
 
116. Kodhano upanābhi ca pāpamakkhī ca yo naro,
Vipannadiṭṭhi māyāvī taṃ jaññā vasalo iti.
 
117. Ekajaṃ va dvījaṃ vāpi yodha pāṇāni hiṃsati,
Yassa pāṇe dayā natthi taṃ jaññā vasalo iti.
 
118. Yo [PTS Page 022] [\q 22/] hanti parirundhati gāmāni nigamāni ca,
Niggāyako samaññāto taṃ jaññā vasalo iti.
 
119. Gāme vā yadi vā raññe yaṃ paresaṃ mamāyitaṃ,
Theyyā ādinnaṃ ādiyati taṃ jaññā vasalo iti.
 
120. Yo have iṇamādāya cujjamāno palāyati,
Nana hi te iṇamatthiti taṃ jaññā vasalo iti.
 
121. Yo ce kiñcikkhakamyatā panthasmiṃ vajataṃ janaṃ,
Hantivā kiñcīkkhamādeti taṃ jaññā vasalo iti.
 
122. Yo attabhetu parahetu dhanabhetū ca yo naro,
Sakikhīpuṭṭho musā brūti taṃ jaññā vasalo iti.
 
123. Yo ñātinaṃ sakhānaṃ vā dāresu patidissati,
Sabhasā sampiyena vā taṃ jaññā vasalo iti.
 
124. Yo mātaraṃ vā pitaraṃ vā jiṇṇakaṃ gatayobbanaṃ,
Pahū santo na bharati taṃ jaññā vasalo iti.
 
[BJT Page 40] [\x 40/]
125. Yo mātaraṃ vā pitaraṃ vā bhātaraṃ bhaginiṃ sasuṃ,
Bhanti roseti vācāya taṃ jaññā vasalo iti.
 
126. Yo atthaṃ pucchito santo anatthamanusāsati,
Paṭicchannena manteti taṃ jaññā vasalo iti.
 
127. Yo katvā pāpakaṃ kammaṃ mā maṃ jaññāti icchati,
Yo paṭicchannakammanto taṃ jaññā vasalo iti.
 
128. Yo ve parakulaṃ gantvā bhutvāna sucibhojanaṃ,
Āgataṃ na paṭipūjeti taṃ jaññā vasalo iti.
 
129. Yo brāhmaṇaṃ vā samaṇaṃ vā bhattakāle upaṭṭhite,
Musāvādena vañceti taṃ jaññā vasalo iti.
 
130. Yo [PTS Page 023] [\q 23/] brāhmaṇaṃ vā samaṇaṃ vā bhattakāle upaṭṭhite,
Roseti vācā na ca deti taṃ jaññā vasalo iti.
 
131. Asataṃ yodha pabrūti mohena paḷiguṇṭhito,
Kiñcikkhaṃ nijigiṃsāno taṃ jaññā vasalo iti.
 
132. Yo cattānaṃ samukkaṃse parañca mavajānati,
Nihīno sena mānena taṃ jaññā vasalo iti.
 
133. Rosako kadariyo ca pāpiccho vaccharī saṭho,
Ahiriko anottāpī taṃ jaññā vasalo iti.
 
134. Yo buddhaṃ paribhāsati atha vā tassa sāvakaṃ,
Paribbājaṃ gahaṭṭhaṃ vā taṃ jaññā vasalo iti.
 
135. Yo ce anarahā santo arahaṃ paṭijānati,
Coro sabrahmake loke esa kho vasalādhamo,
Ete kho vasalā vutthā mayā co ye pakāsitā.
 
[BJT Page 42] [\x 42/]
136. Na jaccā vasalo hoti na jaccā hoti brāhmaṇo,
Kammanā vasalo hoti kammanā hoti brāhmaṇo.
 
137. Tadamināpi jānātha yathā medaṃ nidassanaṃ,
Caṇḍālaputto sopāko mātaṅgo iti vissuto.
 
138. So [PTS Page 024] [\q 24/] yasaṃ paramaṃ patto mataṅgo yaṃ sudullabhaṃ,
Āgañchuṃ tassupaṭṭhānaṃ khattiyā brāhmaṇā bahū.
 
139. So devayānamāruyha virajaṃ so vahāpathaṃ,
Kāmarāgaṃ virājetvā brahmalokūpago ahū.
 
140. Na naṃ jāti nivāresi brahmalokūpapattiyā,
Ajjhāyakakule jātā brāhmaṇā mattabandhuno.
 
141. Te va pāpesu kammesu abhiṇhamupadissare,
Aṭṭheva dhamme gārayhā samparāye ca duggatiṃ,
Na te jāti nivāreti duggaccā garahāya vā.
 
142. Na jaccā vasalo hoti na jaccā hoti brāhmaṇo,
Kammanā vasalo hoti kammanā hoti brāhmaṇo.
 
Evaṃ vutte aggīkabhāradvājo brāhmaṇo bhagavantaṃ etadavoca:
 
Abhikkantaṃ bho gotama abhīkkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjātaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ [PTS Page 025] [\q 25/] gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamā dharetu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
 
Vasalasuttaṃ niṭṭhitaṃ.
 
[BJT Page 44] [\x 44/]
1. 8 Mettasuttaṃ
 
143. Karaṇīyamatthakusalena yaṃ taṃ santaṃ padaṃ abhisamecca,
Sakko ujū ca sūjū ca suvacocassa mudu anatimānī.
 
144. Santussako ca subharo ca appakicco ca sallahukavuttī,
Santindriyo ca nipako ca appagabbho kulesu ananugiddho.
 
145. Na ca khuddaṃ samācare kiñci yena viññū pare upavadeyyuṃ
Sukhino vā khemino hontu sabbe sattā bhavantu sukhitattā
 
146. Ye keci pāṇa bhūtatthi tasā vā thāvarā vā anavasesā
Dīghā vā ye mahantā vā majjhamā rassakāṇukathūlā
 
147. Diṭṭhā [PTS Page 026] [\q 26/] vā yeva addiṭṭhā ye ca dūre vasanti avidūre
Bhūtā vā sambhavesī vā sabbe sattā bhavantu sukhitattā
 
[BJT Page 46] [\x 46/]
148. Na paro paraṃ nikubbetha nātimaññetha katthaci naṃ kañci
Byārosanā paṭighasaññā nāññamaññassa dukkhamiccheyya
 
149. Mātā yathā niyaṃ puttaṃ āyusā ekaputtamanurakkhe
Evampi sabbabhūtesū mānasaṃ bhāvaye aparimānaṃ
 
150. Mettaṃ ca sabbalokasmiṃ mānasaṃ bhāvaye aparimānaṃ
Uddhaṃ adho ca tiriyañca asambādhaṃ averaṃ asapattaṃ
 
151. Tiṭṭhaṃ caraṃ nisinno vā sayāno vā yāvatassa vigatamiddho
Etaṃ satiṃ adhiṭṭheyya brahmametaṃ vihāraṃ idhamāhu
 
152. Diṭṭhiñca anupagamma sīlavā dassanena sampanno
Kāmesu vineyya gedhaṃ nahi jātu gabbhaseyyaṃ punaretīti.
 
Mettasuttaṃ niṭṭhitaṃ.
 
1. 9 Hemavatasuttaṃ
153. Ajja [PTS Page 027] [\q 27/] paṇṇaraso uposatho (iti sātāgiro yakkho)
Divya ratti upaṭṭhitā
Anomanāmaṃ sāttharaṃ
Handapassāma gotamaṃ.
 
154. Kacci mano supaṇihito (iti hemavato yakkho)
Sabbabhūtesu tādino,
Kacci iṭṭheaniṭṭhe ca
Saṃkappassa vasīkatā.
 
[BJT Page 48] [\x 48/]
155. Mano cassa supaṇihito (iti sātāgiro yakkho)
Sabbabhūtesu tādino,
Atho iṭṭhe aniṭṭhe ca
Saṅgappāssa vasīkatā.
 
156. Kacci adinnaṃ nādiyati (iti hemavato yakkho)
Kacci pāṇesu saññato,
Kacci ārā pamādamhā
Kacci jhānaṃ na riñcati.
 
157. Na so adinna ādiyati (iti sātāgiro yakkho)
Atho pāṇesu saññato,
Atho ārā pamādamhā
Buddho jhānaṃ na riñcati
 
158. Kacci musā na bhaṇati (iti hemavato yakkho)
Kacci [PTS Page 028] [\q 28/] na khiṇavyappatho, 1
Kacci vebhūtiyaṃ nāha
Kacci samphaṃ na bhāsati.
 
159. Musā ca so na bhaṇati (iti sātāgiro yakkho)
Atho na khīṇavyappatho1
Atho vebhūtiyaṃ nāha
Mantā atthaṃ so bhāsati.
 
160. Kacci na rajjati kāmesu (iti hemavato yakkho)
Kacci cittaṃ anāvilaṃ,
Kacci mohaṃ atikkanto2
Kacci dhammesu cakkhumā.
 
161. Na so rajjati kāmesu (iti sātāgiro yakkho)
Atho cittaṃ anāvilaṃ,
Sabbamohaṃ atikkanto
Buddho dhammesu cakkhumā.
 
1 Na khīṇā vyapapatho-sīmu. 2. Nākhiṇā vyapapatho-pu.
2 Abhākkanto-sīmu. 2.
 
[BJT Page 50] [\x 50/]
162. Kacci vijjāya sampanno (iti hemavato yakkho)
Kacci saṃsuddhacāraṇo, 1
Kaccissa āsavā khīṇā
Kacci natthi punabbhavo.
 
163. Vijjāya [PTS Page 029] [\q 29/] ceva sampanno (iti sātāgiro yakkho)
Atho saṃsuddhacāraṇo, 1
Sabbassa āsavā khīṇā
Natthi tassa punabbhavo.
 
164. Sampannaṃ munino cittaṃ kammanā vyappathena ca,
Vijjācaraṇasampannaṃ dhammato naṃ pasaṃsasi. *
 
165. Sammannaṃ munino cittaṃ kammanā vyappathena ca,
Vijjācaraṇasampannaṃ dhammato anumodasi. *
 
166. Sampannaṃ munino cittaṃ kammanā vyappathena ca,
Vijjācaraṇasampannaṃ handa passāma gotamaṃ. *
 
167. Eṇījaṅghaṃ kisaṃ vīraṃ2 appāhāraṃ alolupaṃ,
Muniṃ vanasmi jhāyantaṃ ehi passāma gotamaṃ.
 
168. Sīhaṃvekacaraṃ nāgaṃ kāmesu anapekkhinaṃ,
Upasaṃkamma pucchāma maccupāsā pamocanaṃ.
 
169. Akkhātāraṃ pavattāraṃ sabbadhammāna pāraguṃ,
Buddhaṃ verabhayātītaṃ mayaṃ pucchāma gotamaṃ.
 
170. Kismīṃ loko samuppanno (iti hemavato yakkho)
Kismīṃ kubbati santhavaṃ,
Kissa loko upādāya
Kismīṃ loko viññati.
 
1 Saṃsuddhavāraṇo-sīmu. 2.
2 Dhīraṃ-sīmu. 2.
* Syāma potthake natthi.
 
[BJT Page 52] [\x 52/]
171. Chassū [PTS Page 030] [\q 30/] loko samuppanno (hemavatāti bhagavā)
Chassu kubbati santhavaṃ,
Channameva upādāya
Chassu loko vihaññati.
 
172. Katamaṃ taṃ upādānaṃ yattha loko vihaññati,
Nīyyānaṃ pucchito brūhi kathaṃ dukkhā pamuccati.
 
173. Pañca kāmaguṇā loke mano chaṭṭhā pamoditā,
Ettha chandaṃ virājetvā evaṃ dukkhā pamuccati.
 
174. Etaṃ lokakassa niyyānaṃ akkhātaṃ vo yathā tathaṃ,
Etaṃ vo ahamakkhāmi evaṃ dukkhā pamuccati.
 
175. Ko sūdha taratī oghaṃ ko sūdha tarati aṇṇavaṃ,
Appatiṭṭhe anālambe ko gambhīre na sīdati.
 
176. Sabbadā sīlasampanno paññavā susamāhito,
Ajjhattacintī satimā oghaṃ tarati duttaraṃ. 1
 
177. Virato kāmasaññāya sabbasaṃyojanātigo,
Nandī bhava parikkhīṇo so gamabhīre na sīdati.
 
178. Gambhīrapaññaṃ nipuṇatthadassiṃ
Akiñcanaṃ kāmabhave asattaṃ,
Taṃ passatha sabbadhi vippamuttaṃ
Dibbe pathe kammānaṃ mahesiṃ.
 
1 Dukkaraṃ-sīmu. 2.
 
[BJT Page 54] [\x 54/]
179. Anomanāmaṃ nipuṇatthadassiṃ
Paññādadaṃ kāmālaye asattaṃ
Taṃ [PTS Page 031] [\q 31/] passatha sabbaviduṃ sumedhaṃ
Ariye pathe kamamānaṃ mahesiṃ.
 
180. Sudiṭṭhaṃ vata no ajja suppabhātaṃ suvuṭṭhītaṃ, 1
Yaṃ addasāma sambuddhaṃ oghatiṇṇamanāsavaṃ.
 
181. Ime dasasatā yakkhā iddhimanto yasassino,
Sabbe taṃ saraṇaṃ yanti tvaṃ no satthā anuttaro.
 
182. Te mayaṃ vicarissāma gāmā gāmaṃ nagā nagaṃ,
Namassamānā sambuddhaṃ dhammassa ca sudhammatanti.
 
Hemavatasuttaṃ niṭṭhitaṃ.
 
1. 10 Āḷavakasuttaṃ
 
Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati āḷavakassa yakkhassa bhavane atha kho āḷavako yakkho yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ ekadavoca: nikkhama samaṇāti,
 
Sādhāvusoti bhagavā nikkhamī,
Pavisa samaṇāti,
Sādhāvusoti bhagavā pāvisi,
 
Dutiyampi kho ālavako yakkho bhagavantaṃ etadavoca, nikkhama samaṇāti,
 
Sādhāvusoti bhagavā nikkhami,
Pavisa samaṇāti,
Sādhāvusoti bhagavā pāvisi,
 
1 Suhuṭaṭhitaṃ-sīmu. 2.
 
[BJT Page 56] [\x 56/]
Tatiyampi kho āḷavako yakkho bhagavantaṃ etadaveca: nikkhama samaṇāti,
 
Sādhāvusoti bhagavā nikkhami,
Pavisa samaṇāti,
Sādhāvusoti bhagavā pāvisi,
 
Catutthampi khe āḷavako yakkho bhagavantaṃ etadavoca: nikkhama samaṇāti,
 
Nakhvāhaṃ taṃ āvuso [PTS Page 032] [\q 32/] nikkhamissāmi yaṃ te karaṇīyaṃ taṃ karohīti,
 
Pañhaṃ taṃ samaṇa pucchissāmi, sace me na vyākarissasi cittaṃ vā te khipissāmi. Hadayaṃ vā te phālessāmi, pādesu vā gahetvā pāragaṅgāya khipissāmīti,
 
Nakhvāhaṃ taṃ āvuso passāmā sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo me cittaṃ vā khipeyya hadayaṃ vā phāleyya pādesu vā gahetvā pāragaṅgāya khipeyya, api ca tvaṃ āvuso puccha, yadākaṅkhasīti.
 
Atha kho āḷavako yakkho bhagavantaṃ gāthāya ajjhabhāsi:
 
183. Kiṃ sūdha cittaṃ purisassa seṭṭhaṃ
Kiṃ sū suciṇṇaṃ1 sukhamāvahāti,
Kiṃsū bhave sādutaraṃ2 rasānaṃ
Kathaṃ jīviṃ jīvitamāhu seṭṭhaṃ.
 
184. Sadadhīdha cittaṃ puesassa seṭṭhaṃ
Dhammo suciṇṇo sukhamāvahāti
Saccaṃ bhave sādutaraṃ rasānaṃ
Paññājīviṃ jīvitamāhu3 seṭṭhaṃ.
 
185. Kathaṃ su tarati oghaṃ kathaṃ su tarati aṇṇavaṃ,
Kathaṃ su dukkhaṃ acceti kathaṃ su parisujjhati.
 
1 Suciṇṇo-sīmu. 2.
2 Sādhutaraṃ-pu, syā.
3 Jīvanamāhu-pu.
 
[BJT Page 58] [\x 58/]
186. Saddhāya [PTS Page 033] [\q 33/] taratī oghaṃ appamādena aṇṇavaṃ,
Viriyena dukkhamacceti1 paññāya parisujjhati.
 
187. Kathaṃ su labhate paññaṃ katha su vindate dhanaṃ,
Kathaṃ su kittiṃ pappoti kathaṃ mittāni ganthati.
Asmā lokā paraṃ lokaṃ kathaṃ pecca na socati.
 
188. Saddāhāno arahataṃ dhammaṃ nibbānapattiyā,
Sussūsā labhate paññaṃ appamatto vicakkhaṇo.
 
189. Patirūpakārī dhuravā uṭṭhātā vindate dhanaṃ,
Saccena kīttiṃ pappoti dadaṃ mintāni ganthati.
 
190. Yassete caturo dhammā saddhassa gharamesino,
Saccaṃ dhammo dhitī cāgo sa ve pecca na socati.
 
191. Iṅgha aññepi pucchassu puthu samaṇabrāhmaṇe,
Yadi saccā damā cāgā khantyā bhīneyā vijjati.
 
192. Kathaṃ nu dāni puccheyyaṃ puthu samaṇabrāhmaṇe,
So haṃ ajja pajānāmi yattha dinnaṃ mahapphalaṃ.
 
193. Atthāya vata me buddho vāsāyā'ḷavimāgamī,
So haṃ ajja pajānāmi yattha dinnaṃ mahapphalaṃ.
 
194. So ahaṃ vivarissāmi gāmā gāmaṃ purāpuraṃ,
Namassamāno sambuddhaṃ dhammassa ca sudhammatanti.
 
1 Dukkhaṃ acce ti-sīmu. 2.
 
[BJT Page 60] [\x 60/]
Evaṃ vutte āḷavako yakkho bhagavantaṃ etadavoca. Abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā uttujjeyya pacicchannaṃ vā vivareyya mūḷhassa vā maggā ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito, esāhaṃ bhagavantaṃ gotamaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇepetaṃ saraṇaṃ gatanti.
 
Āḷavakasuttaṃ niṭṭhitaṃ.
1. 11 Vijayasuttaṃ
 
195. Caraṃ [PTS Page 034] [\q 34/] vā yadi vā tiṭṭhaṃ nisinno uda vā sayaṃ,
Sammiñjeti pasāreti esā kāyassa iñjanā.
 
196. Aṭṭhi nahāru saṃyutto tacamaṃsāvalepano,
Chaviyā kāyo paṭicchanno yathābhūtaṃ na dissati.
 
197. Antapūrodarapūro yakapeḷassa vatthīno,
Hadayassa papphāsassa vakkassa pihakassa ca.
 
198. Saṅghāṇikāya kheḷassa sedassa medassa ca,
Lohitassa lasikāya pittassa ca vasāya ca.
 
199. Athassa navahi sotehi asuci savati sabbadā,
Akkhimbhā akkhigūthafakā kaṇṇamhā kaṇṇagūthako.
 
200. Siṅghāṇikā ca nāsāto mukhena camate'kadā,
Pittaṃ semhañca vamati kāyamhā sedajallikā.
 
201. Athassa susiraṃ sīsaṃ matthajuṅgassa pūritaṃ,
Subhato naṃ maññatī bālo avijjāya purakkhato.
 
[BJT Page 62] [\x 62/]
202. Yadāca so mato seti uddhumāto vinīgako,
Apaviddho susānasmiṃ anapekkhā honti ñātayo.
 
203. Khādanti naṃ suvāṇā ca sigālā ca vakā kimī,
Kākā gijjhā ca khādanti ye caññe santi pāṇino.
 
204. Sutvāna [PTS Page 035] [\q 35/] buddhavacanaṃ bhikkhu paññāṇavā idha,
So kho naṃ paejānāti yathābhūtaṃ hi passati.
 
205. Yathā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ,
Ajjhattañca bahiddhā ca kāye chandaṃ virājaye.
 
206. Chandārāgavaratto so bhikkhu paññāṇavā idha,
Ajjhagā amataṃ santiṃ nibbāna1pada maccutaṃ.
 
207. Dipādako yaṃ asuci duggandho parihīrati, 2
Nānā kuṇapa paripūfarā vissavanno tato tato.
 
208. Etādisena kāyena yo maññe uṇṇametave,
Paraṃ vā apajāyye kimaññatra adassanāti.
 
Vijayasuttaṃ niṭṭhitaṃ.
 
1. 12 Muni suttaṃ
 
209. Santhavāto bhayaṃ jātaṃ niketā jāyate rajo,
Aniketamasanthavaṃ etaṃ ve munidassanaṃ.
 
210. Yo jātamucchijja na ropayeyya
Jāyantamassa nānuppavecche,
Tamāhu ekaṃ muninaṃ carantaṃ
Addakkhi so santipadaṃ mahesī.
 
1 Nibbānaṃ-ma.
2 Parichārati-ma.
 
[BJT Page 64] [\x 64/]
211. Saṅkhāya [PTS Page 036] [\q 36/] vatthuni pahāya bījaṃ
Sineha massa nānuppavecche,
Sa ce muni jātikhayantadassī
Takkaṃ pahāya na upeti saṃkhaṃ.
 
212. Aññāya sabbāni nivesanāni
Anikāmahaṃ aññataramipitesaṃ,
Sa ve munī vītagedho agidadho
Nāyūhatī pāragato hi hoti.
 
213. Sabbābhibhūṃ sabbaviduṃ sumedhaṃ
Sabbesu dhammesu anūpalittaṃ,
Sabbañjahaṃ taṇhakkhaye vimuttaṃ
Taṃ vāpi dhīrā muniṃ3 vedayanti.
 
214. Paññābalaṃ sīlavatūpapannaṃ
Samāhataṃ jhānarataṃ satīmaṃ,
Saṅgāpamuttaṃ akhilaṃ anāsavaṃ
Taṃ vāpi dhīrā muniṃ3 vedayanti.
 
215. Ekaṃ carantaṃ muniṃ appamattaṃ
Nindāpasaṃsānu avedhamānaṃ,
Sīhaṃva saddesu asantasantaṃ
Vātaṃva jālamhi asajjamānaṃ,
Padumaṃ va toyena alippamānaṃ
Netāramaññesamanañña neyyaṃ
Taṃ vāpi dhīrā muniṃ3 vedayanti.
 
216. Yo [PTS Page 037] [\q 37/] gāhaṇe thambhorivābhijāyatī
Yasmiṃ pare vācāpariyantaṃ vadanti,
Taṃ vītarāgaṃ susamāhitindriyaṃ
Taṃ vāpi dhīrā muniṃ3 vedayanti.
 
1 Muni-machasaṃ.
2 Mavejhāya-sī, syā.
 
[BJT Page 66] [\x 66/]
217. Yo ve ṭhatatto tasaraṃva aujjuṃ
Jigucchati kammehi pāpakehi,
Vīmaṃsamāno visamaṃ samañca
Taṃ vāpi dhīrā muniṃ3 vedayanti.
 
218. Yo saññatatto na karoti pāpaṃ
Daharo ca majjhamo ca1 munī yatatto,
Arosaneyyo so na roseti kañci
Taṃ vāpi dhīrā muniṃ3 vedayanti.
 
219. Yadaggato majjhato sesato vā
Piṇḍaṃ labhetha paradattūpajīvi,
Nālaṃ thutuṃ nopi nipaccavādī
Taṃ vāpi dhīrā muniṃ3 vedayanti.
 
220. Muniṃ carantaṃ virataṃ methanasamā
Yo yobbanena upanibajjhate kvaci,
Madappamādā virataṃ vippamuttaṃ
Taṃ vāpi dhīrā muniṃ3 vedayanti.
 
221. Aññāya lokaṃ paramatthadassiṃ
Oghaṃ samuddaṃ atitariya tādiṃ,
Taṃ [PTS Page 038] [\q 38/] jinnaganthaṃ asitaṃ anāsavaṃ
Taṃ vāpi dhīrā muniṃ3 vedayanti.
 
222. Asmā cubho dūravihāravuttino
Gihī dāraposī amamo ca subbato,
Parapāṇarodhāya gihī asaññato
Niccaṃ munī rakkhati pāṇino yato.
 
223. Sikhī yathā nīlagīvo vihaṅgamo
Haṃsassa nopeti javaṃ kudācanaṃ,
Evaṃ gihī nānukaroti bhikkhuno
Munino vicittassa vanamhi jhāyatoti.
 
Munisuttaṃ siṭṭhitaṃ.
 
Uragavaggo paṭhamo.
 
Tassuddānaṃ:
Urago dhaniyo ceva visāṇañca tathā kasī,
Cundo parābhavo ceva vasalo mettabhāvanā.
Sātāgiro āḷavako vijayo ca tathā muni,
Dvādasetāni suttāni uragavaggoti vuccati.
 
1 Majhejāva-sī, syā.
 
[BJT Page 68] [\x 68/]
2. Cullavaggo
 
2. 1 Ratanasuttaṃ
 
224. Yānīdha [PTS Page 039] [\q 39/] bhūtāni samāgatāni
Bhummāni vā yāni va antalikkhe,
Sabbeva bhūtā sumanā bhavantu
Athopi sakkacca suṇantu bhāsitaṃ.
 
225. Tasmā hi bhūtā nisāmetha sabbe
Mettaṃ karotha mānusiyā pajāya,
Divā ca ratto ca haranti ye baliṃ
Tasmā hi ne rakkhatha appamattā.
 
226. Yaṃ kiñci vittaṃ idha vā huraṃ vā
Saggesu vā yaṃ ratanaṃ paṇītaṃ,
Na no samaṃ atthi tathāgatena
Idampi buddhe ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu.
 
227. Khayaṃ virāgaṃ amataṃ paṇītaṃ
Yadajjhagā sakyamunī samāhito,
Na tena dhammena samatthi kiñcī
Idampi dhamme ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu.
 
228. Yaṃ buddhaseṭṭho parivaṇṇayī suciṃ
Samādhi mānantarikaññamāhu,
Samādhinā [PTS Page 040] [\q 40/] tena samo na vijjati
Idampi dhamme ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu.
 
229. Ye puggalā aṭṭhasataṃ pasatthā
Cattāri etāni yugāni honti,
Te dakkhiṇeyyā sugatassa sāvakā
Etesu dinnāni mahapphalāni,
Idampi saṅghe ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu.
 
[BJT Page 70] [\x 70/]
230. Ye suppayuttā manasā daḷhena
Nikkāmino gotama sāsanamhi
Te pattipattā amataṃ vigayha
Laddhā mudhā nibbutiṃ bhuñjamānā
Idampi saṅghe ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu.
 
231. Yathindakhīlo paṭhaviṃsito siyā
Catubbhi vātehi asampakampiyo,
Tathūpamaṃ sappurisaṃ vadāmi
Yo ariyasaccāni avecca passati,
Idampi saṅghe ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu.
 
232. Ye ariyasaccāni vibhāvayanti
Gambhīrapaññena sudesitāni
Kiñcāpi te honti bhusappamattā
Na te bhavaṃ aṭṭhamaṃ ādiyanti,
Idampi saṅghe ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu.
 
233. Sahāvassa dassanasampadāya
Tayassu dhammā jahitā bhavanti,
Sakkāyadiṭṭhi [PTS Page 041] [\q 41/] vicikicchitañca
Sīlabbataṃ vāpi yadatthi kiñci,
Catūhapāyehi ca vippamutto
Cha cābhiṭhānāni abhabbo kātuṃ
Idampi saṅghe ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu.
 
234. Kiñcāpi so kammaṃ karoti pāpakaṃ
Kāyena vācā uda cetasā vā
Abhabbo so tassa paṭicchādāya
Abhabbatā diṭṭhapadassa vuttā,
Idampi saṅghe ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu.
 
[BJT Page 72] [\x 72/]
235. Vanappagumbe yathā phussitagge
Gimhānamāse paṭhamasmiṃ gimhe,
Tathūpamaṃ dhammavaraṃ adesayi
Nibbānagāmiṃ paramaṃ hitāya,
Idampi buddhe ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu.
 
236. Varo varaññū varado varāharo
Anuttaro dhammavaraṃ adesayī
Idampi buddhe ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu.
 
237. Khīṇaṃ purāṇaṃ navaṃ natthi sambhavaṃ
Virattacittā āyatike bhavasmiṃ,
Te ṇīṇabilā avirūḷhicchandā
Nibbanti [PTS Page 042] [\q 42/] dhīrā yathāyampadīpo,
Idampi saṅghe ratanaṃ paṇītaṃ
Etena saccena suvatthi hotu.
 
238. Yānīdha bhūtāni samāgatāni
Bhummāni vā yāni va antajikkhe,
Tathāgataṃ devamanussapūjitaṃ
Buddhaṃ namassāma suvatthi hotu.
 
239. Yānīdha bhūtāni samāgatāni
Bhummāni vā yāni va antajikkhe,
Tathāgataṃ devamanussapūjitaṃ
Dhammaṃ namassāma suvatthi hotu.
 
240. Yānīdha bhūtāni samāgatāni
Bhummāni vā yāni va antajikkhe,
Tathāgataṃ devamanussapūjitaṃ
Saṅghaṃ namassāma suvatthi hotu.
 
Ratatanasuttaṃ niṭṭhitaṃ.
 
2. 2 Āmagandhasuttaṃ
 
241. Sāmākaciṅguḷakacīnakāni ca
Pattapphalaṃ mūlapphalaṃ gavipphalaṃ,
Dhammena laddhaṃ satamasanamānā1
Na kāmakāmā alikaṃ bhaṇanti.
 
242. Yadasnamāno sukataṃ suniṭṭhitaṃ
Parehi dinnaṃ payataṃ paṇītaṃ,
Sālīnamannaṃ [PTS Page 043] [\q 43/] paribhuñjamāno
So bhuñjatī kassapa āmaganthaṃ.
 
243. Na āmagandho mama kappatīti
Icceva tvaṃ bhāsasi brahmabandhu,
Sālīnamannaṃ paribhuñjamāno
Sakuntamaṃsehi susaṃkhatehi,
Pucchāmi taṃ kassapa etamatthaṃ
Kathaṃpakāro tava āmagandho.
 
244. Pāṇātipāto vadhachedabandhanaṃ
Theyyaṃ musāvādo nikatī vañcanāni,
Ajjhenakujjhaṃ paradārasevanā
Esāmagandho na hi maṃsabhojanaṃ.
 
245. Ye idha kāmesu asaññatā janā
Rasesu giddhā asucīkamissitā, 2
Natthikadiṭṭhi visamā durannayā
Edāmagandho na hi maṃsabhojanaṃ.
 
246. Ye lūkhasā dāruṇā piṭṭhimaṃsikā,
Mittadduno nikkaruṇā timānino,
Adānasīlā na ca denti kassaci
Esāmagandho na hi maṃsabhojanaṃ.
 
1 Satamasamānā-sī, [PTS.] Sakamassamānā-syā.
2 Asuciṅgāvamassita-ma.
 
[BJT Page 76] [\x 76/]
247. Kodho [PTS Page 044] [\q 44/] mado thambho paccuṭṭhāpanā ca
Māyā usūyā bhassasamussayo va,
Mānātimāno ca asabbhi santhavo
Esāmagandho na hi masayojanaṃ.
 
248. Ye pāpasīlā iṇaghātasucakā
Vohārakūṭā idha pāṭirūpikā
Narādhamā ye'dha karonti kibbisaṃ
Esāmagandho na hi maṃsabhojanaṃ.
 
249. Yo idha pāṇesu asaññatā janā
Paresamā'dāya vihesamuyyutā,
Dussīlaluddā pharusā anādarā
Esāmagandho na hi maṃsabhojanaṃ.
 
250. Etesu giddhā viruddhātipātino
Niccuyyutā pecca tamaṃ vajanti ye,
Patanti sattā nirayaṃ avaṃsirā
Esāmagandho na hi maṃsabhojanaṃ.
 
251. Na macchamaṃsaṃ nānasakattaṃ
Na naggiyaṃ na muṇḍiyaṃ jaṭājallaṃ
Kharājināni nāggihuttassupasevanā vā
Ye cāpi loke amarā bahū tapā
Mantā'hutī yaññamutūpavesanā
Sodhenti maccaṃ avitiṇṇakaṅkhaṃ.
 
252. Sotesu [PTS Page 045] [\q 45/] gutto viditindriyo care
Dhamme ṭhito ajjavamaddace rato,
Aṅgātigo sabbadukkhappahīno
Na lippatī1 diṭṭhasutesu dhīro.
 
1 Limpati-syā.
 
[BJT Page 78] [\x 78/]
253. Iccetamatthaṃ bhagavā punappunaṃ
Akkhāsi naṃ1 vedayi mantapāragū,
Citrāhi gāthāhi munīpakāsayī
Nirāmagandho asito durannayo.
 
254. Sutvāna buddhassa subhāsitaṃ padaṃ
Nirāmagandhaṃ sabbadukkhappanūdanaṃ,
Nīcamano vandi tathāgatassa
Tattheva pabbajjamarocayitthāti.
 
Āmagandhasuttaṃ niṭṭhitaṃ.
 
2. 3 Hirisuttaṃ
 
255. Hiriṃ tarantaṃ vijigucchamānaṃ
Sakhā hamasmi2 iti bhāsamānaṃ,
Sayahāni kammāni anādiyantaṃ
Ne so mamanti iti taṃ vijaññā.
 
256. Ananvayaṃ piyaṃ vācaṃ yo mittesu pakubbati,
Akarontaṃ bhāsamānaṃ parijānanti paṇḍitā.
 
257. Na [PTS Page 046] [\q 46/] so vitto yo sadā appamatto
Bhedā saṅkirandhameyānupassī,
Yasmiñca seti urasīva putto
Sa ve mitto so parehi abhejjo.
 
258. Pāmujjakaraṇaṃ ṭhānaṃ pasaṃsāvahanaṃ sukhaṃ,
Phalānisaṃso bhāveti vahanto porisaṃ dhuraṃ.
 
259. Pavivekarasaṃ pītvā rasaṃ upasamassa ca,
Niddaro hoti nippāpo dhammapīti rasaṃ pibanti.
 
Hirisuttaṃ niṭṭhitaṃ.
 
1 Taṃ-mū.
2 Savāhamasmi-machasaṃ.
 
[BJT Page 80] [\x 80/]
2. 4 Maṃgalasuttaṃ
 
Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi.
 
260. Bahu devā manussā ca maṅgalāni acintayuṃ,
Ākaṅkhamānā sotthānaṃ brūhi maṅgala muttamaṃ.
 
261. Asevanā ca bālānaṃ paṇḍitānañca sevanā,
Pūjā ca pūjanīyānaṃ etaṃ maṅgalamuttamaṃ.
 
262. Patirūpadesavāso ca pubbe ca katapuññatā,
Attasammāpaṇidhi ca etaṃ maṅgalamuttamaṃ.
 
263. Bāhusaccañca [PTS Page 047] [\q 47/] sippañca vinayo ca susikkhito,
Subhāsitā ca yā vācā etaṃ maṅgalamuttamaṃ.
 
264. Mātāpitū upaṭṭhānaṃ puttadārassa saṅgaho,
Anākulā ca kammantā etaṃ maṅgalamuttamaṃ.
 
265. Dānañca dhammacariyā ca ñātakānañca saṅgaho,
Anavajjāni kammāni etaṃ maṅgalamuttamaṃ.
 
266. Ārati virati pāpā majjapānā ca saññamo,
Appamādo ca dhammesu etaṃ maṅgalamuttamaṃ.
 
267. Gāravo ca nivāto ca santuṭṭhi ca kataññutā,
Kālena dhammasavaṇaṃ etaṃ maṅgalamuttamaṃ.
 
[BJT Page 82] [\x 82/]
268. Khantī ca sovacassatā samaṇānañca dassanaṃ,
Kālena dhammasākacchā etaṃ maṅgalamuttamaṃ.
 
269. Tapo ca brahmacariyañca ariyasaccānadassanaṃ,
Nibbānasacchikiriyā ca etaṃ maṅgalamuttamaṃ.
 
270. Phuṭṭhassa lokadhammehi cittaṃ yassa na kampati,
Asokaṃ virajaṃ khemaṃ etaṃ maṅgalamuttamaṃ.
 
271. Etādisāni katvāna sabbattha maparājitā,
Sabbattha sotthiṃ gacchanti taṃ tesaṃ maṅgalamuttamanti.
 
Maṅgalasuttaṃ niṭṭhitaṃ.
 
2. 5 Sūciloma suttaṃ
 
Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā gayāyaṃ viharati ṭaṃkitamañce sūcilomassa yakkhassa bhavane. Tena kho pana samayena [PTS Page 048] [\q 48/] kharo ca yakkho sūcilomo ca yakkho bhagavato avidūro atikkamanti.
 
Atha kho kharo yakkho sūcilomaṃ yakkhaṃ etadavocata eso samaṇoti: neso samaṇo samaṇako eso. Yāva jānāmi yadi vā so samaṇo yadi vā samaṇakoti.
Atha kho sūcilomo yakkho yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavato kāyaṃ upanāmesi.
 
Atha kho bhagavā kāyaṃ apanāmesi,
 
Atha kho sūcilomo yakkho bhagavantaṃ etadavoca,
 
Bhāyasi maṃ samaṇāti.
 
Nakhvāhantaṃ āvuso bhāyāmi, api ca te samphasso pāpakoti.
 
Pañhaṃ taṃ samaṇa pucchissāmi sace me na vyākarissasi cittaṃ vā te khipissāmi bhadayaṃ vā te chālessāmi pādesu vā gahetvā pāragaṅgāya khipissāmīti.
 
[BJT Page 84] [\x 84/]
Na khvāhaṃ taṃ āvuso passāmi, sadevāka loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo me cittaṃ vā khipeyya hadayaṃ vā phāleyya pādesu vā gahetvā pāragaṅgāya khipeyya,
Api ca tvaṃ āvuso puccha yadākaṅkhasīti.
 
Atha kho sūciloma yakkho bhagavantaṃ gāthāya ajjhabhāsi:
 
272. Rāgo ca doso ca kutonidāno
Aratī ratī lomahaṃso kutojā,
Kuto samuṭṭhāya manovitakkā
Kumārakā dhaṅkamivossajanti.
 
273. Rāgo ca doso ca itonidāno
Aratī ratī lomahaṃso itojā,
Ito samuṭṭhāya manovitakkā
Kumārakā dhaṅkamivossajanti.
 
274. Snehajā [PTS Page 049] [\q 49/] attasambhūtā nigrodhassevi khandhajā,
Puthu visattā kāmesu māluvā'va vitatā vane.
 
275. Ye naṃ pajānanti yato nidānaṃ
Te naṃ vinodenti suṇohi yakkha,
Te duttaraṃ oghamimaṃ taranti
Atiṇṇapubbaṃ apunabbhavāyāti.
 
Sūcilomasuttaṃ niṭṭhitaṃ.
 
2. 6 Kapilasuttaṃ
 
276. Dhammacieyaṃ brahmacieyaṃ etadāhu vasuttamaṃ,
Pabbajitopi ce hoti agārasmā anagāriyaṃ.
 
277. So ce mukharajātiko vihesābhirato mago,
Jīvitaṃ tassa pāpiyo rajaṃ vaḍḍheti attano.
 
[BJT Page 86] [\x 86/]
278. Kalahābhirato bhikkhu mohadhammena āvaṭo,
Akkhatampi na jānāti dhammā buddhena desitaṃ.
 
279. Vihesaṃ bhāvitattānaṃ avijjāya purakkhato,
Saṃkilesaṃ na jānāti maggaṃ nirayagāminaṃ.
 
280. Vināpātaṃ samāpanno gabbhā gabbhaṃ tamā tamaṃ,
Save tādisako bhikkhu pecca dukkhaṃ nigacchati.
 
281. Guthakūpo yathā assa samapuṇṇo gaṇavassiko,
Yo ca evarūpo assa dubbisodho hi sāṅgaṇo.
 
282. Yaṃ evarūpaṃ jānātha bhikkhavo gehanissitaṃ,
Pāpicchaṃ pāpasaṅkappaṃ pāpaācāragocaraṃ.
 
283. Sabbe [PTS Page 050] [\q 50/] samaggā hutvāna abhinibbijjayātha naṃ,
Kāraṇḍavaṃ1 niddhamatha kasambuṃ cāpakassatha.
 
284. Tato palāpe vāhetha assamaṇe samaṇamānīne,
Niddhamitvāna pāpicche pāpaācāragocare.
 
285. Suddhā suddhehi saṃvāsaṃ kappayavho patissatā,
Tato samaggā nipakā dukkhassantaṃ karissathāti.
 
Kapilasuttaṃ niṭṭhitaṃ.
 
2. 7 Brāhmaṇadhammika suttaṃ
 
Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā kosalakā brāhmaṇamāhāsāḷā jiṇṇā vuddhā mahallakā addhagatā vayo anuppatitā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavatā saddhīṃ sammodiṃsu, sammodasīyaṃ kathaṃ sārānīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te brāhmaṇamahāsāḷā bhagavantaṃ etadavocuṃ:
 
1 Kāraṇḍaṃva-syā.
2 Dhamamacariya-mu.
 
[BJT Page 88] [\x 88/]
Sandissanti nu kho bho gotama etarahi brāhmaṇā porāṇānaṃ brāhmaṇānaṃ brāhmaṇadhammeti.
 
Na kho brāhmaṇā sandissanti etarahi brāhmaṇā porāṇānaṃ brāhmaṇānaṃ brāhmaṇadhammeti.
 
Sādhu no bhavaṃ gotamo porāṇānaṃ brāhmaṇānaṃ brāhmaṇadhammaṃ bhāsatu save hoto gotamassa agarūti.
 
Tena hi brāhmaṇā suṇātha sādhukaṃ manasi karotha bhāsissāmīti.
 
Evaṃ bho'ti gho te brāhmaṇamahāsāḷā bhagavato paccassosuṃ bhagavā etadavoca:
286. Isayo pabbakā āsuṃ saṃyatattā tapassino
Pañcakāmaguṇe hitvā attadatthamacārisuṃ.
 
287. Na [PTS Page 051] [\q 51/] pasū brāhmaṇānāsuṃ na hiraññaṃ na dhānīyaṃ
Sajjhāyadhanadhaññāsuṃ brahmaṃ nidhimapālayuṃ.
 
288. Yaṃ tesaṃ pakataṃ āsi dvārabhattaṃ upaṭṭhitaṃ
Saddhapakatamesānaṃ dātave tadamaññisuṃ.
 
289. Nānarattehi vatthehi sayanebhāvasathehi ca
Phitā janapadā raṭṭhā te namassiṃsu brāhmaṇe.
 
290. Avajjhā brāhmaṇā āsuṃ ajeyyo dhammarakkhitā
Na te koci nivāresi kuladvāresu sabbaso.
 
291. Aṭṭhacattārisaṃ vassāni komāraṃ brahmacariyaṃ cariṃsu te
Vijjācaraṇapariyeṭṭhiṃ acaruṃ brāhmaṇā pure.
 
292. Na brāhmaṇa aññamagamuṃ napi bharīhaṃ kiṇiṃsu te
Sampiyeneva saṃvāsaṃ saṃgantivā samarocayuṃ.
[BJT Page 90] [\x 90/]
293. Aññatra tambhā samayā utuveramaṇimpati
Antarā methunaṃ dhammaṃ nāssu gacchanti brāhmaṇā.
 
294. Brahmacariyañca sīlañca ajjavaṃ maddavaṃ tapaṃ
Soraccaṃ avihiṃsañca khantiñcāpi avaṇṇayuṃ.
 
295. Yo [PTS Page 052] [\q 52/] nesaṃ paramo āsi brahmā daḷhaparakkamo
Sa cāpi methunaṃ dhammaṃ supinantepi nāgamā.
 
296. Tassa vattamanusikkhantā idheke vaññujātikā
Brahmacariyañca sīlañca khantiñcāpi avaṇṇayuṃ.
 
297. Taṇḍulaṃ sayanaṃ vatthaṃ sappitelañca yāciya
Dhammena samodhānetvā1tato yaññamakappayuṃ
Upaṭṭhitasmiṃ yaññasmiṃ nāssu gāvo haniṃsu te.
 
298. Yathā mātā pitā bhātā aññe vipi ca ñātakā
Gāvo no paramā mittā yāsu jāyanti osadhā.
 
299. Annadā baladā cetā vaṇṇadā sukhadā tathā
Etamatthamasaṃ ñatvā sāssu gāvo haniṃsu te.
 
300. Sukhumālā mahākāyā vaṇṇavanto yasassino
Brāhmaṇā sehi dhammehi kiccākiccesu ussukā
Yāva loke avattiṃsu sukhamedhitthayampajā.
 
301. Tesaṃ āsi vipallāso disvāna aṇuto aṇuṃ
Rājino va viyākāraṃ nāriyo samalaṅkatā.
 
302. Ethe cājaññasaṃyutte sukate cittasibbane
Nivesane nivese ca vibhatte bhāgaso mite.
 
303. Gomaṇḍalaparibbūḷhaṃ nārīvaragaṇāyutaṃ
Uḷāraṃ mānusaṃ bhogaṃ abhijjhāyiṃsu brāhmaṇā.
 
1 Samudānetvā-sī. Mu. 2, Pu.
 
[BJT Page 92] [\x 92/]
304. Te tattha mante latthatvā okkākaṃ tadupāgamuṃ pahūtadhanadhaññesi
[PTS Page 053] [\q 53/] yajassu bahu te cittaṃ yajassu bahu te dhanaṃ.
 
305. Tato ca rājā saññatto brāhmaṇehi rathesabho
Assamedhaṃ purisamedhaṃ sammāpāsaṃ vājapeyyaṃ niraggalaṃ
Ete yāge yajitvāna brāhmaṇānaṃ adā dhanaṃ.
 
306. Gāvo sayanañca vatthañca nāriyo samalaṅkatā
Rathe cājaññasaṃyutte sukate cittasibbane.
 
307. Nivesanāni rammāni suvibhattāni bhāgaso
Nānādhaññassa pūretvā brāhmaṇānaṃ adā dhanaṃ.
 
308. Te ca tattha dhanaṃ laddhā sannidhiṃ samarocayuṃ
Tesaṃ icchāvatiṇṇānaṃ hiyyo taṇhā pavaḍḍhatha
Te tattha manne ganthetvā okkākaṃ punupāgamuṃ.
 
309. Yathā āpo ca paṭhavī hiraññaṃ dhanadhāniyaṃ
Evaṃ gāvo manussānaṃ parikkhāro so hi pāṇinaṃ
Yajassu bahu te cittaṃ yajassu bahu te dhanaṃ.
 
310. Tato ca rājā saññatto brāhmaṇehi rathesabho
Nekasatasahassiyo gāvo yaññe1 aghātayī.
 
311. Na pādā na visāṇena nāssu hiṃsanti kenaci
Gāvo eḷasamānā soratā kumbhadūhanā
Tā visāṇe gahetvāna rājā satthena ghātayī.
 
312. Tato [PTS Page 054] [\q 54/] ca devā pitaro indo asurarakkhasā
Adhammo iti pakkanduṃ yaṃ satthaṃ nipatī gave.
 
313. Tayo rogā pure āsuṃ icchā anasanaṃ jarā
Pasūnañca samārambhā2 aṭṭhānavutimāgamuṃ.
 
314. Eso adhammo daṇḍānaṃ okkanno purāṇo ahu
Adūsikāyo haññanti dhammā dhaṃsanti yājakā.
 
1 Aññe-sīmu. 2.
2 Samārabbhā-sīmu.
 
[BJT Page 94] [\x 94/]
315. Evameso aṇudhammo porāṇo viññūgarahīto
Yattha edisakaṃ passati yājakaṃ garahatī jano.
 
316. Evaṃ dhamme viyāpanne vihinnā suddavessikā
Puthu vihinnā khattiyā patiṃ bhariya 'vamaññatha.
 
317. Khattiyā brahmabandhu va ye caññe gottarakkhitā
Jātivādaṃ niraṃkatvā kāmānaṃ vasamanvagunti.
 
Evaṃ vutte te brāhmaṇamahāsāḷā bhagavantaṃ etadavoca: abhikkantaṃ bho gotama abhikkantaṃ bho gotama. Seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjātaṃ dhāreyya cakkhumanto rūpāni dakkhintīti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito, ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca, [PTS Page 055] [\q 55/] upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate'ti.
 
Brāhmaṇadhammikasuttaṃ niṭṭhitaṃ.
 
2. 8 Dhamma (nāvā) suttaṃ
 
318. Yasmā bhi dhammaṃ puriso vijaññā
Indaṃ'ca naṃ devatā pūjayeyya,
So pūjito tasmiṃ pasannacitto
Bahussuto pātukaroti dhammaṃ.
 
319. Tadaṭṭhikatvāna nisamma dhīro
Dammānudhammaṃ paṭipajjamāno,
Viññū vibhāvī nipuṇo ca hoti
Yo tādisaṃ bhajate appamatto.
 
320. Khuddañca bālaṃ upasevamāno
Anāgatatthañca usūyakañca,
Idheva dhammaṃ acibhāvayitvā
Avitiṇṇakaṅkho maraṇaṃ upeti.
 
1 Nāvāsuttaṃ-pu. Sīmu. 1
 
[BJT Page 96] [\x 96/]
321. Yathā naro āpagaṃ otaritvā
Mahodakaṃ1 salilaṃ sīghasotaṃ,
So vuyhamāno anusotagāmi
Kiṃ so pare pakkati tārayetuṃ.
 
322. Tathecha dhammaṃ avibhāvayitvā
Bahussutānaṃ anisāmayattha,
Sayaṃ ajānaṃ avītiṇṇakaṅkho
Kiṃ so pare sakkati nijjhāpetuṃ.
 
323. Yathāpi [PTS Page 056] [\q 56/] nāvaṃ daḷhamāruhitvā
Piyena'rittena samaṅgibhūto,
So tāraye tattha bahūpi aññe
Tatrūpāyaññū kusalo mutīmā.
 
324. Evampi yo vedagū bhāvitatto
Bahussuto hoti avedhadhammo,
So kho pare nijjhapaye pajānaṃ
Sotāvadhānūpanīsūpanne.
 
325. Tasmā bhave sappurisaṃ bhajetha
Medhāvinañceva bahussutañca,
Aññāya atthaṃ paṭipajjamāno
Viññātadhammo so sukhaṃ labhethāti.
 
Dhamma2suttaṃ niṭṭhitaṃ.
 
2. 9 Kiṃsīlasuttaṃ
 
326. Kiṃsīlo kiṃsamācāro kāni kammāni brūbhayaṃ
Naro sammā niviṭṭhassa uttamatthañca pāpuṇe.
 
327. Vuddhāpacāyī anusuyyako siyā
Kālaññū cassa garunaṃ dassanāya
Dhammiṃ kathaṃ erayitaṃ khaṇaññū
Suṇeyya sakkacca subhāsitāni.
 
1 Mahodikaṃ-sīmu. 1 Saritaṃ-pu.
2 Nāvā-sīmu.
 
[BJT Page 98] [\x 98/]
328. Kālena gacche garunaṃ sakāsaṃ
Thambhaṃ niraṃkatvā nivātamutti
Atthaṃ [PTS Page 057] [\q 57/] dhammaṃ saṃyamaṃ brahmacarīyaṃ
Anussare ceva samācare va.
 
329. Dhammārāmo dhammarato
Dhamme ṭhito dhammavinicchayaññū,
No vācare dhammasandosavādaṃ
Nīyetha tacchehi1 subhāsitehī.
 
330. Hassaṃ jappaṃ paridevaṃ padosaṃ
Māyākataṃ kuhakaṃ giddhimānaṃ,
Sārambhakakkasakasāva mucchaṃ2
Hitvā care vītamado ṭhitatto.
 
331. Viññātasārāni subhāsitāni
Sutañca vaññātasamādhisāraṃ,
Na tassa paññā ca sutañca vaḍḍhati
Yo sāhaso hoti naro pamatto.
 
332. Dhamme ca ye ariyapavedite ratā
Anuttarā te vacasā manasā kammanā ca
Te santisoraccasādhisaṇṭhitā
Sutassa paññāya ca sāramajjhagūti.
 
Kiṃsīlasuttaṃ niṭṭhitaṃ.
 
2. 10 Uṭṭhāna suttaṃ
 
333. Uṭṭhahatha nasīdatha ko attho supitena vo,
Āturānaṃ bhi kā niddā sallaviddhāna ruppataṃ.
 
334. Uṭṭhahatha [PTS Page 058] [\q 58/] nisīdatha daḷhaṃ sikkhatha santiyā,
Mā vo pamatte viññāya
Maccurājā amosayitthavasānuhe.
 
1 Tacchehi nīyetha-sīmu. 1, Machasaṃ.
2 Kakkassa-sīmu. 1. Kakkaṃ-sīmu. 2.
 
[BJT Page 100] [\x 100/]
335. Yāya devā manussa ca sitā tiṭṭhanti atthikā,
Tarathetaṃ'visattikaṃ khaṇo vo1 mā upaccagā;
Khaṇātītā hi socanti nirayambhi samappitā.
 
336. Pamādo rajo pamādo2 pamādānupatitā ajo,
Appamattena vijjāya abbahe sallamattanoti.
 
Uṭṭhānasuttaṃ niṭṭhitaṃ.
 
2. 11 Rāhula suttaṃ
 
337. Kacci abhiṇhasaṃvāsā nāvajānāsi paṇḍitaṃ
Ukkādhāro manussānaṃ kacci apacito tayā. 3
 
338. Nāhaṃ abhiṇhasaṃvāsā avajānāmi paṇḍitaṃ,
Ukkadhāro manussānaṃ niccaṃ apacito mayā.
 
339. Pañcakāmaguṇe hitvā pirūpe manorame,
Saddhāya gharā nikkhamma dukkhassantakaro bhava.
 
340. Vitte bhajassu kalyāṇe pantañca4 sayanāsanaṃ,
Vicittaṃ appanigghosaṃ mattaññū hohi bhojane.
 
341. Cīvare [PTS Page 059] [\q 59/] piṇḍapāte ca paccaye sayanāsane,
Etesu taṇhaṃ mā kāsi mā lokaṃ punarāgami.
 
342. Saṃvuto pātimokkhasmiṃ indriyesu ca ñcasu,
Sati kāyagatātyatthu nibbidā bahulo bhava.
 
1 Ve-sīmu. 1.
2 Pamādā-sīmu. 1.
3 Tava-syā.
4 Patthañca-sīmu. 1.
 
[BJT Page 102] [\x 102/]
343. Nimittaṃ parivajjehi subhaṃ rāgūpasaṃhitaṃ,
Asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ.
 
344. Animittañca bhāvehi mānānusayamujjaha,
Tato mānābhisamayā upasanto carissasīti.
 
Itthaṃ sudaṃ bhagavā āyasmantaṃ āhulaṃ imāhi gāthāhi abhiṇhaṃ ovadatīti.
 
Rāhulasuttaṃ niṭṭhitaṃ.
 
2. 12 Nigrodhakappa suttaṃ
 
Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati aggāḷave cetiye. Tena kho pana samayena āyasmato vaṅgīsassa upajjhāyo nigrodhakappo nāma thero aggāḷave cetiye aciraparinibbuto hoti.
 
Atha kho āyasmato vaṃgīsassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi: parinibbuto nu kho me upajjhāyo udāhu no parinibbutoti.
Atha kho ayasvā vaṃgīso sāyanhasamayaṃ1 paṭisallāni vuṭṭhito yona bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. [PTS Page 060] [\q 60/] ekamantaṃ nisinno kho āyasmā vaṃgīfasā bhagavantaṃ etadavoca: idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādī: parinibbuto nu kho me upajjhāyo udāhu no parinibbutoti.
 
Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ gāthāya ajjhabhāsi:
 
345. Pucchāma satthāraṃ anomapaññaṃ
Diṭṭheva dhamme yo vicikicchāna ṃchettā,
Aggāḷave kālamakāsi bhikkhu
Ñāto yasassi abhinabbutatto.
 
1 Sāyaṇha samayaṃ-sīmu. 1, 2.
 
[BJT Page 104] [\x 104/]
346. Nigrodhakappo iti tassa nāma,
Tayā kataṃ bhagavā brāhmaṇassa,
So taṃ namassaṃ acari mutyapekkho
Āraddhaviriyo daḷhadhammadassī.
 
347. Taṃ sāvakaṃ sakka1 mayampi sabbe
Aññātumicchāma samantacakkhu,
Samavaṭṭhitā no savaṇāya sotā
Tvaṃ no satthā tvaṃ anuttarosi.
 
348. Chindeva no vicikicchaṃ brūhi metaṃ
Parinibbutaṃ vedaya bhūripañña,
Majjheva no bhāsa samantacakkhu
Sakkova devānaṃ2 sahassanetto.
 
349. Yo keci ganthā idha mohamaggā,
Aññāṇapakkhā vicikicchaṭṭhānā,
Tathāgataṃ [PTS Page 061] [\q 61/] patvā na te bhavanti
Cakkhuṃ hi etaṃ paramaṃ narānaṃ.
 
350. No ce hi jātu puriso kilese
Vāto yathā abbhaghanaṃ vihāne,
Tamo vassa nivuto sabbaloko
Na jotimantopi narā tapeyyuṃ.
 
351. Dhīrā ca pajjotakarā bhavanti
Taṃ taṃ ahaṃ dīra tatheva maññe,
Vipassinaṃ jhanamupāgamamha
Parisāsu no āvikarohi kappaṃ.
 
352. Khippaṃ giraṃ eraya vagguvagguṃ
Haṃsova paggayha sanikaṃ nikūjaṃ, 3
Bindussarena suvikappitena
Sabbeva te ujjugatā suṇoma.
 
1 Sakya-machasaṃ.
2 Devāna-machasaṃ.
3 Saṇiṃ nikuñja-sīmu. 1. Saṇiṃ niku ja-sīmu. 2.
 
[BJT Page 106] [\x 106/]
353. Pahīnajātimaraṇaṃ asesaṃ
Niggayha dhonaṃ vadessāmi dhammaṃ,
Na kāmakāro hi puthujjanānaṃ
Saṅkheyyakārova tathāgatānaṃ.
 
354. Sampannaveyyākaraṇaṃ tavedaṃ
Samujjupaññassa samuggahītaṃ,
Ayamañjalī pacchimo suppaṇāmito
Mā mohayī jāna'manomapañña.
 
355. Parovaraṃ ariyadhammaṃ viditvā
Mā mohayī jāna'manomavīra,
Vāriṃ [PTS Page 062] [\q 62/] yathā ghammani ghammatatto
Vācābhikaṅkhāmi sutaṃ pavassa. 1
 
356. Yadatthikaṃ brahmacariyaṃ acāri2
Kappāyano kaccissa taṃ amoghaṃ,
Nibbāyi so ādu upādiseso
Yathā vimutto ahu naṃ suṇoma.
 
357. Acchecchi taṇhaṃ idha nāmarūpe (iti bhagavā)
Kaṇhassa sotaṃ dīgharattānusayitaṃ,
Atāri jātimaraṇaṃ asesaṃ
Iccabravī bhagavā pañcaseṭṭho.
 
358. Esa sutvā pasidāmi vaco te isisattama,
Amoghaṃ kira ve puṭṭhaṃ namaṃ vañcesi brāhmaṇo.
 
359. Yathāvādī tathākārī ahu buddhassa sāvako,
Acchidā maccuno jālaṃ tataṃ māyāvino daḷhaṃ.
 
360. Addasa bhagavā ādiṃ upādānassa kappiyo,
Accagā vata kappāyano maccudheyyaṃ suduttarantī.
 
Nigrodhakappasuttaṃ niṭṭhitaṃ.
 
1 Sutassa vassa-pu.
2 Acari-sīmu 2
 
[BJT Page 108] [\x 108/]
2. 13 Sammāparibbājanīya suttaṃ
 
361. Pucchāmi [PTS Page 063] [\q 63/] muniṃ pahūtapaññaṃ
Tiṇṇaṃ pāragataṃ parinibbutaṃ ṭhitattaṃ,
Nikkhamma gharā panujja kāme
Kathaṃ bhikkhu sammā so loke paribbajeyya.
 
362. Yassa maṅgalā samūhatā (iti bhagavā)
Uppātasupinā ca lakkhaṇā ca,
So maṅgaladosavippahīno bhikkhu
Sammā so loke paribbajeyya.
 
363. Rāgaṃ vinayetha mānusesu
Dibbesu kāmesu vāpi bhikkhu,
Atikkamma bhavaṃ samecca dhammaṃ
Sammā so loke paribbajeyya.
 
364. Vipiṭṭhi katvāna pesunāni
Kodhaṃ kadariyaṃ jaheyya bhikkhu,
Anurodhavirodhavippahīno
Sammā so loke paribbajeyya.
 
365. Hitvāna piyañca appiyañca
Anupādāya anissito kuhiñci,
Saṃyojaniyehi vippamutto
Sammā so loke paribbajeyya.
 
366. Na so upadhīsu sārameti
Adānesu vineyya chandarāgaṃ,
So anissito anaññaneyyo
Sammā so loke paribbajeyya.
 
367. Vacasā [PTS Page 064] [\q 64/] manasā ca kammanā ca
Aviruddho samma viditvā dhammaṃ,
Nibbānapadābhipatthayāno
Sammā so loke paribbajeyya.
 
1 Mahāsamayasuttantipi-pu.
 
[BJT Page 110] [\x 110/]
368. Yo vandati maṃ1 na uṇṇameyya
Akkūṭṭhopi na sandhiyetha bhikkhu,
Laddhā parabhojanaṃ na majje,
Sammā so loke paribbajeyya.
 
369. Lobhañca bhavañca vippahāya
Virato chedanabandhanāto bhikkhū,
So tiṇṇakathaṃkatho visallo
Sammā so loke paribbajeyya.
 
370. Sāruppamattano viditvā
Na ca bhikkhu biṃseyya kañci loke,
Yathā tathiyaṃ viditvā dhammaṃ
Sammā so loke paribbajeyya.
 
371. Yassānusayā na santi keci
Mūlā akusalā samūhatā se,
So nirāsayo anāsayāno
Sammā so loke paribbajeyya.
 
372. Āsavakhīṇo [PTS Page 065] [\q 65/] pahīnamāno
Sabbaṃ rāgapathaṃ upātivatto,
Anto parinibbuto ṭhitatto
Sammā so loke paribbajeyya.
 
373. Saddho sutavā niyāmadassī
Vaggagatesu na vaggasāri dhīro,
Lobhaṃ dosaṃ vineyya paṭighaṃ
Sammā so loke paribbajeyya.
 
374. Saṃsuddhajino vivattacchaddo
Dhammesu vasī pāragū anejo,
Saṅkhāranirodhañāṇakusalo
Sammā so loke paribbajeyya.
 
1 Maṃ (ti)-sīmu. 1, 2.
 
[BJT Page 112] [\x 112/]
375. Atītesu anāgatesu cāpi
Kappātīto aticca suddhipañño,
Sabbāyatanehi vippamutto
Sammā so loke paribbajeyya.
 
376. Aññāya padaṃ samecca chammaṃ
Vivaṭaṃ disvāna pahānamāsavānaṃ,
Sabbūpadhinaṃ parikkhayāno
Sammā so loke paribbajeyya.
 
377. Addhā hi bhagavā tatheva etaṃ
Yo so evaṃ vihiri danto bhikkhū,
Sabbasaṃyojaniye1 [PTS Page 066] [\q 66/] ca vīticatto
Sammā so loke paribbajeyyā'ti.
 
Sammāparibbājaniyasuttaṃ niṭṭhitaṃ.
 
1. 14 Dhammika suttaṃ
 
Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho dhammiko upāsako pañcahi upāsakesatehi saddhiṃ yena bhagavā tesupasaṅkami, upasaṅgamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno dho dhammiko upāsako bhagamantaṃ gāthāya ajjhabhāsi.
 
378. Pucchāmi taṃ gotama bhuripañña
Kathaṃkaro sāvako sādhu hoti,
Yo vā agārā anagārameti
Agārino vā panupāsakāse.
 
379. Tuvaṃ hi lokassa sadevakassa
Gatiṃ pajānāsi parāyanañca,
Na cattha tulyo nipuṇatthadassī
Tuvaṃ hi buddhaṃ pavaraṃ vadanti.
 
1 Sabbasaṃyojanayoga-(machasaṃ).
 
[BJT Page 114] [\x 114/]
380. Sabbaṃ tuvaṃ ñāṇamavecca dhammaṃ
Pakāsesi satte anukampamāno,
Vivattacchaddosi samantacakkhu
Virocasī vimalo sabbaloke.
 
381. Āgañchi [PTS Page 067] [\q 67/] te santike nāgarājā
Erāvaṇo nāma jinoti sutvā,
So pi tayā mantayitvā ajjhagamā
Ādhūti sutvāna patītarūpo.
 
382. Rājāpi taṃ vessavaṇo kuvero
Upeti dhammaṃ paripucchamāno,
Tassāpi tvaṃ pucchito brūsi dhīra
So cāpi sutvāna patītarūpo.
 
383. Yo keci me titthiyā vādasīlā
Ājīvakā vā yadi vā kigaṇṭhā,
Paññāya taṃ nātitaranti sabbe
Ṭhito vajantaṃ viya sīghagāmiṃ.
 
384. Yo keci me brāhmaṇā vādasīlā
Vuddhā cāpi brāhmaṇā santi keci,
Sabbe tayi atthabaddhā bhavanti
Ye cāpi caññe vādino maññamānā.
 
385. Ayaṃ hi dhammo nipuṇo sukho ca
Yoyaṃ tayā bhagavā suppavutto,
Tameva sabbe1 sussūsamānā
Taṃ no vada pucchito buddhaseṭṭha.
 
386. Sabbepi me bhikkhavo sannisinnā
Upāsakā cāpi tatheva sotuṃ,
Suṇantu dhammaṃ vimalenānubuddhaṃ
Subhāsitaṃ vāsavasseva devā.
 
387. Suṇātha me bhikkhavo sācayāmi vo
Dhammaṃ dhutaṃ tañca dharātha sabbe,
Iriyāpathaṃ [PTS Page 068] [\q 68/] pabbajitānulomikaṃ
Sevetha naṃ atthadassī mutīmā.
 
1 Sabbe mayaṃ-syā.
 
[BJT Page 116] [\x 116/]
388. Na ve vikāle vicareyya bhikkhu
Gāmañca1 piṇḍāya careyya kāle,
Akālacāriṃ hi sajanti saṃgā
Tasmā vikāle na caranti buddhā.
 
389. Rūpā ca saddā ca rasā ca gandhā
Phassā ca ye sammadayanti satte,
Etesu dhammesu vineyya ndandaṃ
Kālena so pavise pātarāsaṃ.
 
390. Piṇḍañca bhikkhu samayena laddhā
Eko paṭikkamma raho nisīde,
Ajjhattacintī na mano bahiddhā
Nicchāraye saṅgahi tattabhāvo.
 
391. Sace pi so sallape sāvakena
Aññena vā kenaci bhikkhunā vā,
Dhammaṃ paṇītaṃ tamudāhareyya
Na pesunaṃ nopi parūpavādaṃ.
 
392. Vādaṃ hi eke paṭiseniyanti
Na te pasaṃsāma parittapaññe,
Tato tato ne pasajanti saṅgā
Cittaṃ hi te tattha gamenti dūre.
 
393. Paṇḍaṃ vihāraṃ sayanāsanañca
Āpañca ṅghāṭirajūpavāhanaṃ,
Sutvāna dhammaṃ sugatena desitaṃ
Saṅkhāya seve varapaññasāvako.
 
394. Tasvā hi paṇḍe sayanāsane ca
Āpe ca saṃghāṭirajūpavāhane,
Etesu [PTS Page 069] [\q 69/] dhammesu anūpajitto
Bhikkhū yathā pokkhare vāribindū.
 
1 Gāme ca-machasaṃ.
 
[BJT Page 118] [\x 118/]
395. Gahaṭṭhavattaṃ pana vo vadāmi
Yathākaro sāvako sādhu hoti,
Nahesa1 labbhā sapariggahena
Phassetuṃ so kevalo bhikkhu dhammo.
 
396. Pāṇaṃ na hāne na ca ghātayeyya
Na vānujaññā hanataṃ paresaṃ,
Sabbesu bhūtesu nidhāya daṇḍaṃ
Ye thāvarā ye va tasā santi2 loke.
 
397. Tato adinnaṃ parivajjayeyya
Kiñci kvacī sāvako bujjhavāso,
Na hāraye harataṃ nānujaññā
Sabbaṃ adinnaṃ parivajjayeyya.
 
398. Abrahmacariyaṃ parivajjayeyya
Aṅgārakāsuṃ jalitaṃ va viññū,
Asambhuṇanto pana brahmacariyaṃ
Parassa dāraṃ nātikkameyya.
 
399. Sahaggato vā ḍarisaggato vā
Ekassa ceko na musā bhaṇeyya,
Na bhāṇaye bhaṇataṃ nānujaññā
Sabbaṃ abhūtaṃ parivajjayeyya.
 
400. Majjañca pānaṃ na samācareyya
Dhammaṃ imaṃ rocaye yo gahaṭṭho,
Na pāyaye pibataṃ nānujaññā
Ummādanantaṃ iti naṃ viditvā.
 
401. Madā hi pāpāni karontī bālā
Karonti caññepi jane pamatte,
Etaṃ [PTS Page 070] [\q 70/] apuññāyatanaṃ vivajjaye
Ummādanaṃ mohanaṃ bālakantaṃ.
 
1 Na heso-sīmu. 1, 2.
2 Tasanti-mu.
 
[BJT Page 120] [\x 120/]
402. Pāṇaṃ na hāne na cadinnamādiye
Musā na bhāse na ca majjapo siyā,
Abrahmacariyā virameyya methunā
Rattiṃ na bhuñjeyya vikālabhojanaṃ.
 
403. Mālaṃ na dhāre na ca gandhamācare
Mañce chamāyaṃ va sayetha santhate,
Etaṃ hi aṭṭhaṅgikamāhu posathaṃ
Buddhena dukkhantagunā pakāsitaṃ.
 
404. Tato ca pakkhassupavassuposathaṃ
Cātuddasīṃ pañcadasiñca aṭṭhamiṃ,
Pāṭihāriyapakkhañca pasannamānaso
Aṭṭhaṅgupetaṃ susamattarūpaṃ.
 
405. Tato ca pāto upavutthuposatho
Annena pānena ca bhikkhū saṅghaṃ,
Pasanna citto anumodamāno
Yathārahaṃ saṃvibhajetha viññū.
 
406. Dhammena mātā pitaro bhareyya
Payojaye dhammikaṃ so vaṇijjaṃ,
Etaṃ gihī vattayaṃ appamatto1
Sayaṃ pabhe nāma upeti deveti.
 
Dhammika suttaṃ niṭṭhitaṃ.
 
Cullavaggo dutiyo.
 
Tassuddānaṃ: [PTS Page 071] [\q 71/]
Ratanaṃ āmagandhañca hiriṃ maṅgalamuttamaṃ,
Sūcilomo kapilaṃca puna brāhmaṇadhammikaṃ.
Dhammasuttaṃ kiṃsīlaṃ uṭṭhānaṃ atha rāhulo,
Kappo ca paribbājañca dhammiko ca punāparaṃ,
Cuddasetāni suttāni cullavaggoti vuccati.
 
1 Vattayamappamatto-machasaṃ.
 
[BJT Page 122] [\x 122/]
3. Mahāvaggo
 
3. 1 Pabbajjā suttaṃ
 
407. Pabbajjaṃ [PTS Page 072] [\q 72/] kittayissāmi yathā pabbaji cakkhumā,
Yatha vīmaṃsamāno so pabbajjaṃ samarocayi.
 
408. Sambādho'yaṃ gharāvāso rajassāyatanaṃ iti,
Abbhokāso va pabbajjā iti disvāna pabbaji.
 
409. Pabbajitvāna kāyena pāpaṃ kammaṃ vivajjayi,
Vacīduccaritaṃ hitvā ājīvaṃ parisodhayi.
 
410. Agamā rājagahaṃ buddho magadhānaṃ giribbajaṃ,
Piṇḍāya abhihāresi ākiṇṇavaralakkhaṇo.
 
411. Tamaddasā bimbisāro pāsādasmiṃ patiṭṭhito,
Disvā lakkhaṇa sampannaṃ imamatthaṃ abhāsatha.
 
412. Imaṃ bhonto nisāmetha abhirūpo brahā suci,
Caraṇena ceva sampanno yugamannaṃ ca pekkhati.
 
413. Okkhittacakkhu satimā nāyaṃ nīcā kulāmiva,
Rājadūtā vidhāvantu kuhiṃ bhikkhu gamissati.
 
414. Te pesitā rājadūtā piṭṭhito anubandhisuṃ,
Kuhiṃ gamissatī bhikkhu kattha vāso bhavissati.
 
415. Samadānaṃ caramāno guttadvāro susaṃvuto,
Khippaṃ pattaṃ apūresi sampajāno patissato.
 
[BJT Page 124] [\x 124/]
416. Piṇḍacāraṃ [PTS Page 073] [\q 73/] caritvāna1 nikkhamma nagarā muni,
Paṇḍavaṃ abhihāresi ettha vāso bhavissati.
 
417. Disvāna vāsūpagataṃ tato2 dūtā upāvisuṃ,
Ekova dūto2 āgantivā rājino paṭivedayi.
 
418. Esa bhikkhu māhārāja paṇḍavassa purakkhato,
Nisinno vyagghrasabhova sīhova girigabbhare.
 
419. Sutvāna dūtavacanaṃ bhaddayānena khattiyo,
Taramānarūpo niyyāsī yena paṇḍavapabbato.
 
420. Sayānabhūmiṃ yāyitvā yānā orūyha khattiyo,
Pattiko upasaṅkamma āsajja taṃ upāvisi.
 
421. Nisajja rājā sammodi kathaṃ sārāṇīyaṃ tato,
Kathaṃ so vītisāretvā imamatthaṃ abhāsatha.
 
422. Yuvā ca daharo cāsi paṭhamuppatito susu,
Vaṇṇārohena sampanno jātimā viya khattiyo.
 
423. Sohayanto aṇīkaggaṃ nāgasaṃghapurakkhato,
Dadāmi bhoge bhuñjassu jātiṃ vakkhāhi pucchito.
 
424. Ujuṃ jānapado rājā himavantassa passato,
Dhanaviriyena sampanno kosalesu4 niketino.
 
425. Ādiccā [PTS Page 074] [\q 74/] nāma gottena sākiyā nāma jātiyā,
Tamhā kulā pabbajitomhi rāja na kāme abhipatthayaṃ.
 
426. Kāmesvādīnavaṃ disvā nekkhammaṃ daṭṭhu khemato,
Padhānāya gamissāmi ettha me rajjatī5 manoti.
 
Pabbajjāsuttaṃ niṭṭhitaṃ.
 
1 Sapiṇaḍacāraṃ caritvā-mu. 1.
2 Tayo-mu. 2.
3 Tesu ekova-mu. 2.
4 Kosalassa-syā.
5 Rañjito-mu, 1, rañjati-mu. 2.
 
[BJT Page 126] [\x 126/]
3. 2 Padhāna suttaṃ
 
427. Taṃ maṃ padhānapahitattaṃ nadiṃ nerañjaraṃ pati,
Viparakkamma jhāyantaṃ yogakkhemassa pattiyā.
 
428. Namucī karuṇaṃ vācaṃ bhāsamāno upāgamī,
Kiso tvamasi dubbaṇṇo santi ko maraṇaṃ tava.
 
429. Sahassabhāgo maraṇassa ekaṃso tava jīvitaṃ,
Jīva ho1 jīvitaṃ seyyo jīvaṃ puññāni kāhasi.
 
430. Carato [PTS Page 075] [\q 75/] va te brahmacariyaṃ aggihuttañca juhano,
Pahūtaṃ cīyate puññaṃ kimpadhānena kāhasi.
 
431. Duggo maggo padhānāya dukkaro durabhisambhavo,
Imā gāthā bhaṇaṃ māro aṭṭhā buddhassa santike.
 
432. Taṃ tathāvādīnaṃ māraṃ bhagavā etadabravī,
Pamattabandhu pāpima yenatthena idhāgato.
 
433. Aṇumattenapi puññena attho mayhaṃ na vijjati,
Yesaṃ ca attho puññānaṃ te māro vattumarahati.
 
434. Atthi saddhā tathā viriyaṃ paññā ca mama vijjati,
Evaṃ maṃ pahitattamipi kiṃ jīva mama pucchasi.
 
435. Nadīnampi sotāni ayaṃ vāto visosaye,
Kiñca me pahitattassa lohitaṃ nūpasussaye.
 
436. Lohite sussamānamhi pittaṃ semhañca sussati,
Maṃsesu khīyamānesu bhayyo cittaṃ pasīdati,
Bhiyyo sati ca paññā ca samādhi mama tiṭṭhati.
 
1 Jīvambho-mu. 1
 
[BJT Page 128] [\x 128/]
437. Tassa mevaṃ viharato pattassuttamavedanaṃ,
Kāme nāpekkhate cittaṃ passa sattassa suddhataṃ,
 
438. Kāmā [PTS Page 076] [\q 76/] te paṭhamā senā dutiyā arati vuccati,
Tatiyā khuppipāsā te catutthi taṇhā pavuccati.
 
439. Pañcamī thīnamiddhaṃ te chaṭṭhā bhīru pavuccati,
Attamī vicikicchā te makkho thambho te aṭṭhamī. 1
 
440. Lābho siloko sakkāro micchā saddho ca yo yaso,
Yo cattānaṃ samukkaṃse pare ca avajānati.
 
441. Esā namuci te senā kaṇhassābhippahāriṇī,
Na taṃ asūro jināti jetvā ca labhate sukhaṃ.
 
442. Esa muñjaṃ parihare dhīratthu mama jīvitaṃ,
Saṅgāme me mataṃ seyyo yañce jīve parājito.
 
443. Pagāḷhā ettha2 na dissanti eke samaṇabrāhmaṇā.
Tañca maggaṃ na jānanti yena gacchanti subbatā.
 
444. Samantā dhajiniṃ disvā yuttaṃ māraṃ savāhiniṃ,
Yuddhāya paccuggacchāmi mā maṃ ṭhānā acāvayi.
 
445. Yantetaṃ nappasahati senaṃ loko sadevako,
Tante [PTS Page 077] [\q 77/] paññāya gacchāmi amaṃ pattaṃva asmanā.
 
446. Vasiṃ karitvā saṃkappaṃ satiñca suppatiṭṭhitaṃ,
Raṭṭhā raṭṭhaṃ vicarissaṃ3 sāvake vinayaṃ puthu.
 
447. Te appamattā pahitattā mama sāsanakārakā,
Akāmassa te gamissanti yattha gantvāna socare.
 
1 Aṭṭhamo-mu. 1.
2 Pagāḷebhattha-mu. 2
3 Vicarissaṃ-mu. 2.
 
[BJT Page 130] [\x 130/]
448. Sattavassāni bhagavantaṃ anubandhiṃ padā padaṃ,
Otāraṃ nādhigacchissaṃ sambuddhassa satīmato.
 
449. Medavaṇṇaṃva pāsāṇaṃ vāyaso anupariyagā,
Apettha mudu vindema api assādanā siyā.
 
450. Aladdhā tattha assādaṃ vāyasetto apakkami,
Kākova selaṃ āsajja nibbijjāpema gotamaṃ.
 
451. Tassa [PTS Page 078] [\q 78/] sokaparetassa vīṇā kacchā abhassatha,
Tato so dummano yakkho tatthevantaradhāyathāti.
 
Padhānasuttaṃ niṭṭhitaṃ.
 
3. 3 Subhāsita suttaṃ
 
Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane -pe- bhagavā etadavoca: catūhi bhikkhave aṅgehi samannāgatā vācā subhāsitā hoti na dubbhāsitā, anavajjā ca ananuvajjā ca viññūnaṃ, katamehi catūhi: idha bhikkhave bhikkhu subhāsitaṃ yeva bhāsati no dubbhāsitaṃ dhammaṃ yeva bhāsati no adhammaṃ, piyaṃ yeva bhāsati no appiyaṃ, sacca yeva bhāsati no alikaṃ. Imehi kho bhikkhave catūhi aṅgehi samannāgatā vācā subhāsitā hoti na dubbhāsitā, anavajjā ca ananuvajjā ca vaññūnanti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
452. Subhāsitaṃ uttamamāhu santo
Dhammaṃ bhaṇe nādhammaṃ taṃ dutiyaṃ,
Piyaṃ bhaṇe nāppiyaṃ taṃ tatiyaṃ
Saccaṃ bhaṇe nālikaṃ taṃ catutthanti.
 
Atha [PTS Page 079] [\q 79/] kho āyasmā vaṃgīso upaṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca: paṭibhāti maṃ bhagavā paṭibhāti maṃ bhagavāti.
Paṭibhātu taṃ vaṃgīsā'ti bhagavā avoca. Atha kho āyasmā vaṃgīso bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi.
 
453. Tameya bhāsaṃ bhāseyya yāyattātaṃ na tāpaye,
Pareca na vihiṃsye sā ve vācā subhāsita.
 
454. Piyavācameva bhāseyya yā vācā patinanditā,
Yaṃ anādāya pāpāni paresaṃ bhāsate piyaṃ.
 
455. Saccaṃ ve amatā vācā asa dhammo sanantano,
Saveca atthe ca dhamme ca āhu santo patiṭṭhitā.
 
456. Yaṃ buddho bhāsatī vācaṃ khemaṃ nibbānapattiyā,
Dukkhassantakiriyāya sā ve vācānamuttamāti.
 
Subhāsitasuttaṃ niṭṭhitaṃ.
 
3. 4 Sundarikabhāradvāja suttaṃ
 
Evaṃ me sutaṃ: ekaṃ bhagavā kosalesu viharati sundarikāya nadiyā tīre. Tena kho pana samayena sundarikabhāradvājo brāhmaṇo sundarikāya nadiyā tīre aggiṃ suhati, aggihuttaṃ paricarati, atha kho sundarikabhāradvājo brāhmaṇo aggiṃ suhitvā aggihuttaṃ paricaritvā uṭṭhāyāsanā amannā catuddisā anuvilokesi ko nu kho imaṃ havyasesaṃ bhuñjeyyāti. Addasā kho sundarikabhāradvājo brāhmaṇo [PTS Page 080] [\q 80/] bhagavantaṃ avidūre aññatarasmiṃ rukkhamūle sasīsaṃ pārutaṃ nisinnaṃ disvāna vāmena hatthena havyasesaṃ gahetvā dakkhiṇena hatthena kamaṇḍalaṃ gahetvā yena bhagavā tenupasaṅkami.
[BJT Page 134] [\x 134/]
Atha kho bhagavā sundarika bhāradvājassa brāhmaṇassa padasaddena sīsaṃ vivari, atha kho sundarikabhāradvājo brāhmaṇo "muṇḍo ayaṃ bhavaṃ muṇḍako ayaṃ bhavanti" tato va puna nivattitukāmo ahosi, atha kho sundarikabhāradvājassa brāhmaṇassa etadahosi.
Muṇḍāpi bhi idhekacce brāhmaṇā bhavanti yannūnāhaṃ upasaṅkamitvā jātiṃ puccheyyanti, atha kho sundarikabhāradvājo brāhmaṇo yena bhagavā tenupasaṅgami, upasaṅkamitvā bhagavantaṃ etadavoca kijacco bhavanti, atha kho bhagavā sundarikabhāradvājaṃ brāhmaṇaṃ gāthāhi ajjhabhāsi.
 
457. Na brāhmaṇo no'mhi na rājaputto
Na vessāyano uda koci no'mhi,
Gottaṃ pariññāya puthujjanānaṃ
Akiñcano manta carāmi loke.
 
458. Saṅghāṭivāsī agaho carāmi
Nivuttakeso abhinibbuto,
Alippamāno idha mānavehi
Akallaṃ maṃ brāhmaṇa pucchasi gottapañahaṃ.
 
459. Pucchanti [PTS Page 081] [\q 81/] ve bho brāhmaṇā brāhmaṇehi
Saha brāhmaṇo no bhavanti brāhmaṇo,
Ve tvaṃ brūsi mañca brūsi abrāhmaṇantaṃ
Sācittiṃ pucchāmi tipadaṃ catuvīsatakkharaṃ.
 
460. Kiṃ nissitā isayo manujā khattiyā brāhmaṇā
Devatānaṃ yaññamakappayiṃsu puthu idha loke,
Yadantagu vedagu yañña kāle,
Yassāhutiṃ tassijjheti brūmi.
 
461. Addhā hi tassa hutamijjhe (iti brāhmaṇo)
Yaṃ tādisaṃ vedaguṃ addasāmi,
Tumhādisānaṃ hi adassanena
Añño jano bhuñjati puraḷāsaṃ.
 
[BJT Page 136] [\x 136/]
462. Tasmātiha tvaṃ brāhmaṇa atthena
Atthiko upasaṅgamma puccha,
Antaṃ vidhūmaṃ anighaṃ nirāsaṃ
Appevidha abhivinde sumedhaṃ.
 
463. Yaññe ratāhaṃ bho gotama
Yaññaṃ yaṭṭhu kāmo
Nāhaṃ pajānāmi anusāsatu maṃ bhavaṃ
Yattha [PTS Page 082] [\q 82/] hutaṃ ijjhe brūhi metaṃ.
 
464. Tena hi tvaṃ brāhmaṇa odahassu sotaṃ
Dhammaṃ te desissāmi,
 
465. Mā jātiṃ pucchi caraṇañca puccha
Kaṭṭhā have jāyati jātavedo,
Nīcā kulīnopi munī dhitimā
Ājāniyo hoti hirīnisedho.
 
466. Saccena dantā damasā upeto
Vedattagū vusitabrahmacariyo,
Kālena tamhi havyaṃ pavecche
Yo brāhmaṇo puññapekho1 yajetha.
 
468. Ye vītarāgā susamāhitindriyā
Cando'va rāhuggahaṇā pamuttā,
Kālena tesu havyaṃ pavecche
Yo brāhmaṇo puññapekho yajetha.
 
469. Asajjamānā vicaranti loke
Sadā satā hitvā mamāyitāni,
Kālena tesu havyaṃ pavecche
Yo brāhmaṇo puññapekho yajetha.
 
1 Paññapekkho-machasaṃ.
 
[BJT Page 138] [\x 138/]
470. Ye kāme hitvā abhibhuyyacāri
Yo vedi jātimaraṇassa antaṃ,
Parinibbuto [PTS Page 083] [\q 83/] udakarahadova sīto
Tathāgato arahati pūraḷāsaṃ.
 
471. Samo samehi visamehi dūre
Tathāgato hoti anantapañño,
Anūpajitto idha vā huraṃ vā
Tathāgato arahati pūraḷāsaṃ.
 
472. Yamhi na māhā vasatī na māno
Yo vītalobho amamo nirāso,
Anuṇṇa kodho abhinibbutatto
Yo brāhmaṇo sokamalaṃ abhāsi
Tathāgato arahati pūraḷāsaṃ.
 
473. Nivesanaṃ yo manaso ahāsi
Pariggahā yassa na santi kevi,
Anupādiyāno idha vā huraṃ vā
Tathāgato arahati pūraḷāsaṃ.
 
474. Samāhito yo udatāri oghaṃ
Dhammaṃ caññādi paramāya diṭṭhiyā,
Khīṇāsavo antimadehadhārī
Tathāgato arahati pūraḷāsaṃ.
 
475. Bhavāsavā yassa vacīkharā ca
Vidhupitā atthagatā na santi,
Sa vedagu sabbadhi vippamutto
Tathāgato arahati pūraḷāsaṃ.
 
476. Saṅgātigo yassa na santi saṅgā
So mānasattesu amānasatto
Dukkhaṃ [PTS Page 084] [\q 84/] pariññāya sakhettavatthuṃ
Tathāgato arahati pūraḷāsaṃ.
 
[BJT Page 140] [\x 140/]
477. Āsaṃ anissāya vivekadassī
Paravediyaṃ diṭṭhimupātivatto,
Ārammaṇā yassa na santi keci
Tathāgato arahati puraḷāsaṃ.
 
478. Parovarā yassa samecca dhammā
Vidhupitā atthagatā na santi,
Santo upādānakhaye vimutto
Tathāgato arahati puraḷāsaṃ.
 
479. Saṃyojanaṃ jātikhayanatadassī
Yopānudi rāgapathaṃ asesaṃ,
Suddho niddoso vimalo akāco1-
Tathāgato arahati puraḷāsaṃ.
 
480. Yo attanāntānaṃ nānupassati
Samāhito ujajugato ṭhitatto,
Sa ve anojo akhilo akaṅkho
Tathāgato arahati puraḷāsaṃ.
 
481. Mohantarā yassa na santi keci
Sabbesu dhammesu ca ñāṇadassī, sarīrañca antimaṃ dhāreti
Patto ca sambodhimanuttaraṃ sivaṃ
Ettāvatā yakkhassa suddhi
Tathāgato arahati puraḷāsaṃ.
 
482. Hutaṃ [PTS Page 085] [\q 85/] mayahaṃ hutamatthu saccaṃ
Yaṃ tādisaṃ vedagunaṃ alatthaṃ,
Brahmā hi sakkhi patigaṇhātu me bhagavā
Bhuñajatu me bhagavā puraḷāsaṃ.
 
1. Akāmo - musyā.
 
[BJT Page 142] [\x 142/]
483. Gāthābhigitaṃ me abhojaneyyaṃ
Sampassataṃ brahmaṇa nesa dhammo,
Gāthābhigitaṃ panudanti buddhā
Dhamme sati brāhmaṇa vuttiresā.
 
484. Aññena ca kevalinaṃ mahesiṃ
Khiṇāsavaṃ kukkuccavupasantaṃ,
Annena pānena upaṭṭhāhassu
Khettaṃ hi taṃ puññapekhassa hoti.
 
485. Sādhāhaṃ bhagavā tathā vijaññaṃ
Yo dakkhiṇaṃ bhuñejayya mādisassa,
Yaṃ yaññakāle pariyosamāno
Pappuyya tava sāsanaṃ.
 
486. Sārambā yassa vigatā cittaṃ yassa anāvilaṃ,
Vippamutto ca kāmehi thinaṃ yassa panuditaṃ.
 
487. Simantānaṃ vitoraṃ jātimaraṇakovidaṃ,
Muniṃ moneyyasampannaṃ tādisaṃ yaññamāgataṃ
 
488. Bhukuṭiṃ vinayitvāna pañajalikā namassatha,
Pujetha annapānena evaṃ ijhanti dakkhiṇā.
489. Buddho [PTS Page 086] [\q 86/] bhavaṃ arahati puraḷāsaṃ
Puññakkhettamanuttaraṃ,
Āyāgo sabbalokassa
Bhoto dinnaṃ mahapphalānti.
 
Atha kho sundarikabhāradvājo brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, muḷhassa vā maggaṃ ācikkekhayya, andhakāre vā tela pajjotaṃ dhareyya cakkhumanto rūpāni dakkhinti, evamevaṃ bhotā gotamena anekapariyāyevana dhammo pakāsito esāhaṃ bhavantaṃ gomaṃ saraṇaṃ gacchāmidhammañca bhikkhusaṅghañca labheyyāhaṃbhoto gotamassa santike pabbajjaṃ labheyyaṃ upasampadanti, alattha kho sundarikabhāradvājo buhmaṇo bhagavato santika pabbajjaṃ alattha upasampadaṃ, dacirūpasampanno kho panāyasmā bhāradvājo eko cupakaṭṭho appamatto ātāpi pahitatto viharatto na cirasse ca yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti.
 
Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khiṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇiṃ nāparaṃ itthāntāyāti abbhaññāsi aññataro ca kho panāyasmā bhāradvājo arahattaṃ ahositi.
 
Sundarikabhāradvājasuttaṃ niṭṭhitaṃ
 
[BJT Page 144] [\x 144/]
3-5 Māḷasuttaṃ
Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati gijjhaguṭe pabbate. Atha kho māgho māṇavo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodaniyaṃ kathaṃ sārāṇiyaṃ1- vitisāretvā ekamantaṃ nisīdi, ekamantaṃ nisanno kho māgho māṇavo bhagavantaṃ [PTS Page 087] [\q 87/] etadavoca:
 
Ahaṃ hi bho gotama, dāyako dānapati vadaññu yācayogo dhammena bhoge pariyosāmi, dhammena bhoge pariyesitvā dhammaladdhehi bhogehi dhammādhigatehi ekasasāpi dadāmi davinnampi dadāmi tiṇṇampi dadāmi catunnampi dadāmi pañcannampi dadāmi chattampi dadāmi sattannampi dadāmi aṭṭhannampi dadāmi vanannampi dadāmi dasannampi dadāmi visāyapi dadāmi tiṃsāyapi dadāmi cattārisāyapi dadāmi paññāsāyapi dadāmi satassapi dadāmibhiyyopi dadāmi. Kaccāhaṃ gotamaṃ ekaṃ dadanto evaṃ yajanto bahuṃ puññaṃ pasavāmiti,
 
Tagagha tvaṃ māṇava, evaṃ dadanto evaṃ yajanno pariyesitvā dhammaladdhehi bhogehi dhammādhigatehi ekasasāpi dadāmi davinnampi dadāmi tiṇṇampi dadāmi catunnampi dadāmi pañcannampi dadāmi chattampi dadāmi sattannampi dadāmi aṭṭhannampi dadāmi vanannampi dadāmi dasannampi dadāmi visāyapi dadāmi tiṃsāyapi dadāmi cattārisāyapi dadāmi paññāsāyapi dadāmi satassapi dadāmibhiyyopi dadāmi. Kaccāhaṃ gotamaṃ ekaṃ dadanto evaṃ yajanto bahuṃ puññaṃ pasavāmiti,
 
Atha kho māgho māṇavo bhagavantaṃ gāthāya ajjhabhāsi.
 
490. Pucchāmabhaṃ gotamaṃ vadaññuṃ (iti māgho māṇavo)
Kāsāyavāsiṃ agihaṃ2- carannaṃ
Yo yācayogo dānapati gahaṭṭo,
Dadaṃ [PTS Page 088] [\q 88/] paresaṃ idha annapānaṃ
Kattha hutaṃ yajamānassa sujjhe.
 
491. Yo yācayogodānapati gahaṭṭho (māghāti bhagavā)
Puññatthiko yajati puññapekho
Dadaṃ paresaṃ idha annapānaṃ
Ārādhaye dakkhiṇeyye hi tādi.
 
1. Sāraṇiyaṃ - machasaṃ, mu2 2. Agahaṃ - mu2
 
[BJT Page 146] [\x 146/]
492. Yo yācayogodānapati gahaṭṭho (iti māgho māṇavo)
Puññatthiko yajati puññapekho
Dadaṃ paresaṃ idha annapānaṃ
Akkhāhi me bhagavā dakkhiṇeyye.
 
493. Yo ce asintā vicaranti loke
Akiñcanā kevalino yatattā,
Kālena tesaṃ havyaṃ pavecche
Yo brāhmaṇo puññapekho yajetha.
 
494. Ye sabbaṃsayojanabandhanacchidā
Dannā vimutatā anīghā nirāsā,
Kālena tesaṃ havyaṃ pavecche
Yo brāhmaṇo puññapekho yajetha.
 
495. Ye sabbasaṃyojanavippamuttā
Dantā vimuttā anīghā nirāsā
Kālena tesaṃ havyaṃ pavecche
Yo brāhmaṇo puññapekho yajetha.
 
496. Rāgañca dosañca pahāya mohaṃ
Khiṇāsavā vusitabrahmacariyā,
Kālena tesaṃ havyaṃ pavecche
Yo brāhmaṇo puññapekho yajetha.
 
497. Yesu na māyā vasati na māno
Ye [PTS Page 089] [\q 89/] vitalobhā amamā nirasā,
Kālena tesaṃ havyaṃ pavecche
Yo brāhmaṇo puññapekho yajetha.
 
498. Ye ve na taṇhāsu upātipannā
Vitareyya oghaṃ amamā caranti.
Kālena tesaṃ havyaṃ pavecche
Yo brāhmaṇo puññapekho yajetha.
 
499. Yesaṃ taṇhā natthi kuhiñci loke
Bhavābhavāya idha vā huraṃ vā,
Kālena tesaṃ havyaṃ pavecche
Yo brāhmaṇo puññapekho yajetha.
 
[BJT Page 148] [\x 148/]
500. Ye kāme hitvā agihā1- caranti
Susaññatattā tasaraṃva ujjuṃ
Kālena tesaṃ havyaṃ pavecche
Yo brāhmaṇo puññapekho yajetha.
 
501. Ye vitarāgā susamābhitindriyā
Candeva rāhuggahaṇā pamuttā,
Kālena tesaṃ havyaṃ pavecche
Yo brāhmaṇo puññapekho yajetha.
 
502. Samitāvino citarāgā akopā
Yesaṃ gati natthi idha vippahāya,
Kālena tesaṃ havyaṃ pavecche
Yo brāhmaṇo puññapekho yajetha.
 
503. Jahitvā jātimaraṇaṃ asesaṃ
Kathaṃkathaṃ sabbamupātivattā,
Kālena tesaṃ havyaṃ pavecche
Yo brāhmaṇo puññapekho yajetha.
 
504. Ye attadipā civaranti loke
Akiñcanā sabbadhi vippamuttā,
Kālena tesaṃ havyaṃ pavecche
Yo brāhmaṇo puññapekho yajetha.
 
505. Ye hettha jānanti yathā yathā idaṃ
Ayamantimā natthi punabbhavoti,
Kālena tesaṃ havyaṃ pavecche
Yo brāhmaṇo puññapekho yajetha.
 
506. Yo [PTS Page 090] [\q 90/] vedagu jhānarato satimā
Sambodhipatto saraṇaṃ bahunnaṃ,
Kālena tamhi havyaṃ pavecche
Yo brāhmaṇo puññapekho yajetha.
 
1. Agahā - mu2
 
[BJT Page 150] [\x 150/]
507. Addhā amoghā mama pucchānā ahu (iti māghomāṇāvo)
Akkhāsi me bhagavā dakkhiṇeyye,
Tvaṃ hettha jānāsi yathā tathā idaṃ
Tathā hi te vidito esa dhammo.
 
508. Yo yācayogo dānapati gahaṭṭho
Puññatthiko yajati puññapekho,
Dadaṃ paresaṃ idha annapānaṃ
Akkhāhi me bhagavā yaññasampadaṃ.
 
509. Yajassu yajamāno māghāti (bhagavā)
Sabbattha ca vippasādehi cittaṃ,
Ārammaṇaṃ yajamānassa yaññaṃ
Ettha patiṭṭāya jahāti dosaṃ.
 
510. So vitarāgo pavineyya dosaṃ
Mettaṃ citataṃ bhāvayaṃ appamāṇaṃ1,
Rattindivaṃ satataṃ appamatto
Sabbādisā erate appamaññaṃ.
 
511. Kosujjhati muccati khajjhati ca
Kenattanā gacchati brahmalokaṃ,
Ajānato me muni brūhi puṭṭho
Bhagavā hi me sakkhi brahmajja diṭṭho
Tuvaṃ [PTS Page 091] [\q 91/] hi no brahmasamoti saccaṃ
Kathaṃ upapajjati brahmalokaṃ jutimā.
 
512. Yo yajati tividhaṃ puññasampadaṃ (māghāti bhagavā)
Ārādhaye dakkhiṇe yyeti tadā,
Evaṃ yajitvā sammā yāvayogo
Upapajjati brahmalokanti brūmi.
Evaṃ vutte māgho māṇavo bhagavantaṃ etadavoca: abhikkantaṃ bho goma seyyathāpibho gotama, kikkujjitaṃ vā ukkujjeya, paṭicchannaṃ vā vivareyya, muḷhassavā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintiti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito, ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca, upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gatanti.
 
Māghasuttaṃ niṭṭhitaṃ.
 
1. Bhāvayamapapamānaṃ - machasaṃ
 
[BJT Page 152] [\x 152/]
Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena sabhiyassa paribbājakassa purāṇasālohitāya devatāya pañhā udadiṭṭhā honti, yo te sabhiya samano vā brāhmaṇo vā ime pañeha puṭṭho vyākaroti, tassa santike brahmacariyaṃ careyyāsiti.
 
Atha kho sabhiyo paribbajāko tassā devatāya santike te pañhe uggahetvā ye te samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā [PTS Page 092] [\q 92/] bahujanassa, yeyyathidaṃ: purāṇo kassapo1- makkhali gosālo ajito kesakamabalopakudho kaccāyano sañajayo bellaṭṭhi putto nigaṇṭhonātaputto. Te upasaṅkamitvā te pañeha pucchati, te sabhiyena paribbajakena pañeha puṭṭhā na sampāyanti. Asampāyantā kopañca dosañca appaccayañca pātukaronti, api ca sabhiyaññeva paribbājakaṃ paṭipucchanti. Atha kho sabhiyassa paribbājakassa etadahosi: ye kho te honto samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, seyyathīdaṃ. Purāṇo kassapo makkhali gosālo ajito kesakamabalopakudho kaccāyano sañajayo bellaṭṭhi putto nigaṇṭhonātaputto. Te mayā pañeha puṭṭhā na sampāyanti asampāyanatā kopañca dosañca appaccayañca pātukāronti, api ca mamaññevettha paṭipucchanti, yannunāhaṃ hināyāvattitvā kāme paribhuñejayyanti.
 
Atha kho sabhiyassa paribbājakassa etadahosi: ayampi samaṇo gotamo saṅghi ceva gaṇi ca gaṇācariyo ca ñāto yasassi titthakaro sādhusammāto bahujanassa, yannunāhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā ime pañeha puccheyyanti.
 
1. Puraṇakassapo - mu a.
 
[BJT Page 154] [\x 154/]
Atha kho sabhiyo paribbajākassā etadahosi: yepi kho te bhanto samaṇabrāhmaṇā jiṇaṇā vuddhā mahallakā addhagatā vayo anuppattā therā rattaññu cirapabbajitā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahujanassa, yeyyathidaṃ: purāṇo kassapo makkhali gosālo ajito kesakamabalopakudho kaccāyano sañajayo bellaṭṭhi putto nigaṇṭhonātaputto. Tepi mayā pañeha puṭṭho na sampāyanti. Asampāyantā kopañca dosañca appaccayañca pātukaronti, api ca maññevettha paṭipucchanti. Kaṃ pana me samaṇo gotamo ime pañeha puṭṭho vyākarisa sati, samaṇo hi gotamo daharo ceva va jātiyā navo ca pabbajāyāti: atha kho sabhiyassa paribbājakassa etadahosi: samaṇo kho daharonti na paribhotabbo daharopi vesa samaṇo gotamo mahiddhiko hoti mahānubhāvo, yannunāhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā ime pañeha puccheyyanti.
 
Atha kho sabhiyo paribbājako yena rājāhaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena rājagahaṃ veḷuvanaṃ kalandakanivāpo, yena bhagavā tenupaṅkami, upasaṅkamitvā bhagavatā saddhiṃ samemādi, sammodaniyaṃ kathaṃ sārāṇiyaṃ1vitisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho sabhiyo paribabājako bhagavantaṃ gāthāya ajjhāhi:
 
513. Kaṅkhi vecikicchi āgamaṃ (iti sabhiyo)
Pañeha pucchituṃ abhikaṅkhamāno,
Tesantakaro bhavāhi pañeha me puṭṭho
Anupubbaṃ anudhammaṃ vyākarohi me.
 
514. Durato āgato si sabhiyā (ti bhagavā)
Pañeha pucchituṃ abhikaṅkhamāno,
Tesantakaro bhavāhami puṭṭho
Anupubbaṃ anudhammaṃ vyākarohi te.
 
515. Puccha maṃ sabhiya pañhaṃ yaṃ kiñci manasicchasi,
Tassatasseva pañahassa ahaṃ antaṃ karomi te'tī
 
Atha kho sabhiyassa paribbājakassa etadahosi, acchariyaṃ vata bho abbhutaṃ vata bho yaṃvatāhaṃ aññesu samaṇabrāhmaṇesu okāsakammamattampi nālatthaṃ, taṃ me idaṃ samaṇenagotamena okāsakammaṃ katanti attamano pamodito udaggo pitisomanassajāto bhagavantaṃ pañhaṃ pucchi:
 
1. Sāraṇiṃ - machasaṃ mu. 2
 
[BJT Page 156] [\x 156/]
516. Kiṃ pattinamāhu bhikkhunaṃ (iti sabhiyo)
Sorataṃ kena kathañca dannamāhu,
Buddhoti kathaṃ pacuccati
Puṭṭho me bhagavā vyākarohi1-
 
517. Pajjena [PTS Page 095] [\q 95/] katena antanā (sabhiyāti bhagavā) parinibbānagato vitiṇaṇakaṅkho, vibhavañca bhavañca vipappahāya
Vusitavā khiṇapunabbhavo sa bhikkhu.
 
518. Sabbattha upekkhako2- satimā
Na so hiṃsati kañci sabbaloke,
Tiṇṇo samaṇo anāvilo
Ussadāyassa na santi sorato so.
 
519. Yassindriyāni bhāvitāni
Ajjhantaṃ bahiddhā ca sabbaloke,
Nibbijjha3- imaṃ parañca lokaṃ
Kālaṃ kaṅkhati bhāvito sa danto.
 
520. Kappāni viceyya kevalāni
Saṃsāraṃ ubhayaṃ cutupapātaṃ,
Vigatarajamanaṅgaṇaṃ visuddhaṃ
Pattaṃ jātikkhaya tamāhu buddhanti.
 
Atha kho sabhiyo paribbājako bhagavato bhāsitaṃ abhinanditvā anumoditvā attamano pamodito udaggo pitisomanassajāto bhagavantaṃ uttariṃ pañahaṃ pucchi:
 
521. Kiṃ pattinamāhu brāhmaṇaṃ (iti sabhiyo)
Samaṇaṃ kena kathañca nahātakoti,
Nāgāti [PTS Page 096] [\q 96/] kathaṃ pacuccati
Puṭṭho me bhagavā vyākarohi.
 
1. Byākarohi - machasaṃ 2. Upekhako - mu 2 3. Nibabijaja mu 1
 
[BJT Page 158] [\x 158/]
522. Bāhitvā sabbapāpāni (sabhiyāti bhagavā)
Vimalo sādhu samāhito ṭhitatto,
Saṃsāramaticca kevali so
Asito tādi pacuccate brāhmā.
 
523. Samitāvi pahāya puññapāpaṃ
Virajo ñatvā imaṃ parañca lokaṃ,
Jātimaraṇaṃ upātivatto
Samaṇo tādi pacuccate tathattā.
 
524. Ninhāya1- sabbapāpakāni
Ajjhattaṃ bahiddhā ca sabbaloke,
Dvemanussesu kappiyesu
Kappaṃ neti tamāhu nahātakoti.
 
525. Āguṃ na karoti kiñci loke
Sabbasaṃyoge visajja bandhanāni;
Sabbattha na sajjati vimutto
Nāgo tadi pacuccate2- tathattāti.
 
Atha kho sabhiyo paribbājako bhagavato bhāsitaṃ abhinanditvā anumoditvā attamano pamodito udaggo pitisomanassajāto bhagavantaṃ uttariṃ pañahaṃ pucchi:
 
526. Kaṃ khettajinaṃ vadanti buddhā (iti sabhiyo)
Kusalaṃ kena kathañca paṇḍitoti,
Muni [PTS Page 097] [\q 97/] nāma kathaṃ pavuccati
Puṭṭho me bhagavā vyākarohi.
 
527. Khettāni viveyya kevalāni (sabhiyāti bhagavā)
Dibbaṃ mānusakañca brahmakhettaṃ,
Sabbakhettamulabandhanā pamutto
Khettajino tadi pavuccate tathattā.
 
528. Kosāni viveyya kevalāni
Dibbaṃ mānusakañca brahmakosaṃ,
Sabbakosamulabandhanā pamutto
Kusalo tādi pavuccate tathattā.
 
1. Ninnahāya mu, 1 2. Pavuccati - mu 1, 2
 
[BJT Page 160] [\x 160/]
529. Tadubhayāni viveyya paṇḍarāni
Ajjhattaṃ bahiddhā ca sudadhipañño,
Kaṇhaṃ sukkamupātivatto
Paṇḍito tādi pavuccate tathattā.
 
530. Asatañca satañca ñatvā dhammaṃ
Ajjhattaṃ bahiddhā ca sabbaloke,
Devamananussehi pujaniyo
Saṅgaṃ jālamaticca1- so muniti.
 
Atha kho sabhiyo paribbājako bhagavato bhāsitaṃ abhinanditvā anumoditvā attamano pamodito udaggo pitisomanassajāto bhagavantaṃ uttariṃ pañahaṃ pucchi:
 
531. Kiṃ [PTS Page 098] [\q 98/] pattinamāhu vedaguṃ (iti sabhiyo)
Anuviditaṃ kena kathañca viriyavāti,
Ājāniyo kitti nāma hoti
Puṭṭho me bhagavā vyākarohi.
 
532. Vedāni viceyya kevalāni (sabhiyāti bhagavā)
Samaṇānaṃ yānidhatthi2- brāhmaṇānaṃ,
Sabba vedanāsu vitarāgo
Sabbaṃ veda maticca vedagu so.
 
533. Anuvicca papañcanāmarūpaṃ
Ajjhattaṃ bahiddhā ca rogamulaṃ,
Sabbarogamulabandhanā pamutto
Anuvidito tādi pavuccate tathattā
 
534. Virato idha sabbapāpakehi
Nirayadukkhamaticca viriyavā so,
So viriyavā padhānavā
Dhiro tādi pavuccate tathattā.
 
535. Yassasasu lutāni bandhanāni
Ajjhattaṃ bahiddhā ca saṅgamulaṃ,
Sabbasaṅgamulabandhanā pamutto
Ājāniyo tādi pavuccate tathattā'ti.
 
1. Saṅgachālamaticca - mu 2 2. Yāni patthi - mu
 
[BJT Page 162] [\x 162/]
Atha kho sabhiyo paribbājako bhagavato bhāsitaṃ abhinanditvā anumoditvā attamano pamodito udaggo pitisomanassajāto bhagavantaṃ uttariṃ pañahaṃ pucchi:
 
536. Kiṃ pantinamāhu sottiyaṃ (iti sabhiyo)
Ariyaṃ [PTS Page 099] [\q 99/] kena kathañca caraṇavāti,
Paribbājako nitti nāma hoti
Puṭṭho me bhagavā vyākarohi.
 
537. Sutvā sabbadhammaṃ abhiññāya loke (sabhiyāti bhagavā)
Sāvajjānavajjaṃ yadatthi kiñci,
Abhibhuṃ akathaṃkathiṃ vimuttaṃ
Anighaṃ sabbadhimāhu sottiyoti.
 
538. Chetvā āsavāni ālayāni
Vidvā sota upeti gabbhaseyyaṃ
Saññaṃ tividhaṃ panujja saṅkaṃ
Kappaṃ neti tamāhu ariyoti.
 
539. Yo idha caraṇesu pantipanto
Kusalo sabbadā ājāni dhammaṃ,
Sabbattha na sajjati vimutto1-
Paṭighā yassana santi caraṇavā so.
 
540. Dukkhavepakkaṃ yadatthi kammaṃ
Uddhamadho tiriyañcāpi majjhe,
Paribbājayitvā pariññacārī
Māyaṃ mānamathopi lobhakodhaṃ
Pariyantamakāsi nāmarūpaṃ
Taṃ paribbājakamāhu pattipattanti.
 
Atha kho sabhiyo paribbājako bhagavato bhāsitaṃ abhinanditvā anumoditvā attamano pamodito udaggo pitisomanassajāto [PTS Page 100] [\q 100/] uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tena ñajaliṃ pāṇāmetvā bhagavantaṃ samamukhā sāruppāhi gāthāhi abhitthavi:
 
1. Vimuttacitetā - machasaṃ
 
[BJT Page 164] [\x 164/]
541. Yāni ca tīṇi yāni ca saṭṭhi
Samaṇappavāda sitāni bhuripañña,
Saññakkharasaññanissitāni
Osaraṇāni vineyya oghantamagā.
 
542. Antagu'si pāragu dukkhassa
Arahāsi sammāsambuddho khiṇāsavaṃ taṃ maññe,
Jutimā mutimā pahutapañño
Dukkhassantakara atāresi maṃ.
 
543. Yaṃ me kaṃkhitamaññāsi
Vicikicchā maṃ tārayī namo te
Muni monapathesu pattipatta
Akhilaādiccabandhu soratosi.
 
544. Yā [PTS Page 101] [\q 101/] me kaṅkhā pure āsi taṃ me vyākāsi cakkhumā,
Adadhā munisi sambuddho natthi nivaraṇā tava.
 
545. Upāyāsā ca te sabbe viddhastā vinalikatā,
Sitibhuto damappatto dhitimā saccanikkamo.
 
546. Tassa te nāga nāgassa mahāvīrassa bhāsato,
Sabbe devānumodanti ubho nāradapabbatā.
 
547. Namo te purisājañña nāmo te purisuttama,
Sadevakasmiṃ lokasmiṃ natthi te paṭipuggalo.
 
548. Tuvaṃ buddho tuvaṃ satthā tuvaṃ mārābhibhu muni,
Tuvaṃ anusaye chetvā tiṇeṇā tāresi'maṃ pajaṃ.
 
549. Upadhi te samatikkantā āsavā te padāḷitā,
Sihosi anupādāno pabhinabhayabheravo.
 
550. Puṇḍarikaṃ yathā vaggu toye na upalippati,
Evaṃ puññe ca pāpe ca ubhaye tvaṃ na lippasi,
Pāde vīra pasārehi sabhiyo vandati satthuno'ti.
 
[BJT Page 166] [\x 166/]
Atha kho sabhiyo paribbājako bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, muḷhassa vā maggaṃ ācikkekhayya, andhakāre vā tela pajjotaṃ dhareyya cakkhumanto rūpāni dakkhinti, evamevaṃ bhotā gotamena anekapariyāyevana dhammo pakāsito esāhaṃ bhavantaṃ gomaṃ saraṇaṃ gacchāmi dhammañca bhikkhu saṅghañca labheyyāhaṃ bhāneta, bhagavato santike pabbajjaṃ labheyyaṃ upasampadanti, [PTS Page 102] [\q 102/]
Yo kho sabhiya, aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajaṃ ākaṅkhati upasampadaṃ so cattāro māse parivasati, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhu pabbājenti upasampādenti bhikkhu bhāvāya, apica mettha puggalavemattatā viditāti.
 
Sace bhante, aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajajaṃ ākaṅkhantā upasampadaṃ catutāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhupabbājenatti upasampādenti bhikkhubhāvāya, ahaṃ cattāri vassāni parivasissāmi, catunnaṃ vassānaṃ accayena āradadhacittā bhikkhu pabbājentu upasampādentu bhikkhubhāvāyāti. Alattha kho sabhiyo paribbājako bhagavato santake pabbajjaṃ alattha upasampadaṃ, dacirūpasampanno kho panāyasmā bhāradvājo eko cupakaṭṭho appamatto ātāpi pahitatto viharatto na cirasse ca yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti.
 
Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. Khiṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇiṃ nāparaṃ itthāntāyāti abbhaññāsi aññataro ca kho panāyasmā sabhiyo arahattaṃ ahositi.
 
Sabhiyasuttaṃ niṭṭhitaṃ.
 
3-7 Sela suttaṃ
Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi [PTS Page 103] [\q 103/] yena āpaṇaṃ nāma aṅguttarāpānaṃ nigamo tadavasari, assosi kho keṇiyo jaṭilo samaṇo khulu bho gotamo sakyaputto sakyakulā pabbajito aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi āpaṇaṃ anuppatto, taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo nitti saddo abbhuggato "itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahamakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamunassaṃ sayaṃ abhiññā sacchikatvā pavedeti, so dhammaṃ deseti ādikalyāṇa majjhe kalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañajanaṃ kevalaparipuṇaṇaṃ pariyuddhaṃ brahmacariyaṃ pakāseti, sādhu kho pana tathārūpānaṃ arahataṃ dasasnaṃ hoti'ti.
 
[BJT Page 168] [\x 168/]
Atha kho keṇiyo jaṭilo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodiniyaṃ kathaṃ sārāṇiyaṃ vitisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttepesi sampahasesi.
 
Atha kho keṇiyā jaṭilo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca: adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃsaddhiṃ bhikkhusaṅghenāti, evaṃ vutto bhagavā keṇiyaṃ jaṭilaṃ etadavoca: mahā keṇiya, bhikkhusaṅgho [PTS Page 104] [\q 104/] aḍḍhateḷasāni bhikkhusatāni, tvañca kho brāhmaṇesu abhippasannoti. Dutiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca kiñcāpi bho gotama, mahā bhikkhasaṅgho aḍḍhateḷasāni bhikkhusatāni, ahañca brāhmaṇesu abhippasanno, adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti, tutiyampi kho keṇiyo jaṭilaṃ etadavoca mahā keṇiya, bhikkhasaṅgho aḍḍhateḷasāni bhikkhusatāni, tvañca kho brāhmaṇesu abhippasannoti, tutiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca kiñcāpi bho gotama, mahā bhikkhasaṅgho aḍḍhateḷasāni bhikkhusatāni, ahañca brāhmaṇesu abhippasanno, adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti, bhikkhusaṅghenāti,
 
Adhivāsesi bhagavā tuṇahibhāvena.
 
Atha kho keṇiyo jaṭilo bhagavantaṃ adhivāsanaṃ viditvā uṭṭhāyasā yena sako assame tenupasaṅkami, upasaṅkamitvā mittā macce ñātisālohite āmantesi: suṇantu me bhavanetā mittā macacā ñātisālohitā samaṇo me gotamo nimantito svātanāyabhattaṃ sadadhiṃ bhikkhusaṅghena yena me kāyaveyyāvaṭikaṃ kareyyāthiti.
 
Evaṃ hoti kho keṇiyassa jaṭilassa mittāmaccā ñātisālohitā keṇiyassa jaṭilassa paṭissutvā appekacce uddhanānani khaṇanti, appekacce kaṭṭhāni phālenti, appekacce bhājanti dhovanti, appekacce udakamaṇikaṃ patiṭṭhāpenti, appekacce āsanāni paññāpenti. Keṇiyo pana jaṭilo sāmaṃyeva maṇḍalamālaṃ paṭiyādeti.
 
[BJT Page 170] [\x 170/]
Tena kho pana samayena solo brāhmaṇo āpaṇe paṭivasati tiṇaṇaṃ [PTS Page 105] [\q 105/] vedānaṃ pāragu sanighaṇaṭukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo tīṇi māṇavakasatāni matte vāceti, tena kho samayena keṇiye jaṭile selo brāhmaṇo abhippasanno hoti
 
Atha kho solā brāhmaṇo tihi māṇavakasatehi parivuto jaṅghāvihāraṃ anucaṅkammāno anuvicaramāno yena keṇiyassa jaṭilassa assamo tenupasaṅkami. Addasā kho solo brāhmaṇo keṇiyasmiṃ jaṭile appekacce uddhanānani khaṇante, appekacce kaṭṭhāni phālenti, appekacce bhājanti dhovanti, appekacce udakamaṇikaṃ patiṭṭhāpenti, appekacce āsanāni paññāpenti. Keṇiyaṃ pana jaṭilaṃ sāmaṃyeva maṇḍalamālaṃ paṭiyādentaṃ disvā keṇiyaṃ jaṭilaṃ etadavoca:
 
Kinnu bhoto keṇiyassa āvāho vā bhavissati, vihāho vā bhavissati, mahāyañño vā pacucapaṭṭhito, rājā vā māgadho seniyo bimbisāro nimantino svātanāya saddhiṃ balakāyenāti.
 
Na me sela, āvāho bhavissati, napi vihābho bhavissati napi rājā māgadho seniyeba bimbisāronimatti tosmātanāyasaddhiṃ balakāyena, api ca kho me mahāyañe ñā paccupaṭṭhito atithi. Samaṇo gotamo sakyaputto sakyakulā pabbajito aṅguttarāpesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi āpaṇaṃ anuppatto, taṃ kho pana bhavantaṃ [PTS Page 106] [\q 106/] gotamaṃ evaṃ kalyāṇo nitti saddo abbhuggato "itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā"ti so me nimattito svātanāya saddhiṃ bhikkhusaṅghenāti.
 
Buddhoti kho bho keṇiya, vadesi? Buddhoti bho sela, madāmi, buddhoti bho keṇiya, vadesi? Buddhoti bho sela vadāmiti.
 
[BJT Page 172] [\x 172/]
Atha kho selassa brahmaṇassa etadahosi: ghosopi kho eso dullabho lokasmiṃ yadidaṃ buddho'ti. Āgatāni kho pana asmākaṃ mantesu dvattiṃsa mahāpurisalakkhanāni yi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā. Sace agāraṃ ajjhāvasati, rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvi janapadatthācariyappatto santaratanasamannāgato. Tassimāni sattaratanāni bhavanti, seyyathīdaṃ: cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ pariṇāyakaratanameva sattamaṃ, parosahassaṃ kho panassa puttā bhavatti surā viraṅgarūpāparasenappamaddanā, so imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. Sace kho panāgārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loka vivattacchaddo.
 
Kahaṃ pana bho keṇiya, etarahi so bhavaṃ gotamo viharati arahaṃ sammā sammuddho'ti.
 
Evaṃ vutte keṇiyo jaṭilo dakkhiṇaṃ bāhaṃ paggahetvā selaṃ brāhmaṇaṃ etadavoca: yenesā [PTS Page 107] [\q 107/] bho sela nilavanarājiti,
 
Atha kho selo brāhmaṇo tihi māṇavakasatehi saddhiṃ yena bhagavā tenupasaṅkakami, atha kho selo brāhmaṇo te māṇavake āmantesi: appasaddā honto āgacchantu pāde padaṃ nikkhipantā, durāsadā hi te bhagavanto sīhāva ekavarā, yadā vāhaṃ bhonto, samaṇena gotamena saddhiṃ manteyyaṃ mā me bhonto, antarantarā kathaṃ opātetha, kathāpariyosānaṃ me bhavanto āgamentuti.
 
Atha kho selo brāhmaṇo yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavatā saddhiṃ sammodi, sammodaniyaṃ kathaṃ sārāṇiyaṃ1vitisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho selo brāhmaṇo bhagavato kāye dvattiṃsamahāpurisalakkhanāni samannesi2, addasā kho solo brāhmaṇo bhagavato kāye dvattiṃsa mahāpuraghalakkhaṇāni yebhuyyena ṭhapetvā dve, dvisu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasidati, kosohite ca catthaguyhe pahutajivhatāya ca,
 
1. Sāraṇiyaṃ - machasaṃ, mu -2 2. Samamanenasi - machasaṃ, mu2,
 
[BJT Page 174] [\x 174/]
Atha kho bhagavato etadahosi: passati kho me ayaṃ selo brāhmaṇo dvittiṃsamahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve, dvisu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasidati, kosohite ca catthaguyhe pahutajivhatāya cāti. Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abisaṅkhāsi yathā addasa selo brāhmaṇo bhagavato kosohitaṃ catthaguyhaṃ, [PTS Page 108] [\q 108/] atha kho bhagavā jivhaṃ ninnāmetvā ubhopi kaṇaṇasotāni anumasi paṭimasi, ubhopi nāsikasotāni anumasi paṭimasi, kevalampi laḷāṭamaṇḍalaṃ jivhāya chadesi.
 
Atha kho selassa brahmaṇassa etahosi samannāgato kho samaṇo gotamo dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi no aparipuṇṇehi no ca kho naṃ jānāmi buddho vā no vā, sutaṃ kho pana metaṃ brāhmaṇānaṃ vuddhānaṃ mahallakānaṃ ācariyapācariyānaṃ hāsamānānaṃ, ye te bhavanti arahanto sammāsambuddho te sakevaṇṇe bhaññamāne attānaṃ pātukarontiti, yannunāhaṃ samaṇaṃ gotamaṃ sammukhā sāruppāhi gāthāhi abhitthaveyyanti, atha kho sele brāhmaṇo bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi.
 
551. Paripuṇṇakāyo suruci sujāto cārudasasano,
Suvaṇṇavaṇṇosi1- bhagavā susukkadāṭhosi viriyavā.
 
552. Narassa hi sujātassa ye bhavanti viyañajanā
Sabbe te tava kāyasmiṃ mahāpurisalakkhaṇā.
 
553. Pasannanetto sumukho brahā uju patāpavā,
Majjhe samaṇasaṅghassa ādicco'va virocasi.
 
554. Kalyāṇadassano bhikkhu kañcanasannibhattaco,
Kiṃ te samaṇabhāvena evaṃ uttamavaṇṇino.
 
1. Suvaṇaṇavaṇeṇati - sīmu 2
 
[BJT Page 174] [\x 174/]
555. Rājā arahasi bhavituṃ cakkavatti rathesabho,
Cāturanto vijitāvi jambusaṇḍassa issaro.
 
556. Khattiyā [PTS Page 109] [\q 109/] bhojarājāno anuyuttā bhavatti te,
Rājābhirājā manujindo rajjaṃ kārehi gotama.
 
557. Rājāhamasmi1- sela (iti bhagavā ) dhammarājā anuttaro,
Dhammena cakkaṃ vattemi cakkaṃ appativattiyaṃ
 
558. Sambuddho paṭijānāsi (i tiselo brāhmaṇo) dhammarājā
Dhammena cakkaṃ vattemi ita bhāsasi gotama
 
559. Konu senāpita bhoto sāvako satthudanthayo,
Ko te imaṃ anuvatteti dhammacakkaṃ pavattitaṃ
 
560. Mayā pavattitaṃ cakkaṃ (selāti bhagavā) dhammacakkaṃ anuttaraṃ,
Sāriputto anuvatteti anujāto tathāgataṃ
 
561. Abhiññeyyaṃ abhiññātaṃ bhāvetabbañca bhāvitaṃ,
Pahātabbaṃ pahinaṃ me tasmā buddhosmi brāhmaṇa
 
562. Vinayassu mayi kaṅkhaṃ adhimuccassu brāhmaṇa,
Dullabhaṃ dassanaṃ hoti sambuddhānaṃ abhiṇhaso.
 
563. Yesaṃ [PTS Page 110] [\q 110/] vo dullabho loke pātubhāvo abhiṇahaso,
So'haṃ brāhmaṇa sambudedhā sallakatto anuttaro
 
564. Brahmabhuto atitulo mārasenappamaddano,
Sabbāmitte vasikatvā modāmi akutohayo.
 
565. Imaṃ bhonto nisāmetha yathā bhāsati cakkhumā,
Sallakatto mahāvīro siho va nadati vane
 
1. Rājāhamasmiṃ - simu 2
 
[BJT Page 178] [\x 178/]
566. Brahmabhūtaṃ atitulaṃ mārayenappamaddanaṃ,
Ko disvā nappasideyya api kaṇhābhijātiko.
 
567. Yo maṃ icchati anthetu yo vā nicchati gacchatu,
Idhāhaṃ pabbajissāmi varapaññassa santike
 
568. Etañce ruccati bhoto sammāsambuddhasāsanaṃ,
Mayampi pabbajissāma varapaññassa santike.
 
569. Brāhmaṇā tisatā ime yāvanti pañajalikatā,
Buhmacariyaṃ carissāma bhagavā tava santike.
 
570. Svākkhātaṃ brahmacariyaṃ (selāti bhagavā) sandiṭṭhikamakalikaṃ,
Yatthu amoghā pabbajjā appamattassa sikkhatoti.
 
Alattha kho selo brāhmaṇo sapariso bhagavato santike pabbajjaṃ alattha upasampadaṃ. Atha kho keṇiyo jaṭilo tassā attiyā accayena sake assame paṇitaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā bhagavato [PTS Page 111] [\q 111/] kālaṃ ārocāpasi, kālo bho gotama niṭṭhitaṃ bhattanti.
 
Atha kho bhagavā pubbanahasamayaṃ nivāsetvā pattacivaramādāya yena keṇiyassa jaṭilassa assamo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi, saddhiṃ bhikkhusaṅghena. Atha kho keṇiyo jaṭilo buddhapamukhaṃ bhikkhusaṅghaṃ paṇitena khādaniyena bhojaniyena sahatthā santappesi sampavāresi. Atha kho keṇiyo jaṭilo bhagavantaṃ bhuttāmiṃ onitapattapāṇiṃ aññataraṃ nicaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho kheṇiyaṃ jaṭilaṃ bhagavā imāhi gāthāhi anumodi.
 
571. Aggihuttamukhā yaññā sāvitti chandaso mukhaṃ,
Rājā mukhaṃ manussānaṃ nadinaṃ sāgaro mukhaṃ.
 
572. Nakkhattānaṃ mukhaṃ cando ādicco tapataṃ mukhaṃ,
Puññaṃ ākaṅkhamānānaṃ saṅgho ce yajataṃ mukhatti.
 
[BJT Page 180] [\x 180/]
Atha kho bhagavā keṇiyaṃ jaṭilaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. Atha kho āyasmā selo pasariso eko vupakaṭṭho appamatto ātāpi pahitatto viharatto na cirasseva yassatthāya [PTS Page 112] [\q 112/] kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhava dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi.
 
Khiṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthāntāyāti. Abbhaññāsi aññataro ca kho panāyasmā selo sapariyo arahataṃ ahosi.
 
Atha kho āyasmā selo sapariyo yena bhagavā tenupasaṅkami. Upasaṅkamitvā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tena ñajaliṃ papaṇāmetvā bhagavantaṃ gāthāhi ajjhabhāsi.
 
573. Yaṃ taṃ saraṇamāgamma ito aṭṭhami cakkhuma,
Sattarattena bhagavā dantambha tava sāsane.
 
574. Tuvaṃ buddho tuvaṃ satthā tuvaṃ mārābhābhu muni,
Tuvaṃ anusaye chetvā tiṇṇo tāresi'maṃ pajaṃ
 
575. Upadhi samatikkantā āsavā te padālitā,
Sihosi anupādāno pahiṇahayabheravo.
 
576. Bhikkhavo tisatā ime tiṭṭhanti pañajalikatā,
Pāde cira pasārehi nāgā candantu satthunoti.
Selasuttaṃ niṭṭhitaṃ
[BJT Page 182] [\x 182/]
587. Nahi runtena sokena santiṃ pappoti cetaso,
Bhiyasasuppajjate dukkhaṃ sarīraṃ upabhaññati.
 
588. Kiso [PTS Page 114] [\q 114/] vicaṇṇo bhavati bhiṃsamattānamattatā,
Na tena petā pāpenti niratthā paridevatā.
 
589. Sokamappajahaṃ janatu bhiyeyā dukkhaṃ nigacchati,
Anutthunanto kālakataṃ sokassa vasamanthagu.
 
590. Aññepi passa gamine yathākammupage nare,
Maccuno vasamāgamma phandante vidha pāṇino.
 
591. Yena yena hi maññanti tato taṃ hoti aññathā,
Etādiso vinābhāvo passa lokassa pariyāyaṃ.
 
592. Api ce vassasataṃ jive bhiyo vā pana mānavo,
Ñātisaṅghā vinā hoti jānāti idha jīvitaṃ.
 
593. Tasmā arahato sutvā vineyya paridevitataṃ1,
Pe taṃ kālekataṃ disvā na so labbhā mayā iti.
 
594. Yathā saraṇamādintaṃ vārinā parinibbuto,
Evampi dhīro sappañño paṇḍito kusalo naro
Khippamuppatitaṃ sokaṃ vāto tulaṃva ḍaṃsaye.
 
595. Paridevaṃ pajappañca domanassañca attano,
Attano sukhamesāno abbahe sallamattano.
 
596. Abbuḷhasallo asito santiṃ pappuyya cetaso,
Sabbasokaṃ atikkanto asoko hoti nibbutoti.
Sallasuttaṃ niṭṭhitaṃ
 
1. Paridevinaṃ - mu 2
 
[BJT Page 186] [\x 186/]
3-8 Sallasuttaṃ
577. Animittamanaññātaṃ maccānaṃ idha jīvitaṃ,
Kasirañca parittañca tañca dukkhena saññātaṃ.
 
578. Nahi [PTS Page 113] [\q 113/] so upakkamo atthi yena jātā na miyare,
Jarampi patvā maraṇaṃ evaṃdhammā hi pāṇino.
 
579. Phalānamiva pakka naṃ pāto patanato bhayaṃ,
Evaṃ jātānamaccānaṃ niccaṃ maraṇato bhayaṃ.
 
580. Yathāpi kumbhakārassa katā mattikabhājanā,
Sabbe bhedanapariyantā1- evaṃ maccāna jīvitaṃ
 
581. Daharā ca mahantā ca ye bālā ye ca paṇḍitā,
Sabbe maccuvasaṃ yanti sabbe maccuparāyanā.
 
582. Tesaṃ maccuparetānaṃ gacchataṃ paralokato,
Na pitā tāyate puttaṃ ñāti vā pana ñātake.
 
583. Pekkhataṃ yeva ñātinaṃ passa lālapataṃ puthu,
Ekameko ca maccānaṃ govajjho viya niyati.
 
584. Evamabbhāhato loko maccunā ca jarāya ca,
Tasmā dhīrā na socanti viditvā lokapariyāyaṃ.
 
585. Yassa maggaṃ na jānāsi āgatassa gatassa vā,
Ubho anne asampassaṃ niratthaṃ paridevasi.
 
586. Paridevayamāno ce kañci atthaṃ udabbahe,
Sammuḷho hiṃsamattānaṃ kayirā venaṃ vicakkhaṇo
 
1. Bhedapariyantā - machasaṃ
 
[BJT Page 188] [\x 188/]
597. Anuññātapaṭiññātā tevijjā mayamasma bho,
Ahaṃ pokkharasātissa tārukkhassā'yaṃ māṇavo.
 
598. Tevijjānaṃ yadakkhātaṃ nanu kevalino'sma se,
Padakā'smā veyyākaraṇā jappe ācariyasādisā.
 
599. Tesaṃ no jātivādasmiṃ vivādo atthi gotama,
Jātiyā brāhmaṇo hoti bhāradvājo iti bhāsati.
Ahañca kammanā brūmi evaṃ jānāhi cakkhuma.
 
600. Te na sakkoma saññapetuṃ aññamaññaṃ mayaṃ ubho,
Bhagavantaṃ puṭṭhumāgamma sambuddhaṃ iti vissutaṃ.
 
601. Candaṃ yathā khayātitaṃ pecca pañajalikā janā,
Vandamānā namassanti evaṃ lokasmi gotamaṃ.
 
602. Cakkhuṃ loke samuppannaṃ mayaṃ pucchāma gotamaṃ,
Jātiyā brāhmaṇo hoti udāhu bhavati kammani;
Ajānataṃ no pabrūhi yathā jānemu brāhmaṇaṃ.
 
603. Tesaṃ vohaṃ vyakkhissaṃ (vāseṭṭhāti bhagavā) anupubbaṃ yathātathaṃ
Jātivibhāgaṃ pāṇānaṃ aññamaññā hi jātiyo.
 
604. Tiṇarukekhapi jānātha na cāpi paṭijānare,
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo.
 
605. Tato kīṭe paṭaṅge ca yāca kuntakipillike,
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo.
 
606. Catuppade pi jānātha khuddake ca mahallake,
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo.
 
[BJT Page 190] [\x 190/]
3-9 Vāseṭṭhasuttaṃ
Evaṃ [PTS Page 115] [\q 115/] me sutaṃ ekaṃ samayaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe, tena kho pana samayena sambahulā abhiññātā brāhmaṇamahāsālā icchānaṅgale paṭivasanti, seyyathīdaṃ vaṅki brāhmaṇo tārukkho brāhmaṇo, pokkharasāti brāhmaṇo jānussoni bruhmaṇo todeyya brāhmaṇo aññe ca abhiññātā abhiññatā brahmaṇamahāsāḷā. Athakho vāseṭṭhabhāradvāja naṃ māṇavānaṃ jaṅghāvihāraṃ anuvaṅkammānānaṃ1 anuvivaramānānaṃ2 ayamantarā kathā udapādi, kathaṃ bho brāhmaṇo hetiti.
 
Bhāradvājo māṇavo eva māha: yato kho bho ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena ettāvatā kho brāhmaṇo hotiti.
 
Vāseṭṭho māṇavo eva māha: yato kho bho silavā ca hoti vattasampanno ca ettāvatā kho brāhmaṇo hotiti. Neva kho asakkhi bhāradvājo māṇavo vāseṭṭhaṃ [PTS Page 116] [\q 116/] māṇavaṃ saññapetuṃ, na pana asakkhi vāseṭṭho māṇavo bhāradvājaṃ māṇavañca saññapetuṃ.
 
Atha kho vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ āmantesi: ayaṃ kho bhāradvājasamaṇo gotamo sakyaputto sakyakulā pabbajito ivachānaṅgale viharati icchānaṅgalavanasaṇḍe, taṃ kho pana bhavannaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaṃ sammāsambuddho vijjācaranasampanne sugato lovidu anuttaro purisadhammasārathi sāttā devamanussānaṃ buddho bhagavāti. Āyāma bho bhāradvāja, yena samaṇo gotamo tenupasaṅkamissāma, upasaṅkamitvā samaṇaṃ gotamaṃ etamatthaṃ pucchissāma, yathā no samaṇo gotamo vyākarissati tathā naṃ dhāressāmāti. Evaṃ hoti kho bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi.
 
Atha kho visaṭṭhabhāradvājā māṇavā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu sammodaniyaṃ kathaṃ sārāṇiyaṃ vitisāretvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinno kho vāseṭṭho māṇavo bhagavantaṃ gāthāya ajjhābhāsi.
 
1. Anuvaṅkayanatānaṃ - machasaṃ anucaṅkamānānaṃ - mu2 2. Anuvīcarantānaṃ -machasaṃ
 
[BJT Page 190] [\x 190/]
607. Pādudare'pi [PTS Page 118] [\q 118/] jānātha urage dighaṭiṭṭhike,
Liṅgaṃ jātimayaṃ tesaṃ aññamañña hi jātiyo.
 
608. Tato macche'pi jānātha odake vārigocare,
Liṅgaṃ jātimayaṃ tesaṃ aññamaññāhi jātiyo
 
609. Tato pakkhipi jānātha sattayāne vibhaṅgame,
Liṅgaṃ jātimayaṃ tesaṃ aññamaññā hi jātiyo.
 
610. Yathā etāsu jātisu liṅgaṃ jātimayaṃ puthu,
Evaṃ natthi manussesu liṅgaṃ jātimayaṃ puthu.
 
611. Na kesehi na sisena na kaṇṇehi na akkhihi
Na mukhena na nāsāya na oṭṭhehi hamuhi ca.
 
612. Na givāya na aṃsehi na udarena na piṭṭhiyā,
Na yoniyā na urasā na sambādhe na methune.
 
613. Na bhatthehi na pādehi nāṅgulihi nakhehi vā,
Na jaṅghāni na ūruhi na vaṇeṇana sarena va.
Liṅgaṃ jātimayaṃ neva yathā samaññāya pavuccati.
 
615. Yo [PTS Page 119] [\q 119/] hi koci manussesu gorakkhaṃ upajīvati,
Evaṃ vāseṭṭha jānāhi kassapo so na brāhmaṇo.
 
616. Yo hi koci manussesu puthu sippena jīvati,
Evaṃ vāseṭṭha jānāhi sippiko so na brāhmaṇo.
 
617. Yo hi koci manussesu puthu vohāraṃ upajīvati,
Evaṃ vāseṭṭha jānāhi vāṇijo so na brāhmaṇo.
 
[BJT Page 192] [\x 192/]
618. Yo hi koci manussesu parapessena jīvati,
Evaṃ vāseṭṭha jānāhi pessiko so na brāhmaṇo.
 
619. Yo hi koci manussesu adinnaṃ upajīvati,
Evaṃ vāseṭṭha jānāhi voro eso na brāhmaṇo.
 
620. Yo hi koci manussesu issatthaṃ upajīvati,
Evaṃ vāseṭṭha jānāhi yodhājivo1- na brāhmaṇo.
 
621. Yo hi koci manussesu porohiccena jīvati,
Evaṃ vāseṭṭha jānāhi yājako so na brāhmaṇo.
 
622. Yo hi koci manussesu gāmaṃ raṭṭhañca bhuñjati,
Evaṃ vāseṭṭha jānāhi rājā eso na brāhmaṇo.
 
623. Navā'haṃ brāhmaṇaṃ brūmi yonijaṃ mattisambhavaṃ,
Bhovādi nāma so hoti sace hoti sakiñcano.
 
624. Sabbasaṃyojanaṃ jetvā yo ve na paritassati,
Saṅgātigaṃ visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ.
625. Chetvā [PTS Page 120] [\q 120/] naddhiṃ varattañca sandānaṃ sahanukkamaṃ,
Ukkhittapalighaṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ
 
626. Akkosaṃ vadhabandhañca aduṭṭho yo titikkhati,
Khattibalaṃ balānikaṃ tamahaṃ brūmi brāhmaṇaṃ
 
627. Akkodhanaṃ vatavannaṃ silavannaṃ anussadaṃ,
Dannaṃ antimasārīraṃ tamahaṃ brūmi brāhmaṇaṃ.
 
1. Socājivo - simu 2
 
[BJT Page 194] [\x 194/]
628. Vāri pokkharapatteva āraggeriva sāsapo,
Yo na lippati1- kāmesu tamahaṃ brūmi brāhmaṇaṃ
 
629. Yo dukkhassa pajānāti idhe'va khayamattano,
Pannabhāraṃ visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ
 
630. Gambhirapaññaṃ medhāviṃ maggāmaggassa kovidaṃ,
Uttamatthaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ
 
631. Asaṃsaṭṭhaṃ gahaṭṭhehi anāgārehi cubhayaṃ,
Anokasāriṃ appicchaṃ tamahaṃ brūmi brāhmaṇaṃ
 
632. Nidhāya daṇḍaṃ bhutesu tasse thāvaresu ca,
Yo na hanti na ghāteti tamahaṃ brūmi brāhmaṇaṃ
 
633. Aviruddhaṃ viruddhesu attadaṇḍesu nibbutaṃ,
Ādānesu anādānaṃ tamahaṃ brūmi brahmaṇaṃ.
 
634. Yassa rāgo ca doso ca māno makkho ca pātito,
Sāsapori āraggā tamahaṃ brūmi brāhmaṇaṃ.
 
635. Akkakasaṃ [PTS Page 121] [\q 121/] viññapaniṃ giraṃ saccaṃ udiraye,
Yāya nābhisaje kañci tamahaṃ brūmi brāhmaṇaṃ
 
636. Yo'dha dighaṃ va rassaṃ vā aṇuṃ thulaṃ subhāsubhaṃ,
Loke adinnaṃ nādiyati brūmi brāhmaṇaṃ.
 
1. Limpati - simu 2
 
[BJT Page 196] [\x 196/]
637. Āsā yassa na vijjanti asmiṃ loke parambhi ca,
Nirāsa saṃ visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
638. Yassālayā na vijjanti aññāya akathaṃkathi,
Amatogadhaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
639. Yodha puññaṃ ca pāpāñca ubhosaṅgaṃ upacacagā,
Asokaṃ virajaṃ suddhaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
640. Candaṃ ca vimalaṃ suddhaṃ vippasannamanāvilaṃ,
Nandibhavaparikkhiṇaṃ tamahaṃ brūmi brāhmaṇaṃ
 
641. Yo imaṃ palipathaṃ duggaṃ saṃsāraṃ mohamaccagā,
Tiṇṇo pāragato jhāyī anejo akathaṃkathi,
Anupādāya nibbuto tamahaṃ brūmi brāhmaṇaṃ.
 
642. Yodhaṃ kāme pahatvāna anāgāro paribbaje,
Kāmabhavaparikkhiṇaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
643. Yodha taṇhaṃ pahatvāna anāgāro paribbaje,
Tanhābhavaparikkhiṇaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
644. Hitvā mānusakaṃ yogaṃ dibbaṃ yogaṃ upaccagā,
Sabbayogavisaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
645. Hitvā ratiñca aratiñca sitibhūtaṃ nirūpadhiṃ,
Sabbalokāhibhuṃ viraṃ tamahaṃ brūmi brāhmaṇaṃ.
 
[BJT Page 198] [\x 198/]
646. Cuti [PTS Page 122] [\q 122/] yo vedi sattānaṃ upapattiñca sabbaso,
Asattaṃ sugataṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
647. Yassa gatiṃ na jānanni devā gandhabbamānusā,
Khiṇāsavaṃ arahantaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
648. Yassa pure ca pacchā ca majjhe ca natthi kiñcanaṃ,
Akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
649. Usabhaṃ pavaraṃ viraṃ mahesiṃ vijitāvinaṃ,
Anejaṃ nahātakaṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ.
 
650. Pubbe nivāsaṃ yo vedi saggāpāyañca passati,
Atho jātikkhayaṃ patto tamahaṃ brūmi brāhmaṇaṃ
 
651. Samaññā hesā lokasmiṃ nāmagottaṃ pakappitaṃ1-
Sammuccā samudāgataṃ tattha tattha pakappitaṃ2-
 
652. Digharattamanusayitaṃ diṭṭhigatamajānataṃ,
Ajānantā te3- pabruvanti jātiyā hoti brāhmano
 
653. Na jaccā brāhmaṇo hoti na jaccā hoti abrāhmaṇo
Kammanā brāhmaṇo hoti kammanā hoti abrāhmaṇo.
 
654. Kassako kammanā hoti sippiko hoti kammanā,
Vāṇijo kammanā hoti pessiko hoti kammanā.
 
655. Coropi kammanā hoti yodhājivopi kammanā,
Yājako kammanā hoti rājāpi hoti kammanā.
 
1. Tapasasinaṃ - simu 2. Pakapapitaṃ tamahaṃ brūmibrāhmaṇaṃ - simu
 
[BJT Page 200] [\x 200/]
656. Evametaṃ [PTS Page 123] [\q 123/] yathābhūtaṃ kammaṃ passanti paṇḍitā,
Paṭicca samuppādadasā1- kammavipākakovidā.
 
657. Kammānā vattati loko kammanā vattati pajā,
Kammanibandhanā sattā rathassāṇiva yāyato.
 
658. Tapena brahmacariyena saṃyamena damena ca,
Etena ba;hmaṇo hoti etaṃ brāhmaṇamuttamaṃ.
 
659. Tihi vijjāhi sampanno santo khiṇāpunabbhavo,
Evaṃ vāseṭṭhi jānāhi brahmā sakko vijānatanti.
 
Evaṃ vutte vāseṭṭhabhāradvājā māṇavo bhagavantaṃ etadavocuṃ: abhikkantaṃ bho goma seyyathāpibho gotama, kikkujjitaṃ vā ukkujjeya, paṭicchannaṃ vā vivareyya, muḷhassavā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhintiti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito, ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca, upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ2- saraṇaṃ gatanti.
 
Vāseṭṭhasuttaṃ niṭṭhitaṃ.
 
3-10 Kokālika suttaṃ
Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍakassa ārāme atha kho kokāliko bhikkhu yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā [PTS Page 124] [\q 124/] ekamantaṃ nisīdi, ekamantaṃ nisinno kho kokāliko3- bhikkhu bhagavantaṃ etadavoca:
 
Pāpicchā bhante sāriputtamoggallānā pāpikānaṃ icchānaṃ vasaṃ gatāti. Evaṃ vutte bhagavā kokakālikaṃ bhikkhuṃ etadavoca:
 
1. Paṭiccasamuppāda dasasā - machasaṃ 2. Pāṇupete - machasaṃ 3. Kokāliyo - mu
 
[BJT Page 202] [\x 202/]
Māhevaṃ kokālika māhevaṃ kokālika, pasādehi kokālika sāriputtamoggallānesu cittaṃ, pesalā sāriputtamoggallānāti
 
Dutiyampi kho kokāliko bhikkhu bhagavantaṃ etadavoca: kiñcāpi me bhanne bhagavā saddhāyiko paccayiko, atha kho pāpicchāva sāriputta moggallānā pāpikānaṃ icchānaṃ vasaṃ gatāti,
 
Dutiyampi kho bhagavā kokālikaṃ bhikkhuṃ etadavoca: māhevaṃ kokālika māhevaṃ kokālika pāsadehi kokālika sāriputta moggallānesu cittaṃ, pesalā sāriputta moggallānāti.
 
Tatiyampi kho kokāliko bhikkhu bhagavantaṃ etadavoca: kiñcāpi me bhanne bhagavā saddhāyiko paccayiko, atha kho pāpicchāva sāriputta moggallānā pāpikānaṃ icchānaṃ vasaṃ gatāti,
 
Tatiyampi kho bhagavā kokālikaṃ bhikkhuṃ etadavoca: māhevaṃ kokālika māhevaṃ kokālika pāsadehi kokālika sāriputta moggallānesu cittaṃ, pesalā sāriputta moggallānāti.
 
Atha kho kokāliko bhikkhu uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Acirapakkantassa ca kokālikassa bhikkhuno sāsapamattihi piḷakāhi sabbo kāyo phuṭho1- ahosi. Sāsapamattiyo hutvā muggamattiyo ahesuṃ. Muggamattiyo hutvā kaḷāyamattiyo ahesuṃ. Kaḷāyamattiyo hutvā kolaṭṭhi mattiyo ahesuṃ. Kolaṭṭhimattiyo [PTS Page 125] [\q 125/] hutvā kola mattiyo ahesuṃ. Kola mattiyo hutvā āmalakamattiyo ahesuṃ. Āmalakamattiyo hutvā belumasalāṭukamattiyo ahesuṃ belumasalāṭukamattiyo hutvā billa mattiyo ahesuṃ. Billamattiyo hutvā pabhijjiṃsu, pubbañca lohitañca pagaghariṃsu.
 
1. Phuṭṭho - si. Mu.
 
[BJT Page 204] [\x 204/]
Atha kho kokāliko bhikkhu teneva ābādhena kālamakāsi, kālakato ca kho kokāliko bhikkhu paduma nirayaṃ upapajji1sāriputta moggallānesu cittaṃ āghātetvā.
 
Atha kho brahmā sahampati abhikkannāya rattiyā abhikkanta vaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho brahmā sahampati bhagavantaṃ etadavoca: kokāliko bhante bhikkhu kālakato. Kālakato ca bhante kokāliko bhikkhu padumanirayaṃ upapanno sāriputta moggallānesu cittaṃ āghātetvāti. Idamavoca brahma sahampati, idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.
 
Atha kho bhagavā tassa rattiyā accayena bhikkhu āmantesi: idaṃ idaṃ bhikkhave rattiṃ brahamā sahampati abhikkannāya rattiyā abhikkanta vaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho brahmā sahampati bhagavantaṃ etadavoca: kokāliko bhante bhikkhu kālakato. Kālakato ca bhante kokāliko bhikkhu padumanirayaṃ upapanno sāriputta moggallānesu cittaṃ āghātetvāti. Idamavoca brahma sahampati, idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.
 
Evaṃ vutte aññataro bhikkhu bhagavantaṃ [PTS Page 126] [\q 126/] etadavoca: kivadighaṃ nu kho bhante padume niraye āyuppamāṇanti,
 
Dīghaṃ kho bhikkhu padume niraye āyuppamāṇaṃ, taṃ na sukaraṃ saṅkhātuṃ ettakāni vassāni iti vā ettakāni vassasatāni iti vā ettakāni vassasahassāni iti vā ettakānivassasatasahassāni itivāti.
 
Sakkā pana bhante upamaṃ kātunti.
 
Sakkā bhikkhunī bhagavā avoca: seyyathāpi bhikkhu visati khāriko kosalako tivalavāhotato puriso vassasatassa vassasahassassa accayena ekamekaṃ tilaṃ uddhareyyakhippataraṃ kho so bhikkhu visati khāriko kosalako tilavāho iminā upakkamena parikkhayaṃ pariyādānaṃ gaccheyya, nattheva eko abbudo nirayo. Seyyathāpi bhikkhu visati abbudā nirayā evameko nirabbudo nirayo, seyyathāpi bhikkhu visati nirababudā nirayā evameko ababo nirayo, seyyathāpi bhikkhu visati ababā nirayā evameko ahaho nirayo,
 
1. Upapajji - si. Mu.
 
[BJT Page 206] [\x 206/]
Seyyathāpi bhikkhu visati ahahā nirayā evameko aṭaṭo nirayo, seyyathāpi bhikkhu visatiaṭaṭā nirayā evameko kumudo nirayo, seyyathāpi bhikkhu visati kumudā nirayā evameko sogandhiko nirayo, seyyathāpi bhikkhu visati sogandhikā nirayā evamekouppalako nirayo, sayyethāpi bhikkhu visati uppalakā nirayā evameko puṇḍariko nirayo, seyyathāpi bhikkhu visati puṇḍarikā nirayā evameko padumo nirayo. Padumaṃ kho pana bhikkhu nirayaṃ kokāliko bhikkhu upapanno sāriputtamoggallānesu cittaṃ āghātetvāti. Idamavoca bhagavā, idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
660. Purisassa [PTS Page 127] [\q 127/] hi jātassa kuṭhāri jāyate mukhe,
Yāya chindati attānaṃ bālo dubbhāsitaṃ bhaṇaṃ.
 
661. Yo nindiyaṃ pasaṃsati taṃ vā nindati yo pasaṃsiyo,
Vicināti mukhena so kaliṃ kalinā tena sukhaṃ na vindati.
 
662. Appamatto ayaṃ kali yo akkhesu dhana parājayo,
Sabbassāmipa sahāpi attanā ayameva mahantataro kali,
Yo sugatesu manaṃ padosaye.
 
663. Sataṃ sahassānaṃ nirababudānaṃ
Chattiṃsati pañca ca ababudāni,
Yamariyagarahi nirayaṃ upeti
Vācaṃ manañca paṇidhāya pāpakaṃ.
 
664. Abhūtavādi nirayaṃ upeti
Yo cāpi katvā na karomiti cāha,
Ubhopi te pecca samābhavanti
Nihinakammā manujā parattha.
 
665. Yo appaduṭṭhassa narassa dussati
Suddhassa posassa anaṅgaṇassa,
Tameva bālaṃ pacceti pāpaṃ
Sukhumo rājo paṭivātaṃva khitto.
 
[BJT Page 208] [\x 208/]
666. Yo lobhaguṇe anuyutto
So vacasā paribhāsati aññe,
Assaddho [PTS Page 128] [\q 128/] kadariyo avadaññu
Macchari pesuniyasmiṃ anuyutto.
 
667. Mukhaduggavibhūta anariya
Bhunahu pāpaka dukkatakāri,
Purisanna kali avajāta
Mā bahubhāṇidha nerayikosi.
 
668. Rajamākirasi abhitāya
Sanne garahasi kibbisakāri,
Bahuni ca duccaritāni caritvā
Gañachisi1- kho papataṃ cirarattaṃ
 
669. Nabhi nassati kassaci kammaṃ
Iti ha taṃ labhate va suvāmi,
Dukkhaṃ mando paraloke
Attani passati kibbisakāri.
 
670. Ayosaṃkusamāhataṭṭhānaṃ
Tiṇahadhāraṃ ayasulamupeti,
Atha [PTS Page 129] [\q 129/] tattaayoguḷasannihaṃ
Bhojanamatthi tathā patirūpaṃ.
 
671. Na hi vaggu vadanti vadantā
Nābhijavanti na tāṇamupenti,
Aṅgāre santhate senti2-
Agginisamaṃ jalitaṃ pavisanti.
 
672. Jālena ca onahiyānā
Tattha hananti ayomayakuṭehi,
Andhaṃva timisamāyanti
Taṃ vitataṃ hi yathā mahikāyo.
 
1. Gacchasi - machasaṃ 2. Sayanti - machasaṃ
 
[BJT Page 210] [\x 210/]
673. Atha lohamayaṃ pana kumbhiṃ
Agginisamaṃ jalitaṃ pavisanti,
Paccanti hi tāsu cirarattaṃ
Agginisamāsu samuppilavāso.
 
674. Atha pubbalohitamisse
Tattha kiṃ paccati kibbisakāri,
Yaṃ [PTS Page 130] [\q 130/] yaṃ disataṃ adhiseti
Tattha kilissati samaphusamāno.
 
675. Puḷavāvasathe salilasmiṃ
Tattha kiṃ paccati kibbisakāri,
Ganatuṃ na hi tiramapatthi
Sabbasamāhi samannakapallā.
 
676. Asipattavanaṃ pana tiṇhaṃ
Taṃ pavisanti samacchidagattā,
Jivhaṃ baḷisena gahetvā
Ārajayā rajayā vihanatti.
 
677. Atha vetaraṇiṃ pana duggaṃ
Tiṇhadhāra khuradhāra mupenti,
Tattha mandā papatanti
Pāpakarā pāpāni karitvā.
 
678. Khādanti [PTS Page 131] [\q 131/] hi tattha rudanne
Sāmā sabalā kākolagaṇā ca,
Soṇā silālā paṭigijjhā
Kulalā vāyasā ca vitudanti.
 
679. Kicchā vatāyaṃ idha vutati
Yaṃ jano passati kibbisakāri,
Tasmā idha jīvitasese
Kiccakāro siyā naro na pamajje.
 
[BJT Page 212] [\x 212/]
680. Te gaṇitā viduhi tilavāhā ye padume niraye upanitā,
Nahutāni hi koṭiyo pañca bhavanti
Dvādasa koṭi satāni punaññā.
 
681. Yāva dukkhā nirayā idha vuttā
Tatthāpi tāva ciraṃ vasitabbaṃ,
Tasmā suci pesala sādhu guṇesu
Vācaṃ manaṃ satataṃ parirakkheti.
Kokālikasuttaṃ niṭṭhitaṃ
 
3-11 Nālaka suttaṃ
682. Ānandajāte tidasagaṇe patite
Sakkacca indaṃ sucivasane ca deve,
Dussaṃ gahetvā atiriva thomayante
Asito isi addasa divāvihāre.
 
683. Disvāna [PTS Page 132] [\q 132/] deve muditamane udagge
Cittiṃ karitvā idamavocāsi tattha,
Kiṃ devasaṅgho atiriva kalyarūpo
Dussaṃ gahetvā bhamayatha kiṃ paṭicca.
 
684. Yadāpi āsi asurehi saṅgamo
Jayo surānaṃ asurā parājitā,
Tadāpi netādiso lomahaṃsano
Kiṃ abbhutaṃ aṭṭhu marū pamoditā.
 
685. Selenti gāyanti ca vādayanti ca
Bhujāni poṭhenti ca naccayanti ca,
Pucchāmi vohaṃ merumuddhavāsine
Dhunātha me saṃsayaṃ khippamārisā.
 
[BJT Page 214] [\x 214/]
686. So bodhisatto ratanavaro atulyo
Manusseloke hitasukhatāya1- jāto,
Sakyāna game janapade lumbineyye
Tenambha tuṭṭhā atiriva kalyarūpā.
 
687. So sabbasattuttamo aggapuggalo
Narāsabho sabbapajānamuttamo,
Vattessati [PTS Page 133] [\q 133/] cakkaṃ isivahaye vane
Nadaṃ va siho balavā migābhibhū.
 
688. Taṃ saddaṃ sutvā turitamavaṃsari so
Suddhodanassa tadā bhavanaṃ upāgami,
Nisajja tatthu idamavocāsi sakye
Kuhiṃ kumāro ahamapi daṭṭhukāmo.
 
689. Tato kumāraṃ jalitamiva suvaṇṇaṃ
Ukkāmukhe'va sukusalasampahaṭṭhaṃ,
Daddallamānaṃ siriyā anomavaṇṇaṃ
Dassesu puttaṃ asitavahayassa sakyā.
 
690. Disvā kumāraṃ sikhimiva pajjalattaṃ
Tārāsabhaṃ va nabhasigamaṃ visuddhaṃ,
Suriyaṃ tapantaṃ saradarivabbhamuttaṃ
Ānandajato vipulamalattha pitiṃ.
 
691. Anekapākhañca sahassamaṇḍalaṃ
Chattaṃ marū dhārayumantalikkhe,
Suvaṇṇadaṇḍā vitipatanti cāmarā
Na dissare cāmarachatatagāhakā.
 
692. Disvā [PTS Page 134] [\q 134/] kaṇhasirivahayo isi
Suvaṇṇanekkhaṃ viya paṇḍukambale,
Setañca chattaṃ dhariyantamuddhani
Udaggacitto sumano paṭiggahe.
 
1. Sukhattāya - machaṣaṃ
 
[BJT Page 216] [\x 216/]
693. Paṭiggahetvā pana sakyapuṅgavaṃ
Jigiṃsako1- lakkhaṇamattapāragu,
Pasannacitto giramabbhudirayi
Anuttarāyaṃ dipadānamuttamo.
 
694. Athattano gamanamanussaranno
Akalyarūpo galayati assukāni,
Disvāna sakyā isimacecācuṃ rudantaṃ
No ce kumāre bhavisti antarāyo.
 
695. Disvāna sakeyya isimavoca akallye
Nāhaṃ kumāre ahitamanussarāmi,
Na cāpi massa bhavissati antarāyo
Na orakoyaṃ adhimānasā bhavātha.
 
696. Sambodhiyaggaṃ phusissatāyaṃ kumāro
So dhammacakkaṃ paramavisuddhadassi,
Vattessatāyaṃ bahujanahitānukampi
Vitthārikassa bhavissati brahmacariyaṃ.
 
697. Mamañca [PTS Page 135] [\q 135/] āyu na ciramidhāvaseso
Athanatarā me bhavissati kālakiriyā,
Sohaṃ na sasseṃ1- asamadhurassa dhammaṃ
Tenamhi aṭṭo vyasanagato aghāvi.
 
698. So sākiyānaṃ vipulaṃ janetvā pitiṃ
Antepurambhā niragamā brahmacāri,
So bhāgineyyaṃ sayamanukampamāno
Samādapesi asamadhurassadhamme.
 
699. Buddhoti ghosaṃ yadaparato suṇāsi
Sambodhipatto civarati dhammamaggaṃ,
Gantvāna tattha samayaṃ paripucchiyāno
Carassu tasmiṃ bhagavati brahamacariyaṃ.
 
1. Jigisako - machasaṃ 2. Susasaṃ - simu 1
 
[BJT Page 218] [\x 218/]
700. Tenānusiṭṭho hitamanasena tādinā
Anāgate paramavisuddhadassinā,
So nāḷako upacitapuññasañcayo
Jinaṃ patikkhaṃ parivasi rakkhitindriyo.
 
701. Sutvāna ghosaṃ jinavaracakkavattane
Gantvāna disvā isinisabhaṃ pasanno,
Moneyyaseṭṭhaṃ [PTS Page 136] [\q 136/] munipavaraṃ apucchi
Samāgate asitavahayassa sāsaneti.
 
Catthugāthā.
702. Aññātametaṃ vacanaṃ asitassa yathātathaṃ
Taṃ taṃ gotama pucchāma sabbadhammānapāraguṃ.
 
703. Anagāriyupetassa bhikkhacariyaṃ jigiṃsato1,
Muni pabrūhi me puṭṭho moneyyaṃ uttamaṃ padaṃ.
 
704. Moneyyaṃ te apaññissaṃ (iti bhagavā)
Dukkaraṃ durabhisambhavaṃ,
Handa te naṃ pavakkhāmi santhambhassu daḷho bhava.
 
705. Samānabhāgaṃ2- kubbetha gāme akkuṭṭhavanditaṃ,
Manopadosaṃ rakkheyya santo anunnato care.
 
706. Uccāvacā [PTS Page 137] [\q 137/] ticcharanti dāye aggisikhupamā,
Nāriyo muniṃ palohenti tā su taṃ mā palobhayuṃ.
 
707. Virato methunā dhammā hitvā kāme parocare.
Aviruddho asāratto pāṇesu tasathāvare
 
1. Jigisato - machasaṃ 2. Bhāvaṃ - simu 1
 
[BJT Page 220] [\x 220/]
708. Yathā ahaṃ tathā ete yathā ete tathā ahaṃ,
Attānaṃ upamaṃ katvāna haneyya na ghātaye.
 
709. Hitvā icchañca lobhañca yattha satto puthujjano,
Cakkhumā paṭipajjeyya tareyya narakaṃ imaṃ.
 
710. Ūnudaro mitāhāro apapiccassa alolupo,
Sace icchoya nicchāto aniccho hoti nibbuto.
 
711. Sapiṇḍacāraṃ caritvā vanannamabhihāraye,
Upaṭṭhito rukkhamulasmiṃ āsanupagato muni.
 
712. Sajhānapasuto dhīro vanante ramito siyā,
Jhāyetha rukkhamulasmiṃ attānamabhitosayaṃ.
 
713. Tato ratyā vivasane gāmantamabhihāraye,
Amhānaṃ nābhitandeyya abhihārañca gāmato.
 
714. Na muni gāmamāgamma kulesu sahasā care,
Ghāsesanaṃ chinnakatho na vācaṃ payutaṃ bhaṇe.
 
715. Alatthaṃ yadidaṃ sādhu nālatthaṃ kusalaṃ iti,
Ubhayeneva so tādi rukkhaṃ va upanivattati.
 
716. Sa [PTS Page 138] [\q 138/] pattapāṇi vicaranto amugo mugasammato,
Appaṃ dānaṃ na hiḷeyya dātāraṃ nāvajāniya.
 
[BJT Page 222] [\x 222/]
717. Uccāvacā hi paṭipadā samaṇena pakāsitā,
Na pāraṃ diguṇaṃ yanti na idaṃ ekaguṇaṃ mutaṃ.
 
718. Yassa ca visatā natthi chinnasotassa bhikkhuno,
Kiccākiccappahinassa parilāho na vijjati.
 
719. Moneyyaṃ te upaññissaṃ (iti bhagavā)
Khuradhārūpamo bhave,
Jivahāya tāluṃ ābhacca udare saññato siyā.
 
720. Alinacitto ca sipā na cāpi bahu cintaye,
Nirāmagandho asito brahmacariyaparāyano.
 
721. Ekāsanassa sikkhethakha samaṇupāsanassa ca,
Ekanna monamakkhātaṃ eko ve abhiramissati.
 
722. Atha bhāsihi dasadisā
Sutvā dhīrānaṃ nigghosaṃ jhāyīnaṃ kāmavāginaṃ,
Tato hiriñca saddha9ñña bhiyyo kubbeta māmako.
 
723. Taṃ [PTS Page 139] [\q 139/] nadihi vijānātha sobebhasu padaresu ca,
Saṇantā yanti kussobbhā tuṇahi yāti mahodayi.
 
724. Yadunakaṃ taṃ saṇati yaṃ puraṃ sattameva taṃ,
Aḍḍhakumbhupamo bālo rahado purova paṇḍito
 
725. Yaṃ samaṇo bahu bhāsati upetaṃ atthasaṃhitaṃ,
Jānaṃ so dhammaṃ deseti jānaṃ so bahu bhāsati.
 
726. Yo ca jānaṃ samaṃ yutto jānaṃ na bahu bhāsati,
Sa muni monamarahati sa muni monamajjhagāti.
- Nālakasuttaṃ niṭṭhitaṃ. -
 
[BJT Page 224] [\x 224/]
 
3-12
Dvayatānupassanā suttaṃ
Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātu pāsāde, tena kho pana samayena bhagavā tadahuposathe pannarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti. [PTS Page 140] [\q 140/] atha kho bhagavā tuṇhibhūtaṃ tuṇhibhūtaṃ bhikkhusaṅghaṃ anuciloketvā bhikkhu āmantesi.
 
Ye te bhikkhave, kusalā dhammā ariyā niyyānikā sambodha gāmino, tesaṃ vo bhikkhave, kusalānaṃ dhammānaṃ ariyānaṃ niyyānikānaṃ sambodhagāminaṃ kā upanisā samaṇāyāti. Iti ce bhikkhave, pucchitāro assu te evamassu vacaniyā: yāvadeva dvayatānaṃ dhammānaṃ yathābhūtaṃ ñāṇāyāti,
 
Kiñca dvayataṃ vadetha:
 
Idaṃ dukkhaṃ ayaṃ dukkhasamudayo'ti ayamekānupassanā, ayaṃ dukkhanirodho, ayaṃ dukkhanirodhagāminipaṭipadā'ti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
727. Ye dukkhaṃ nappajānanti atho dukkhassa sambhavaṃ
Yattha ca sabbaso dukkhaṃ asesaṃ uparujjhati,
Tañca maggaṃ na jānanti dukkhupasamagāminaṃ.
 
[BJT Page 226] [\x 226/]
728. Cetovimuttihinā te atho paññāvimuttiyā,
Ahabbā te antakiriyāya te ve jātijarūpagā.
 
729. Ye ca dukkhaṃ pajānanti atho dukkhassa sambhavaṃ,
Yattha ca sabbaso dukkhaṃ asesaṃ uparujjhati,
Tañca [PTS Page 141] [\q 141/] maggaṃ pajānanti dukkhupasamagāminaṃ.
 
730. Cetovimuttisampannā atho paññāvimuttiyā,
Habbā maggaṃ attakiriyāya na te jātijarupagāti.
 
Siyā aññena'pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ mbhoti. Sabbaṃ upadhipaccayāti, ayamekānupassanā, upādhinaṃ tveva asesavirāganirodhā natthi dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
731. Upadhinidhānā pabhavanti dukkhā
Yekeci lokasmiṃ anakarūpā,
Yo ve avadvā upadhiṃ karoti.
Punappunaṃ dukkhamupeti mando,
Tasmā pajānaṃ upadhiṃ na kayirā
Dukkhassa jātippabhavānupassi'ti.
 
Siyā aññena'pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assu siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ mbhoti. Sabbaṃ avijjāpaccayāti, ayamekānupassanā, avijjāya tveva asesavirāganirodhā natthi dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
[BJT Page 228] [\x 228/]
732. Jātimaraṇasaṃsāraṃ [PTS Page 142] [\q 142/] ye vajanti punappunaṃ,
Itthabhāvaññathābhāvaṃ avijjāyeva sā gati.
733. Avijjā hayaṃ mahāmoho yenidaṃ saṃsitaṃ ciraṃ,
Vijjāgatāva ye sattā nāgacchanti1- punabbhavanti.
 
Siyā aññena'pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ mbhoti. Sabbaṃ saṅkhārapaccayāti, ayamekānupassanā, saṅkhāra naṃ tveva asesa virāganirodhā natti dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
734. Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ saṅkhārapaccayā,
Saṅkharānaṃ nirodhena natthi dukkhassa gambhavoti.
 
735. Etamādinavaṃ ñatvā dukkhaṃ saṅkhārapaccayā,
Sabbasaṅkhārasamathā saññāya uparodhanā,
Evaṃ dukkhakkhayo hoti etaṃ ñatvā yathātathaṃ.
 
736. Sammaddasā vedaguno sammadaññāya paṇḍitā,
Abhibhuyya mārasaṃyogaṃ nāgacchanti punabbhavanti.
 
Siyā [PTS Page 143] [\q 143/] aññena'pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ viññāṇapaccayāti, ayamekānupassanā, viññāṇassa tveva asesavirāganirodhā natthi dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
737. Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ viññāṇapaccayā,
Viññāṇassa nirodhena natthi dukkhassa sambhavo.
 
1. Nate gacchanti sunabbhavaṃ machasaṃ
 
[BJT Page 230] [\x 230/]
738. Etamādinaṃ ñatvā dukkhaṃ viññāṇapaccayā,
Viññāṇupasamā bhikkhu nicchāto parinibbuto'ti.
 
Siyā aññena'pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ phassapaccayāti, ayamekānupassanā, phassassa tveva asesavirāganirodhā natthi dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
739. Tesaṃ phassaparetānaṃ bhavasotānusārinaṃ,
Kummaggapaṭipannānaṃ ārā saṃyojanakkhayo.
 
740. Ye ca phassaṃ pariññāya aññāya upasame ratā1,
Te ce phassābhisamayā nicchātā parinibbutā'ti.
 
Siyā aññena'pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ vedanāpaccayāti, ayamekānupassanā, vedanānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
741. Sukhaṃ [PTS Page 144] [\q 144/] vā yadi vā dukkhaṃ adukkhamasukhaṃ saha
Ajjhattañca bahiddhā ca yaṃ kiñci atthi veditaṃ
 
742. Evaṃ dukkhanti ñatvāna mosadhammaṃ palokitaṃ2-
Phussa phussa vayaṃ passaṃ evaṃ tatthi vijānāti3-
Vedanānaṃ khayā bhikkhu nicchāto parinibbuto'ti.
 
Siyā aññena'pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ taṇhāpaccayāti, ayamekānupassanā, taṇhāya tveva asesavirāganirodhā natthi dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
1. Aññāyupasame - machasaṃ 2. Palokinaṃ machasaṃ 3. Virajajati - si mu2.
 
[BJT Page 232] [\x 232/]
743. Taṇhā dutiyo puriso dighamaddhānaṃ saṃsaraṃ,
Itthābhāvaññathābhāvaṃ saṃsāraṃ nātivattati.
 
744. Etamādinaṃ ñatvā taṇhādukkhassa sambhavaṃ;
Vitataṇho anādāno sato bhikkhu paribbaje'ti.
 
Siyā aññena'pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ upādānapaccayāti, ayamekānupassanā, upādhinaṃ tveva asesavirāganirodhā natthi dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
745. Upādānaṃ paccayā bhavo bhuto dukkhaṃ nigacchati,
Jātassa maraṇaṃ hoti phaso dukkhassa sambhavo.
 
746. Tasmā upādānakkhayā sammadaññāya paṇḍitā,
Jātikkhayaṃ abhiññāya nāgacchanti punabbhavanti1,
 
Siyā [PTS Page 145] [\q 145/] aññena'pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ ārampaccayāti, ayamekānupassanā, arambhānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
747. Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ ārambhapaccayā,
Ārambhānaṃ nirodhena natthi dukkhassa sambhavo.
 
748. Etamādinavaṃ ñatvā ārambhapaccayā,
Sabbārambhaṃ paṭinissajja anārambhavimuttano2-
 
749. Ucchinnabhavataṇhassa santacittassa bhikkhuno,
Vitiṇṇo jātisaṃsāro natthi punabbhavoti.
 
1. Na gacchanti punabbhavaṃ - machasaṃ 2. Anārambhe vimuttino - bahūsu
 
[BJT Page 234] [\x 234/]
Siyā aññena'pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ āhārapadhipaccayāti, ayamekānupassanā, āhārānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
750. Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ ārambhapaccayā,
Āhārānaṃ nirodhena natthi dukkhassa sambhavo.
 
751. Etamādinavaṃ ñatvā dukkhaṃ āhārapaccayā,
Sabbārambhaṃ pariññāya sabbāhāramanissito,
 
752. Ārogyaṃ [PTS Page 146] [\q 146/] sammadaññāya āsavānaṃ parikkhayā,
Saṅkhāya sevi dhammaṭṭho saṅkhaṃ nopeti vedaguti.
 
Siyā aññena'pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ kiñci dukkhaṃ sambhoti. Sabbaṃ iñajitapaccayāti, ayamekānupassanā, iñajitānaṃ tveva asesavirāganirodhā natthi dukkhassa sambhevoti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
753. Yaṃ kiñci dukkhaṃ sambhoti sabbaṃ iñjitapaccayā,
Iñajitānaṃ nirodhena natthi dukkhassa sambhavo.
 
754. Etamādinavaṃ ñatvā dukkhaṃ iñajitapaccayā,
Tasmā hi ejaṃ vossajja saṅkhāre uparundhiya,
Anejo anupādāno sato bhikkhu paribbajeti.
 
Siyā aññena'pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā nissitassa calitaṃ hotiti aya mekānupassanā, anissato na calatiti ayaṃ ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
755. Anisasito na calati nisasito ca upādiyaṃ,
Itthabhāvaññathābhāvaṃ saṃsāraṃ nātavatti.
 
[BJT Page 236] [\x 236/]
756. Etamādinava ñatvā nissayesu mahabbhayaṃ,
Anissito anupādāno sato bhikkhu paribbajeti.
 
Siyā aññena'pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā rūpehi bhikkhave āruppā1- statatarāti ayamekānupassanā, ārūppehi2nirodho sattataroti ayaṃ dutiyānupassanā. Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
757. Ye [PTS Page 147] [\q 147/] ca rūpupagā sattā ye va āruppavāsino3-
Nirodhaṃ appajānannā āgantāro punabbhavaṃ
 
758. Ye ca rūpe pariññāya arupesu susaṇṭhitā,
Nirodhe ye vimuccanti to jana maccu hāyinoti.
 
Siyā aññena'pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assuṃ siyātisasu vacaniyā, kathañca siyā yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahamakassa sassamaṇabrāhmaṇiyā pajāya sadeva manussāya idaṃ saccanti upanijjhāyitaṃ tada' mariyānaṃ etaṃ musāti yathā bhūtaṃ sammappaññāya sudiṭṭhaṃ ayamekānupassanā, yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahamakassa sassamaṇabrāhmaṇiyā pajāya sadeva manussāya idaṃ saccanti upanijjhāyitaṃ tada' mariyānaṃ etaṃ musāti yathā bhūtaṃ sammappaññāya sudiṭṭhaṃ ayamekānupassanā, yaṃ bhikkhave sadevamanussa etaṃ musāti upanijjhāyitaṃ tada mariyānaṃ etaṃ musāti yathā bhūtaṃ sammappaññāya sudiṭṭhaṃ ayaṃ dutiyānupassanā evaṃ evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
759. Anattani attamāniṃ passa lokaṃ sadevakaṃ,
Niviṭṭhaṃ nāmarūpasmiṃ idaṃ saccanti maññati.
 
760. Yena yena hi maññanti tato taṃ hoti aññathā.
Taṃ hi tassa musā hoti mosadhammaṃ hi ittaraṃ.
 
1. Arūpā - machasaṃ 2. Arūpehi - machasaṃ 3. Arūpaṭaṭhāyino - ma. Cha. Saṃ
 
[BJT Page 238] [\x 238/]
761. Amosadhammaṃ [PTS Page 148] [\q 148/] nibbānaṃ tadariyā saccuto viduṃ
Te ve saccābhisamayā nicchāti parinibbutāti.
Siyā aññena'pi pariyāyena sammā dvayatānupasasnāti iti ce bhikkhave, pucchitāro assu siyātisasu vacaniyā, kathañca siyā yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahamakassa sassamaṇabrāhmaṇiyā pajāya sadeva manussāya idaṃ saccanti upanijjhāyitaṃ tada' mariyānaṃ etaṃ musāti yathā bhūtaṃ sammappaññāya sudiṭṭhaṃ ayamekānupassanā, yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahamakassa sassamaṇabrāhmaṇiyā pajāya sadeva manussāya idaṃ dukkhanti upanijjhāyitaṃ tadamariyānaṃ etaṃ dukkhanati yathābhūtaṃ sammappaññāya sudiṭṭhaṃ ayamekānupassanā, yaṃ bhikkhave sadevamanussa lokassa samārakassa sabrahamakassa sassamaṇabrāhmaṇiyā pajāya sadeva manussāya idaṃ dukkhanti upanijjhāyitaṃ tada' mariyānaṃ etaṃ musāti yathābhūtaṃ sammappaññāya sudiṭṭhaṃ ayamekānupassanā,
 
Evaṃ sammā dvayatānupassino kho bhikkhave, bhikkhuno appamattassa ātāpito pahitattassa viharato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā, sati vā upādisese anāgāmitāti. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:
 
762. Rūpā saddā rasā gandhā phassā dhammā ca kevalā,
Iṭṭhā kantā manāpā ca yāvatatthiti vuccati.
 
763. Sadevakassa lokassa ete vo sukhasammatā,
Yathe ce te nirujjhanti taṃ tesaṃ dukkhasammataṃ.
 
764. Sukhanti diṭṭhamariyehi sakkāyassuparodhanaṃ,
Paccanikamidaṃ hoti sabbalokena passataṃ
 
765. Yaṃ [PTS Page 149] [\q 149/] pare sukhato āhu tadariyā āhu dukkhato,
Yaṃ pare dukkhato āhu tadariyā sukhato viduṃ.
 
[BJT Page 240] [\x 240/]
766. Passa dhammaṃ durājānaṃ sampamuḷhettha aviddasu,
Nivutānaṃ tamo hoti andhakāro apassataṃ
 
767. Satañca vivaṭaṃ hoti āloko passatāmiva,
Sattike na vijānanti magā dhammassa'kovidā,
 
768. Havarāgaparetehi bhavasotānusāribhi,
Māradheyyānupattehi nāyaṃ dhammo susamabudho.
 
769. Ko nu aññatra mariyehi padaṃ sambuddhumarahati,
Yaṃ padaṃ sammadaññaya parinibbanti anāsavāti.
 
Idavamoca bhagavā, attamanā te bhikkhu bhagavato bhāsitaṃ abhinandunti - imasmiṃ kho pana veyyākaraṇasmiṃ bhaññamāne saṭṭhittānaṃ bhikkhunaṃ anupādāya āsavehi cittāni vimucciṃsuti.
Dvayatānupassanā suttaṃ niṭṭitaṃ
 
Tassuddānaṃ:
Saccaṃ [PTS Page 150] [\q 150/] upadhi avijjā ca saṅkhāra viññāṇa pañcamaṃ,
Phassavedaniyā taṇhā upādānaramhā āhārā;
Iñajitaṃ calitaṃ rūpaṃ saccaṃ dukkhena soḷasāti.
Mahāvaggo tatiyo.
 
Tassavaggassuddānaṃ:
Pabbajjā ca padhānañca subhāsitañca puraḷāsaṃ
Māghasuttañca sabhiyo ca selo sallaṃ ca vuccati,
Vāseṭṭhocāpi kokāli nālako dvayatānupassanā,
Dvādasetāni suttāni mahāvaggoti vuccatiti.
 
[BJT Page 242] [\x 242/]
4. Aṭṭhakavaggo
4-1 Kāmasuttaṃ
770. Kāmaṃ [PTS Page 151] [\q 151/] kāmayamānassa tassa cetaṃ samijjhati,
Addhā pitimano hoti laddhā macco yadicchati.
 
771. Tassa ce kāmayānassa1- chandajātassa janatuno,
Te kāmā parihāyanti sallaviddhova ruppati.
772. Yo kāme parivajjeti sappasseva padā siro,
So'maṃ2- visattikaṃ loke sato samativattati
 
773. Khettaṃ vatthuṃ hiraññaṃ vā gavāssaṃ3- dāsaporisaṃ
Thiyo bandhu puthukāme yo nāro anugijjhati.
 
774. Abalā naṃ baliyanti maddatte naṃ parissayā,
Tato naṃ dukkhamanveti nāmaṃ bhintamivodakaṃ
 
775. Tasmā janatu sadā sato kāmāni parivajjaye,
Te pahāya tare oghaṃ nāvaṃ sitvāva4- pāraguti.
Kāmasuttaṃ niṭṭhitaṃ
 
1. Kāmayamānassa - simu 2 2. Soimaṃ - simu 2 3. Gavasasaṃ - machasaṃ 4. Siñcitvā - simu 2
 
[BJT Page 244] [\x 244/]
4-2 Guhaṭṭhakasuttaṃ
776. Satto guhāyaṃ bahunābhichanno
Tiṭṭhaṃ naro mohanasmiṃ pagāḷho,
Dure [PTS Page 152] [\q 152/] vivekā hi tathāvidho so
Kāmā hi loke na hi suppahāyā.
 
777. Icchānidānā bhavasātabaddhā
Te duppamuñcā na hi aññamokkhā,
Pacchā pure vāpi apekkhamānā
Ime va kāme purime va jappaṃ.
 
778. Kāmesu giddhā pasutā pamuḷhā
Avadāniyā te visame niviṭṭhā,
Dukkhupanitā paridevayanti
Kiṃ su bhavissāma ito cutāse.
 
779. Tasmā hi sikkhetha idheva janatu
Yaṃ kiñci jaññā visamanti loke,
Na tassa hetu visamaṃ careyya
Appaṃ hidaṃ jīvitaṃ āhu dhīrā.
 
780. Passāmi loke pariphandamānaṃ
Pajaṃ imaṃ taṇhāgataṃ bhavesu,
Hinā narā maccumukhe lapanti
Avittaṇhā se bhavābhavesu.
 
781. Mamāyite passatha phandamāne
Maccheva appodake khiṇasote,
Etampi disvā amamo careyya
Bhavesu āsatatimakubbamano.
 
[BJT Page 246] [\x 246/]
782. Ubhosu antesu vineyya chandaṃ
Phassaṃ pariññāya anānugiddho,
Yadantagarahi tadakubbamāno
Na lippati1- diṭṭhasutesu dhīro.
 
783. Saññaṃ [PTS Page 153] [\q 153/] pariññāvitareyya oghaṃ
Pariggahesu muni nopalitto,
Abbuḷhasallo caraṃ appamatto
Nāsiṃsati lokami maṃ parañcāti.
Guhaṭaṭhakasuttaṃ niṭṭhitaṃ
 
4-3 Duṭṭhaṭheka suttaṃ
784. Vadanti ve duṭṭhamanāpi eke
Athopi ve saccamanā vadanti,
Vādañca jātaṃ munino upeti
Tasmā muni natthi khilo kuhiñci.
 
785. Sakaṃ hi diṭṭhiṃ kathamaccayeyya
Chandānunito ruciyā niviṭṭho,
Sayaṃsamatatāni pakubbamāno
Yathā hi jāneyya tathā vadeyya
 
786. Yo attano silavatāni janatu
Anānupaṭṭho ca paresa2- pāvā3,
Anariyadhamamaṃ kusalā tamāhu
Yo ātumānaṃ sayameva pāvā3-
 
787. Santo ca bhikkhu abhinibabutatto
Iti'hanti silesu akatthamāno,
Tamariyadhammaṃ kusalā vadanti
Yassussadā natthi kuhiñci loke
 
1. Limpati - syā 2. Parassa - simu1 3. Pāva - machasaṃ
 
[BJT Page 248] [\x 248/]
788. Pakapapitā [PTS Page 154] [\q 154/] saṅkhatā yassa dhammā
Purakkhatā santi avivadātā,
Yadattani passati ānisaṃsaṃ
Taṃ nissito kuppapaṭiccasantiṃ
 
789. Diṭṭhinivesā na hi svātivattā
Dhammesu niccheyya samuggahitaṃ,
Tasmā naro tesu nivesanesu
Nirassati ādisaticca1- dhammaṃ.
 
790. Dhonassa hi natthi kihiñci loke
Pakappitā diṭṭhi bhavābhavesu,
Māyañca mānañca pahāya dhono
Sakena gaccheyya anupayo so.
 
791. Upayo hi dhammesu upeti vādaṃ anupayaṃ2- kena kathaṃ vadeyya,
Attaṃ nirattaṃ na hi tassa atthi
Adhosi so diṭṭhimidheva sabbatti.
Duṭṭhaṭaṭhakasuttaṃ niṭṭhitaṃ.
 
4-4 Sudadhaṭaṭhakasuttaṃ
792. Passāmi suddhaṃ paramaṃ arogaṃ
Diṭṭhena saṃsuddhi narassa hoti,
Etābhijānaṃ3- paramanti ñatvā
Suddhānupassiti pacceti ñāṇaṃ
 
1. Ādiyati - ca - simu1, 2, [PTS 2.] Anupāyaṃ - simu 1, 2 3. Evābhijānaṃ - machasaṃ
 
[BJT Page 250] [\x 250/]
793. Diṭṭhena [PTS Page 155] [\q 155/] ce suddhi narassa hoti
Ñāṇena vā so pajahāti dukkhaṃ,
Aññena so sujjhati sopadhiko
Diṭṭhi hi naṃ pāva tathāvadānaṃ.
 
794. Na brāhmaṇo aññato suddhimāha
Diṭṭhe sute silavate mute vā,
Puññe ca pāpe ca anupalitto
Atatañajaho nayidha pakubbamāno.
795. Purimaṃ pahāya aparaṃ sitāse
Ejānugā te na taranti saṅghagaṃ,
Te uggahāyanti nirassajanti
Kapiva sākhaṃ pamukhaṃ gahāya1-
 
796. Sayaṃ samādayaṃ vatāni jantu
Uccāvacaṃ gacchati saññasatto, vidvā ca vedehi samecca dhammaṃ
Na uccāvacaṃ gacchati bhuripañño.
 
797. Sa sabbadhammesu visenibhuto
Yaṃ kiñci diṭṭhaṃ va sutaṃ mutaṃ vā,
Tameva dassiṃ vivaṭaṃ carannaṃ
Kenidha lokasmiṃ vikappayeyya.
 
1. Puñcaṃ gahāyaṃ - simu 2,
 
[BJT Page 252] [\x 252/]
798. Na kappayanti na purekkharonti
Accantasuddhiti te vadanti,
Adānaganthaṃ [PTS Page 156] [\q 156/] gathitaṃ visajja
Āsaṃ na kubbanti kuhiñci loke.
 
799. Simātigo brāhmaṇo tassa natthi
Ñatvā ca disvā va samuggahitaṃ,
Na rāgarāgi na virāgaratto
Tassidha natthi paramuggahitanti.
Suddhaṭṭhakasuttaṃ niṭṭhitaṃ.
 
4-5 Paramaṭṭhaka suttaṃ
800. Paramanti diṭṭhisu paribbasāno
Yadutatariṃ kurute janatu loke,
Hitāni aññe tato sabbamāha
Tasmā vivādāni avitivatto,
 
801. Yadattani passati ānisaṃsaṃ
Diṭṭhe sute silavate1- mute vā,
Tadeva so tattha samuggahāya
Nihinato passati sabbamaññaṃ.
 
802. Taṃ vāpi ganthaṃ kusalā vadanti
Yaṃ nissito passati hinamaññaṃ,
Tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā
Silabbataṃ bhikkhu na nissayeyya.
 
1. Silabbate - simu
 
[BJT Page 254] [\x 254/]
803. Diṭṭhimpi [PTS Page 157] [\q 157/] lokasmiṃ na kappayeyya
Ñāṇena vā silavatena vāpi,
Samoti attānamanupaneyya
Hino na maññetha visasi vāpi.
 
804. Attaṃ pabhāya anupādiyāno
Ñāṇepi so nissayaṃ no karoti,
Sa ce viyattesu na vaggasāri
Diṭṭhimpi so na pacceti kiñci.
 
805. Yasasubhayante paṇidhidha natthi
Bhavābhavāya idhavā huraṃ vā,
Nivesanā tassa na santi keci
Dhammesu niccheyya samuggahitaṃ.
 
806. Tassidha diṭṭhe va sute mute vā
Pakappitā natthi aṇupi saññā,
Taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ
Kenidha lokasmiṃ vikappayeyya.
 
807. Na kapapyanti na purekkharenti
Dhammāpi tesaṃ na paṭicchitāse na [PTS Page 158] [\q 158/] brāhmaṇo silavatena neyyo
Pāraṃgato na pacceti tāditi.
Paramaṭṭhakasuttaṃ niṭṭhitaṃ
 
4-6 Jarā suttaṃ
808. Appaṃ vata jīvitaṃ idaṃ
Oraṃ vasassatāpi miyati,
Yo cepi aticca jīvati
Atha kho so jarasāpi miyati.
 
[BJT Page 256] [\x 256/]
809. Sovanti janā mamāyite
Na hi sattā niccā pariggahā,
Vinābhāvaṃ1- sattamevidaṃ
Iti disvā nāgāramāvase.
 
810. Maraṇenapi taṃ pahiyati
Yaṃ puriso mamidanti2- maññati,
Etaṃ disvāna3- paṇḍito
Na mamatatāya nametha māmako.
 
811. Supinena yathāpi saṅgataṃ
Paṭibuddho puriso na passati,
Evampi [PTS Page 159] [\q 159/] piyāyitaṃ janaṃ
Petaṃ kālakataṃ na passati.
 
812. Diṭṭhāpi sutāpi te janā
Yesaṃ nāmamidaṃ pavuccati,
Nāma mevāvasissati
Akkheyyaṃ petassa janatuno.
 
813. Sokaparideva maccharaṃ
Na jahanti giddhā mamāyite,
Tasmā munayo pariggahaṃ
Hitvā acariṃsu khemadassino.
 
814. Patilinavarassa bhikkhuno
Bhajamānassa vivittamāsanaṃ,
Sāmaggiyamāhu tassa taṃ
Yo attānaṃ bhavane na dassaye.
 
815. Sabbattha muni anissito
Na piyaṃ kubbati nopi appiyaṃ,
Tasmiṃ paradeva maccharaṃ
Paṇṇe vāri yathā na lippati.
 
1. Vinābhāva - simu 2, 2. Mamayidanti - simu 2, 3. Evampi, viditvā- simu2, evaṃ disvāna - (niddesa)
 
[BJT Page 258] [\x 258/]
816. Udabinadu yathāpi pokkhare
Padume vāri yathā na lippati,
Evaṃ muni no palippati
Yadidaṃ diṭṭhasutaṃ mutesu vā
 
817. Dhono [PTS Page 160] [\q 160/] na hi tena maññati
Yadidaṃ diṭṭhasutaṃ mutesu vā,
Nāññena visuddhimicchati
Na hi so rajjati no virajjatiti.
Jarāsuttaṃ niṭṭhitaṃ.
 
4-7 Tissametteyya suttaṃ
818. Methunamanuyuttassa (iccāya smā- tissometteyyo)
Vighātaṃ brūhi mārisa,
Sutvāna tava sāsanaṃ
Viveke sikkhissāma se.
 
819. Methunamanuyuttassa (metteyyāti bhagavā)
Mussatevāpi sāsanaṃ,
Micchā ca paṭipajjati
Etaṃ tasmiṃ anāriyaṃ
 
820. Eko pubbe caritvāna
Methunaṃ yo nisevati,
Yāniṃ hantaṃ va taṃ loke
Hinamāhu puthujjanaṃ.
 
821. Yaso kittiñca yā pubbe
Hāyate vā pi tassa sā,
Etampi disvā sikkhetha
Methunaṃ vippahātave.
 
822. Saṃkappehi pareto so
Kapaṇo viya jhāyati,
Sutvā paresaṃ nigghosaṃ
Maṅku hoti tathāvidho.
 
[BJT Page 260] [\x 260/]
823. Atha satthāni kurute
Paravādehi codito,
Esakhavassa māhāgedho
Mosacajjaṃ pagāhati.
 
824. Paṇḍitoti samaññāto
Ekacariyaṃ adhiṭṭhito,
Athāpi methune yutto
Mando va parikissati.
 
825. Etamādinavaṃ [PTS Page 161] [\q 161/] ñatvā
Muni pubbāpare idha,
Ekacariyaṃ daḷhaṃ kayirā
Na nisevetha methunaṃ
 
826. Vivekaṃ yeva sikkhetha
Etadariyānamuttamaṃ,
Na tena seṭṭho maññetha
Sa ve nibbānasantake.
 
827. Rittassa munino carato
Kāmesu anapekkhino
Oghatiṇṇassa pihayanti
Kāmesu gathitā1- pajāti.
Tissameteyyasuttaṃ niṭṭhitaṃ
 
4-8. Pasura suttaṃ
828. Idheva suddhi iti vādiyanti2-
Nāññesu dhammesu visuddhimāhu,
Yaṃ nissitā tattha subhaṃ vadānā
Paccekasaccesu puthu niviṭṭhā.
 
1. Gadhitā - machasaṃ 2. Vādisanti -simu2, [PTS]
 
[BJT Page 262] [\x 262/]
829. Te vādakāmā parisaṃ vigayha
Bālaṃ dahanti mithu aññamaññaṃ,
Vadanti te aññasitā kathojjaṃ
Pasaṃsakāmā kusalā vadānā.
 
830. Yutto kathāyaṃ parisāya majjhe
Pasaṃsamicchaṃ vinighāti hoti,
Apāhatasmiṃ pana maṅku hoti
Nindāya so kuppati randhamesi.
 
831. Yamassa [PTS Page 162] [\q 162/] vādaṃ parihinamāhu
Apāsadaṃ pañahavimaṃsakā se,
Paridevati sovati hinavādo
Upaccagā manti anutthunāti.
 
832. Ete vivādā samaṇesu jātā
Etesu ugaghāti nighāti hoti,
Evampi disvā virame kathojjaṃ
Na haññadatthatthi pasaṃsalāhā.
 
833. Pasaṃsito vā pana tattha hoti
Akkhāya vādaṃ parisāyaṃ majjhe,
So taṃ hasati uttamaticca1- tena
Pappuyya tamatthaṃ2- yathāmano ahu
 
834. Yā unnati sāssa vighātabhumi
Mānātimānaṃ vadate paneso,
Etampi disvā na vivādayetha
Na hi tena suddhiṃ kusalā vadanti.
 
835. Suro yathā rājakhādāya puṭṭho
Abhigajjameti paṭisuramicchaṃ,
Yeneva so tena jalehi sura
Pubbeva natthi yadidaṃ yudhāya
 
1. Sohasati uṇaṇamati ca - simu2, 2. Taṃ atthaṃ - simu 2
 
[BJT Page 264] [\x 264/]
836. Ye diṭṭhimuggayha vivādayanti1-
Idameva saccanti ca vādayanti2,
Te [PTS Page 163] [\q 163/] tvaṃ vadassu na hi tedha atthi
Vādambhi jāte paṭisenikattā.
 
837. Visenikatvā pana ye caranti
Diṭṭhihi diṭṭhiṃ acirujjhamānā,
Tesu tvaṃ kiṃ labhetho pasura
Yesidha natthi paramuggahitaṃ.
 
838. Atha tvaṃ pavitakkamāgamā
Manasā diṭṭhigatāni vintayatto,
Dhonena yugaṃ samāgamā
Na hi tvaṃ sakkhasi sampayātaveti.
Pasurasuttaṃ niṭṭhitaṃ.
 
4-9 Māgandiyā suttaṃ
839. Disvāna taṇhaṃ aratiṃ ragañcā3-
Nāhosi chando api methunasmiṃ,
Kimevidaṃ muttakarisapuṇaṇaṃ
Pādāpi naṃ samaphusituṃ na icchi
 
840. Etādisaṃ [PTS Page 164] [\q 164/] ve ratanaṃ na icchasi
Nāriṃ narindehi bahuhi patthitaṃ,
Diṭṭhiggataṃ4- silavatānujīvitaṃ4-
Bhavupapattiñca vadesi kidisaṃ.
 
841. Idaṃ vadāmiti na tassa hoti (māgandiyāti bhagavā)
Dhammesu niccheyya samuggahitaṃ
Passañca diṭṭhisu anuggahāya
Ajjhattasantiṃ pavinaṃ adassaṃ.
 
1. Vivādiyanti - simu 2 2. Vādiyanti - simu 2 3. Aratiṃ ca rāgaṃ - syā 4. Diṭṭhigataṃ - machasaṃ - simu 2 5. Silavataṃ nu jīvitaṃ - machasaṃ silabbatānujīvitaṃ - simu 2
 
[BJT Page 266] [\x 266/]
842. Vinacchayā yāni pakappitāni (iti māgandiyo)
Te ve muni brūsi anuggahāya,
Ajjhantasantiti yametamatthaṃ.
Kathaṃ nu dhirehi paveditaṃ taṃ.
 
843. Na diṭṭhiyā na sutiyā na ñāṇena (māgandiyāti bhagavā)
Silabbatenāpi na suddhimāha,
Adiṭṭhiyā asasutiyā añaṇā1-
Asilatā abbatā nopi tena
Ete ca nissajaja anuggahāya
Santo anissāya bhavaṃ na jappe
 
844. No ce kira diṭṭhiyā na sutiyā na ñāṇena (iti māgandiyo)
Silabbatenāpi visudadhimāha
Adiṭṭhiyā [PTS Page 165] [\q 165/] assutiyā añāṇā,
Asilatā abbatā nopi tena
Maññāmahaṃ momuhameva dhammaṃ
Diṭṭhiyā eke paccenti suddhiṃ
 
845. Diṭṭhiñca nissāya anupucchamāno (māgandiyāti bhagavā)
Samuggahitesu pamohamāga
Ito ca nāddakkhi aṇumpi saññaṃ
Tasma tuvaṃ mohuhato dahāsi.
 
846. Samo vihesi uda cā nibhino
Yo maññati so vivadetha tena,
Tisu vidhāsu avikampamāno
Samo visesiti na tassa hoti.
 
847. Saccanti so brāhmaṇo kiṃ vadeyya
Musāti cā so vivadetha kena,
Yasmiṃ samaṃ visamaṃ vāpi natthi
Sa kena vādaṃ paṭisaṃyujeyya
 
1. Aññāṇā - simu 2
 
[BJT Page 268] [\x 268/]
848. Okampahāya aniketasāri
Gāme akubabaṃ muni santhavāni,
Kāmehi ritto apurekkharāno
Kathaṃ na viggayha janena kayirā.
 
849. Yehi vicitto vicareyya loke
Na tāni uggayha vadeyya nāgo,
Phalamakhujaṃ1- [PTS Page 166] [\q 166/] kaṇṭakaṃ vārijaṃ yathā
Jalena paṅkena ca nupalittaṃ,
Evaṃ muni santivādo agiddho
Kāme ca loke ca anupalitto.
 
850. Na vedagu diṭṭhiyā na mutiyā
Sa mānameti na hi tammayo so,
Na kamamunā nopi sutena teyyo
Anupanito sa2- nivesanesu.
 
851. Saññā cirattassa na santi gatthā
Paññā vimuttassa na satti mohā,
Saññaca diṭṭiñca ye aggahesuṃ
Te ghaṭṭayantā3- vicaranti loketi.
Māgandiyasuttaṃ niṭṭhitaṃ.
 
4-10 Suribheda suttaṃ
852. Kathaṃdassi kathaṃsilo upasantoti vuccati,
Taṃ me gotama pabrūhi pucchito uttamaṃ naraṃ.
 
853. Vitataṇho purā bhedā (iti bhagavā) pubbamantamanissito,
Vemajjhenupasaṅkheyyo tassa natthi purekkhataṃ.
 
1. Jalamabujaṃ - simu 2 2. So - simu 2 3. Ghaṭaṭamānā - syā
 
[BJT Page 270] [\x 270/]
854. Akkodhano [PTS Page 167] [\q 167/] asantāsi avikatthi akukkuco,
Mantabhāṇi1- anuddhato sa ve vācāyato muni.
 
855. Nirāsatti anāgate atitaṃ nānusocati,
Vivekadassi phassesu diṭṭhisu ca na niyati2-
 
856. Patilino akuhako apihālu amacchari,
Appagabbho ajegucechā pesuneyye ca no yuto.
 
857. Sātiyesu anassāvi atimāne ca no yuto,
Saṇho ca paṭibhānavā na saddo na virajjati.
 
858. Lābhakamyā na sikkhati alābhe na ca kuppati,
Aviruddho ca taṇhāya rasesu nānugijjhati.
 
859. Upekkhako sadā sato na loke maññate samaṃ,
Na visesi na niceyyo tassa no satti ussadā.
 
860. Yassa nissayatā natthi ñatvā dhammaṃ anissito,
Bhavāya vibhavāya vā taṇhā yassa na vijjati.
 
861. Taṃ brūmi upasantoti kāmesu anapekkhinaṃ,
Ganthā tassa na vijjanti atāri so visattikaṃ.
 
862. Na tassa puttā pasavo khettaṃ vatthuṃ ca vijjati3-
Antā [PTS Page 168] [\q 168/] vāpi nirattā vā4- na tasmiṃ upalabbhati.
 
1. Mantābhāṇi - syā, [PTS 2.] Niyyati - simu 2 3. Vatathu na vijajati - simu2 4. Atataṃ vāpi nirattaṃ vā - simu2
 
[BJT Page 272] [\x 272/]
863. Yena naṃ vajju puthujjanā atho samaṇabrāhmaṇā,
Taṃ tassa apurekkhatā tasmā vādesu ne'jati.
 
864. Vitagedho amacchari na ussesu vadate muni,
Na samesu na omesu kappaṃ neti akappiyo.
 
865. Yassa loke sakaṃ natthi asatā ca na socati,
Dhammesu ca na gacchiti sa ve santoni vuccatiti.
Purābhedasuttaṃ niṭṭhitaṃ.
 
4-11 Nalahavivāda suttaṃ
866. Kuto pahutā kalahā vivādā
Paridevasokā sahamacchirā ca,
Mānātimānā sahapesunā ca
Kuto pahutā te tadiṅgha brūhi.
 
867. Piyā pahutā kalahā vivādā
Paridevasokā samaccharā ca,
Mānātimānā sahapesunā ca
Macchiriyayuttā kalahā vivādā
Vivādajātesu ca pesunāni.
 
868. Piyāsu [PTS Page 169] [\q 169/] lokasmaṃ kutonidānā ye cāpi lobhā vicaranti loke,
Āsā ca niṭṭhā ca kutonidānā
Ye samparāyāya narassa honti.
 
[BJT Page 274] [\x 274/]
869. Chandanidānāni piyāni loke
Ye cāpi lobhā vicaranti loke,
Āsā ca niṭṭhā ca itonidānā
Ye samparāyāya narassa honti.
 
870. Chando nu lokasmiṃ kutonidāno
Vinicchāyi vāpi kutopahutā,
Kodho mosavajjañca kathaṃkathaṃ ca
Ye cāpi dhammā samaṇena vuttā.
 
871. Sātaṃ asātanti yamāhu loke
Tamupanissāya pahoti chando,
Rūpesu disvā vibhavaṃ bhavañca
Vinicchayaṃ kurute1- janatu loke.
 
872. Kodho mosavajjañca kathaṃkathaṃ ca
Etepi dhamamā dvayameva sante,
Kathaṃkathi ñāṇapathāya sakkhe
Ñatvā pavuttā samaṇena dhammā.
 
873. Sātaṃ asātañca kutonidānā
Kismiṃ asantena bhavanti hete,
Vibhavaṃ bhavañcāpi yametamatthaṃ
Etaṃ me pabrūhi yatonidānaṃ.
 
874. Phassānidānaṃ sātaṃ asātaṃ
Phasse asante na bhavanti bhete,
Vibhavaṃ [PTS Page 170] [\q 170/] bhavañcāpi yametamatthaṃ
Etaṃ te pabrūmi itonidānaṃ.
 
1. Kubbati - machasaṃ
 
[BJT Page 276] [\x 276/]
875. Phasso nu lokasmiṃ kutonidāno
Pariggahā cāpi kutopahutā,
Kismiṃ asatte na mamattamatthi
Kismiṃ vibhute na phusanti phasasā.
 
876. Nāmañca rūpañca paṭicca phassā
Icchānidānāni pariggahāni,
Icchāya'santyā1- na mamatta matthi2-
Rūpe vibhute na phusanti phassā.
 
877. Kathaṃ sametassa vibhoti rūpaṃ
Sukhaṃ dukhaṃ vāpi kathaṃ vibhoti,
Etaṃ me brūhi yathā vibhoti
Taṃ jānissāma3- iti me mano ahu.
 
878. Na saññasaññi na visaññasaññi
Nopi asaññi na vibhūtasaññi,
Evaṃ sametassa vibhoti rūpaṃ
Saññānidānā hi papañcasaṅkhā.
 
879. Yaṃ taṃ apucchimbha akittayi no
Aññaṃ taṃ pucchāma tadiṅgha brūhi,
Ettāvataggaṃ [PTS Page 171] [\q 171/] nu vadanti bheke
Yakkhassa suddhiṃ idha paṇḍitā se
Udāhu aññampi vadanti etto.
 
880. Ettāvavataggampi vadanti heke
Yakkhassa suddhiṃ idha paṇḍitā se,
Tesaṃ paneke samayaṃ vadanti
Anupādisese kusalā vadānā
 
881. Ete ca ñatvā upanissitāti
Ñatvā muni nissaye so vimaṃsi,
Ñatvā vimutto na vimādameti
Bhavābhavāya na sameti dhīroti.
Kalahavivādasuttaṃ niṭṭhitaṃ.
 
1. Icchā na sanatyā - simu2 2. Mamatthamatthi - simu2 3. Taṃ jāniyāma -simu2
 
[BJT Page 278] [\x 278/]
4-12 Culaviyuha suttaṃ
882. Sakaṃ sakaṃ diṭṭhiparibbasānā
Viggayha nānā kusalā vadanti,
Yo evaṃ jānāti sa vedi dhammaṃ
Idaṃ paṭikkosa'makevali so.
 
883. Evampi viggayha vivādiyanati
Bālo paro akakusaloti1- vāhu
Sacco nu vādo katamo imesaṃ
Sabbeva hime kusalāvadānā.
 
884. Parassa [PTS Page 172] [\q 172/] ce dhammamanānujānaṃ
Bālo mago2- hoti nihinapañño,
Sabbeva bālā sunibhinapaññā
Sabbevime diṭṭhiparibbasānā.
 
885. Sandiṭṭhiyā ceva na cevadātā3-
Sa suddhapaññā kusalā mutimā na tesaṃ koci parihinapañño
Diṭṭhi hi tesampi tathā samattā.
 
886. Na cāhametaṃ tathiyanti4- brūmi
Yamāhu bālā vithu aññamaññaṃ,
Sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ
Tasmā hi bāloti paraṃ dahanti.
 
887. Yamāhu saccaṃ tathiyanti eke
Tamāhu aññe tucchaṃ musāti,
Evampi viggayha vivādiyanti,
Tasmā na ekaṃ samaṇā vadanti.
 
888. Ekaṃ hi saccaṃ na dutiyamatthi
Yasmiṃ pajā no vivade pajānaṃ,
Nāna te saccāni sayaṃ thunanti
Tasmā na ekaṃ samaṇā vadanti
 
1. Akusaloti - simu2 2. Bālomako - machasaṃ 3. Vivadātā - mu2 4. Tathivatati - syā
 
[BJT Page 280] [\x 280/]
889. Kasmā [PTS Page 173] [\q 173/] nu saccāni vadanti nānā
Pavādiyā se kusalā vadānā,
Saccāni sutāni bahuni nānā
Udāhu te takkamanussaranti.
 
890. Na heva saccāni bahuni nānā
Aññatra saññāya niccāni loke,
Takkañca diṭṭhisu kapappayitvā
Saccaṃ musāti dvayadhammamāhu.
 
891. Diṭṭhe sute silavate mute vā
Ete ca nissāya vimānadassi,
Vini ccheye ṭhatvā pahassamāno
Bālo paro akakusaloti1-cāha.
 
892. Yeneva bāloti paraṃ dahāti
Tenātumānaṃ kusaloti cāha,
Sayamattanā so kusalāvadāno2-
Aññaṃ vimānetitatheva pāvā3-
 
893. Atisāradiṭṭhiyā4- so samanto
Mānena matto paripuṇṇamāni,
Sayameva sāmaṃ manasāhisitto
Diṭṭhihi sā tassa tathā samattā
 
894. Parassa ce bhi vacasā nihino
Tumo sahā hoti nihinapañño,
Atha ce sayaṃ vedagu hoti dhīro
Na koci bālo samaṇesu atthi
 
895. Aññaṃ [PTS Page 174] [\q 174/] ito yābhivadanti dhammaṃ
Aparaddhā sudadhimakevali te5-
Evampi tithyā puthuso vadanti
Sandiṭṭhirāgena hi tebhirattā6-
 
1. Akusaloti - simu2 2. Kusalo vadāno - simu2 3. Pāva - machasaṃ 4. Atisaraṃ diṭṭhiyā - simu2 5. Sudadhivakevalino - simu2 6. Tyābhiratatā - syā
 
[BJT Page 282] [\x 282/]
896. Idheva suddhiṃ itivādiyanti
Nāññesu dhammesu visuddhamāhu,
Evampi titthāyā puthuso niviṭṭhā
Sakāyane tattha daḷhaṃ vadānā.
 
897. Sakāyane cāpi daḷhaṃ vadāno
Kamettha bāloti paraṃ daheyya,
Sayameva so medhagaṃ āvaheyya
Paraṃ vadaṃ bālamasuddhidhammaṃ.
 
898. Vinicchaye ṭhatvā sayaṃ pamāya
Uddhaṃ so1- lokasmiṃ vavādameti,
Hitvāna sabbāni vinicchayāni
Na medhagaṃ kurute janatu loketi.
Cuḷaviyuhasuttaṃ niṭṭhitaṃ.
 
4-13. Mahāviyuha suttaṃ
899. Ye tedi'me diṭṭhi paribbasānā
Idameva saccanti vivādayanti2,
Sabbeva te nindamanvānayanti
Atho pasaṃsampi labhanti tattha
 
900. Appaṃ [PTS Page 175] [\q 175/] hi etaṃ na alaṃ samāya
Duve vivādassa phalāni brūmi,
Evampi disvā na vivādayetha3-
Khemābhipassaṃ avivādabhumiṃ.
 
901. Yā kācimā sammutiyo puthujjā
Sabbā'va etā na upeti vidvā,
Anupayo so upayaṃ kimeyya
Diṭṭhe sute khantimakubbamāno.
 
1. Udadhaṃsa - machasaṃ 2. Vivādiyanti - simu 3. Vivādiyetha - simu
 
[BJT Page 284] [\x 284/]
902. Siluttamā saññamenāhu sudadhiṃ
Vataṃ samādāya upaṭṭhitā se,
Idhe'va sikkhema athassa sudadhiṃ
Bhavupanitā kusalā vadānā.
 
903. Sace cuto silavatato1- hoti
Sa vedhati2- kammaṃ virādhayitvā,
Sa jappati3- patthayatidha sudadhiṃ
Satthā ca hino pavasaṃ gharamhā.
 
904. Silabbataṃ vāpi mahāya sabbaṃ
Kammañca sāvajjanavajjametaṃ,
Suddhiṃ [PTS Page 176] [\q 176/] asudadhinti apatthayāno
Virato care santimanuggahāya.
 
905. Tamupanissāya jigucchitaṃ vā
Athavāpi diṭṭhaṃ va sutaṃ mutaṃ vā,
Uddhaṃsarā suddhimanutthunatti
Avitataṇhā se bhavābhavesu.
 
906. Patthayamānassa hi jappitāni
Pavedhitaṃ4- vāpi pakapapitesu,
Cutūpapāto idha yassa natthi
Sa kena vedheyya kuhiṃva5- jappe
 
907. Yamāhu dhammaṃ paramanti eke
Tameva hinanti panāhu aññe,
Sacco nu vādo katamo imesāṃ
Sabbeva hi me kusalā vadānā.
 
908. Sakaṃ hi dhammaṃ paripuṇṇamāhu
Aññassa dhammaṃ pana hinamāhu,
Evampi viggayha vivādayanti
Sakaṃ sakaṃ samamutimāhu saccaṃ
 
1. Silabbatato - simu 2. Pavedhati - machasaṃ 3. Pajapapati - machasaṃ 4. Paveditaṃ - machasaṃ saṃveditaṃ - mu1, 2 5. Kubiñci - mu 1, 2
 
[BJT Page 286] [\x 286/]
909. Parassa ce vambhayitena hino
Na koci dhammesu visesi assa,
Puthu hi aññassa vadanti dhammaṃ
Nihinato samagi daḷhaṃ vadānā
 
910. Sadhammapujā [PTS Page 177] [\q 177/] ca1- panā tatheva
Yathā pasaṃsanti2- sakāyanāni,
Sabbeva vādā3- tathiyā4- bhaveyyuṃ
Sudhi hi tesaṃ paccattameva.
 
911. Na brāhmaṇassa paraneyyamatthi
Dhammesu niccheyya samuggahitaṃ,
Tasmā vivādāni upātivatto
Na bhi seṭṭhato passati dhammamaññaṃ.
 
912. Jānāmi passāmi tatheva etaṃ
Diṭṭhiyā eke paccenti suddhiṃ
Addakkhi ce kimbhi tumassa tena
Atisitvā aññena vadanti sudadhiṃ.
 
913. Passaṃ naro dakkhiti5- nāmarūpaṃ
Disvāna vā ñasasti tāni meva,
Kāmaṃ bahuṃ passatu appakaṃ vā
Na hi tena suddhiṃ kusalā vadanti
 
914. Nivissavādi na hi subbināyo6-
Pakappitaṃ daṭṭhi purekkharāno,
Yaṃ nissito tattha subhaṃ vadāno,
Suddhiṃ vado tattha tathaddasā so.
 
915. Na brāhmaṇo kappamupeti saṅkhaṃ
Na diṭṭhisāri napi ñāṇabandhu
Ñatvā [PTS Page 178] [\q 178/] ca sa sammatiyo7- puthujjā
Upekkhati uggaṇhanti maññe8-
 
1. Saddhammapujāpi - machasaṃ saddhamma pujāya - mu2 2. Nesaṃ - machasaṃ 3. Sabbe pavādā - mu1, 2 4. Tathi vā - mu1, 2 5. Dakkhati - machasaṃ 6. Suddhināyo- mu1 subbanayo - mu2 7. Samamutiyo - machasaṃ 8. Uggahaṇaṃ tamaññe - mu1, 2
 
[BJT Page 288] [\x 288/]
916. Visajja ganthāni munidha loke
Vivādajātesu na vaggasāri,
Satto asantesu upekkhako so
Anuggaho uggaṇhantimaññe1-
 
917. Pubbāsave hitvā nave akubbaṃ
Na chandagu nopi nivisasvādi,
Sa vippamutetā diṭṭhigatehi dhīro
Na lippati2- loke anattagarahi.
 
918. Sa sabbadhammesu visenibhuto
Yaṃ kiñci diṭṭhiṃ va sutaṃ mutaṃ vā,
Sa pannabhāro muni vipapayutto
Na kappiyo nuparato na patthiyoti.
Mahāviyuhasuttaṃ niṭṭhitaṃ
 
4-14 Tuvaṭaka suttaṃ
919. Pucchāmi [PTS Page 179] [\q 179/] taṃ ādiccabandhuṃ3-
Vicekaṃ santipadañca mahesiṃ,
Kathaṃ disvā nibbāni bhikkhu
Anupādiyāno lokasmiṃ kiñci.
 
920. Mulaṃ papañca saṅkhāya (iti bhagavā)
Mattā asmiti sabbamuparundhe4,
Yā kāci taṇhā ajjhattaṃ
Tāsaṃ vinayā sadā sato sakkhe.
 
921. Yaṃ kiñci dhammamabhijaññā,
Ajjhattaṃ athavāpi bahiddhā,
Na tena mānaṃ5- kubbetha
Na hi sā nibbuti sataṃ vuttā
 
1. Uggaṇhaṃ tamaññe - mu1, 2 uggaṇhanatimaññe - machasaṃ 2. Limapati - machasaṃ 3. Ādicacakhanadhu - machasaṃ 4. Sababamuparudedha - syā, [PTS 5.] Thāma - machasaṃ
[BJT Page 290] [\x 290/]
922. Seyyo na tena maññeyya
Niveyyo atha vāpi sarikkho,
Phuṭṭho anekarūpehi
Nātumānaṃ vikappayaṃ tiṭṭhe
 
923. Ajjhattameva upasame
Na aññato bhikkhu santimeseyya,
Ajjhattaṃ upasannassa
Natthi attā1- kuto nirattā2- vā.
 
924. Majjhe [PTS Page 180] [\q 180/] yathā samuddassa hoti,
Ūmi no jāyati ṭhito hoti,
Evaṃ ṭhito anejassa
Ussadaṃ bhikkhu na kareyya kuhiñci.
 
925. Akittayi vivaṭacakkhu
Sakkhidhammaṃ parissayavinayaṃ.
Paṭipadaṃ vadehi bhaddante
Pātimokkhaṃ athavāpi samādhiṃ.
 
926. Cakkhuhi neva lolassa
Gāmakathāya āvareyya sotaṃ,
Rase ca nānugijjheyya
Na ca mamāyetha kiñci lokasmiṃ.
 
927. Phassena yadā phuṭṭhassa
Paridevaṃ bhikkhu na kareyya kuhiñca
Bhavaṃ ca nibhijappeyya
Bheravesu ca na sampavedheyya.
 
928. Annānamatho pānānaṃ
Khādaniyānaṃ athopi vatthānaṃ,
Laddhā na santidhiṃ kayirā
Na ca parittase tāni alabhamāno.
 
929. Jhāyī na pādalola'ssa
Virame kukkuccā3- nappamajjeyya,
Atha āsanesu sayanesu
Appasaddesu bhikkhu vihareyya
 
1. Attaṃ - mu1 2. Nirattaṃ - mu1, 2 3. Kukakuccaṃ - mu1, 2
 
[BJT Page 292] [\x 292/]
930. Niddaṃ [PTS Page 181] [\q 181/] na bahulikareyya
Jāgariyaṃ bhajeyya ātāpi,
Tandiṃ māyaṃ bhassaṃ khiḍḍaṃ
Methunaṃ vippahe sivibhusaṃ.
 
931. Āthabbaṇaṃ1- supinaṃ lakkhaṇaṃ
No vidahe athopi nakkhattaṃ,
Virutañca gabbhakaraṇaṃ
Tikicchaṃ māmako na seveyya
 
932. Nindāya nappavedheyya
Na uttameyya pasaṃsito bhikkhu,
Lohaṃ saha macchariyena
Kodhaṃ pesuniyañca panudeyya.
 
933. Kayavikkaye na tiṭṭheyya
Upavādaṃ bhikkhu na kareyya kuhiñci,
Gāme ca nābhisajjeyya
Lābhakamyā janaṃ na lapayeyya.
 
934. Na ca katthiko2- siyā bhikkhu
Na ca vācaṃ payutaṃ bhāseyya,
Pāgabbhiyaṃ na sikkheyya
Kathaṃ viggāhikaṃ na kathayeyya.
 
935. Mosavajje na niyyetha3-
Sampajāno saṭhāni na kayirā,
Atha [PTS Page 182] [\q 182/] jivitena paññāya
Silabbatena nāññamatimaññe
 
936. Sutvā rusito4- bahuṃ vācaṃ
Samaṇānaṃ puthuvacanānaṃ5,
Pharusena ne na paṭivajjā
Na hi santo paṭiseniṃ karonti.
 
1. Atha bbaṇaṃ - mu 2. Katthitā - mu 1, 2 3. Niyetha - mu1 4. Dusito - puni 5. Samaṇānaṃ vā puthujanānaṃ - machasaṃ
 
[BJT Page 294] [\x 294/]
937. Etañca dhammamaññāya
Vicinaṃ bhikkhu sadā sato sikkhe,
Santiti nibbutiṃ ñatvā
Sāsane gotamassa nappamajjeyya.
 
938. Abhibhu hi so anabhibhuto
Sakkhidhammaṃ anitihamadassi1,
Tasmā hi tassa bhagavato sāsane
Appamatto sadā namassamanusikkheti.
Tuvaṭakasuttaṃ niṭṭhitaṃ.
 
4-15 Atatadaṇḍa suttaṃ
939. Attadaṇḍā bhayaṃ jātaṃ janaṃ passatha medhagaṃ2-
Saṃvegaṃ kittayissāmi yathā saṃvijitaṃ mayā.
 
940. Endamānaṃ [PTS Page 183] [\q 183/] pajaṃ disvā macche appodake yatha,
Aññamaññehi vyāruddhe disvā maṃ bhayamāvisi.
 
941. Samantamasāro loko disā sabbā sameritā,
Icchā bhavanamattano nāddasāsiṃ anositaṃ.
 
942. Osānetveva vyāruddhe disvā me arati ahu,
Athettha sallaṃ addakkhiṃ duddasaṃ hadayanissitaṃ.
 
943. Yena sallena otiṇṇo disā sabbā vidhāvati,
Tameva sallaṃ ababuyha na dhāvati na sidati.
 
1. Sakkhidhammamani tihamadassi - machasaṃ 2. Medhakaṃ - mu1
 
[BJT Page 296] [\x 296/]
944. Tattha sikkhānugiyanti
Yāni loke gathitāni na tesu pasuto siyā.
Nibbijjha sabbasā nāme
Sikkhe nibbānai mattano.
945. Sacco siyā appagabbho amāyo rittapesuno,
Akkodhano lobhapāpaṃ vevicchaṃ vitare muni.
 
946. Niddaṃ tandiṃ sahe thinaṃ pamādena na saṃvase,
Atimāne na tiṭṭheyya nibbānamanaso naro.
 
947. Mosavajje [PTS Page 184] [\q 184/] na niyyetha rūpe senahaṃ na kubbaye,
Mānañca parijāneyya sahasā virato care.
 
948. Purāṇaṃ nābhinandeyya nave khantiṃ na kubbaye,
Hiyamāne na soceyya ākāsaṃ na sito siyā.
 
949. Gedhaṃ brūmi mahoghoti ājavaṃ brūmi jappanaṃ,
Ārammaṇaṃ pakappanaṃ kāmapaṅko duraccayo.
 
950. Saccā avokkamma1- muni thale tiṭṭhati brāhmaṇo,
Sabbaṃ so2- paṭinissajja sa ve santoti vuccati.
 
951. Sa ve vidvā sa vedagu ñatvā dhammaṃ anissito,
Sammā so loke iriyāno na piheti'dha kassaci.
 
1. Avokakamaṃ - niddesa 2. Sabbaso - syā
 
[BJT Page 298] [\x 298/]
952. Yodha kāme accatari saṅgaṃ loke duraccayaṃ,
Na so socati nājjheti chinnasoto abandhano.
 
953. Yaṃ pubbe taṃ visosehi pacchā te māhu kiñcanaṃ,
Majjhe ce no gahessasi upasanto carissasi.
 
954. Sabbaso nāmarūpasmiṃ yassa natthi mamāyitaṃ,
Asatā ca socati sa ce loke na jiyyati1-
 
955. Yassa natthi idaṃ meti paresaṃ vāpi kiñcanaṃ,
Mamattaṃ so asaṃvindaṃ natthi meti na socati.
 
956. Aniṭṭhuri [PTS Page 185] [\q 185/] ananugiddho anejo sabbadhi samo,
Tamānisaṃsaṃ pabrūmi pucchito avikampinaṃ2-
 
957. Anejassa vijānato natthi kāci nisaṅkhiti,
Virato so viyārambā khemaṃ passati sabbadhi.
 
958. Na samesu na omesu na ussesu vadate muni,
Santo so vitamacchero nādeti na nirassatiti.
Attadaṇḍasuttaṃ niṭṭhitaṃ.
 
1. Jiyati - machasaṃ 2. Avikamapitaṃ - mu1
 
[BJT Page 300] [\x 300/]
4-16
Sāriputta suttaṃ
959. Na me diṭṭo ito pubbe
Nasuto1- uda kassavi,
(Iccāyasmā sāriputto)
Evaṃ vagguvado satthā
Tusitā gaṇimāgato.
 
960. Sadevakassa lokassa yathā dissati cakkhumā,
Sabbaṃ tamaṃ vinodetvā ekova ratimajjhagā.
 
961. Taṃ [PTS Page 186] [\q 186/] buddhaṃ buddhaṃ asitaṃ tādiṃ akuhaṃ paṇimāgataṃ,
Bahunnamidha1- baddhānaṃ atthi pañhena āgamaṃ.
 
962. Bhikkhuno vijigucchato bhajato rittamāsanaṃ,
Rukkhamulaṃ susānaṃ vā pabbatānaṃ guhāsu vā.
 
963. Uccāvacesu sayanesu kivanto tattha bheravā,
Yehi bhikkhu na vedheyya nigghose sayanāsane.
 
964. Kati parissayā loke gacchato agataṃ3- disaṃ,
Ye bhikkhu abhisambha ve pantambhi sayanāsane.
 
965. Kyāssa vyappathayo4- assu kyāssassu idha gocarā,
Kāni silabbatānassu pahitattassa bhikkhuno.
 
1. Nassuto - mu2 2. Bahunamidhaṃ - machasaṃ 3. Amataṃ - mu2 4. Byapapathayo - machasaṃ
 
[BJT Page 302] [\x 302/]
966. Taṃ so sikkhaṃ samādāya ekodi nipako sato,
Kammāro rajatasseva niddhame malamattano.
 
967. Vijigucchamānassa yadidaṃ phāsu
(Sāriputtāti bhagavā)
Rittāsanaṃ sayanaṃ sevato ce,
Sambodhikāmassa yathānudhammaṃ
Taṃ te pavakkhāmi yathā pajānaṃ.
 
968. Pañcannaṃ dhīro bhayānaṃ na bhāye
Bhikkhu sato sappariyannacāriṃ1,
Ḍaṃsādhipātānaṃ siriṃsapānaṃ2-
Manussaphassānaṃ catuppadānaṃ.
 
969. Paradhammikānampi [PTS Page 187] [\q 187/] na santaseyya
Disvāpi tesaṃ bahuheravāti,
Athāparāni abhisambhaveyya
Parissayāni kusalānu esi.
 
970. Ātaṅkaphassena khudāya phuṭṭho
Sītaṃ athuṇihaṃ3- adhivāsayeyya,
So tehi phuṭṭho bahudhā anoko
Viriyaṃ parakkamma daḷhaṃ kareyya.
 
971. Theyyaṃ na kareyya4- na musā bhaṇeyya
Mettāya phasse tasathāvarāni,
Yadā vilattaṃ manaso vijaññā
Kaṇhassa pakkhoti vinodayeyya.
 
972. Kodhātimānassa vasaṃ na gacche
Mulampi tesaṃ palikhañña tiṭṭhe,
Athappiyaṃ vā pana appiyaṃ vā
Addhā bhavanto abhisambhaveyya.
 
1. Sapariyantacāriṃ - machasaṃ, mu2 2. Sarisapānaṃ - machasaṃ 3. Atuṇhaṃ - machasaṃ acacuṇahaṃ - mu2 4. Ta kāre - machasaṃ
 
[BJT Page 304] [\x 304/]
973. Paññaṃ purakkhatvā kalyāṇapiti
Vikkhambheyya tāni parissayāni,
Aratiṃ sabhetha sayanambhi patte
Caturo sahetha paridevadhamme.
 
974. Kiṃsu asissāmi kuvaṃ vā asissaṃ
Dukkhaṃ vata settha kuvajja sessaṃ,
Ete vitakke paridevaneyye
Vinayetha sekho aniketasāri.
 
975. Attañca [PTS Page 188] [\q 188/] laddhā vasanañca kāle
Mattaṃ so jaññā idha tosanatthaṃ,
Sotesu gutto yatavāri gāme
Rusitopi vācaṃ pharusaṃ na vajjā.
 
976. Okkhittacakkhu na ca pādalolo
Jhānānuyutto bahujāgarassa,
Upekhamārabbha samāhitatto
Takkā sayaṃ kukkuccañcupachinde.
 
977. Cudito vavihi satimāhinande
Sabrahmacārisu khilaṃ pabhinde,
Vācaṃ pamuñce kusalaṃ nāticelaṃ
Janavādadhammāya na cetayeyya.
 
978. Athāparaṃ pañcarajāni loke
Yesaṃ satimā vinayāya sikkhe,
Rūpesu saddesu atho rasesu
Gandhesu phassesu sahetha rāgaṃ.
 
979. Etesu dhammesu vineyya chandaṃ
Bhikkhu satimā suvimuttacitto,
Kālena [PTS Page 189] [\q 189/] so sammā dhammaṃ parivimaṃsamāno
Ekodibhuto vihane tamaṃ soti.
Sāriputtasuttaṃ niṭṭhitaṃ.
Aṭṭhakavaggo catuttho.
 
Tassuddānaṃ: -
Kāmaguhaṭṭha duṭṭhāva suddhaṭṭha paramā jarā,
Metteyyo ca pasuro ca māgandi purābhedanaṃ.
Kalahaṃ dve va vyuhāni punarevatuvaṭṭakaṃ
Attadaṇḍaṃ therasuttaṃ therapañehana soḷasa,
Tāni etāni suttāni sabbānaṭṭhakavaggikāti.
 
[BJT Page 306] [\x 306/]
Pārāyanavaggo
Vatthugāthā
980. Kosalānaṃ [PTS Page 190] [\q 190/] purā rammā āgamā dakkhiṇāpathaṃ,
Ākiñcaññaṃ patthayāno brāhmaṇo mantapāragu.
 
981. So assakassa visaye aḷakassa samāsane,
Vasi godhāvarikule uñchena ca phalena ca.
 
982. Tasse va upanissāya gāmo ca vipulo ahū,
Tato jātena āyena mahāyaññamakappayi.
 
983. Mahāyaññaṃ yajitvāna puna pāvisi assamaṃ,
Tasmiṃ pati paviṭṭhamhi añño āgañchi brāhmaṇo.
 
984. Ugghaṭṭapādo tasito paṅkadanto rajassiro,
So ca naṃ upasaṅkamma satāni pañca yācati.
 
985. Tamenaṃ bāvarī disvā āsanena nimantayī,
Sukhañca kusalaṃ pucchi idaṃ vacanamabravi.
 
986. Yaṃ kho mamaṃ deyyadhammaṃ sabbaṃ vissajjitaṃ mayā,
Anujānāhi me brahme natthi pañca satāni me.
 
987. Sace [PTS Page 191] [\q 191/] me yācamānassa bhavaṃ nānupadassati,
Sattame divase tuyhaṃ muddhā phalatu sattadhā.
 
988. Abhisaṅkharitvā kuhako bheravaṃ so akittayi,
Tassa taṃ vacanaṃ sutvā bāvarī dukkhito ahū.
 
989. Ussussati anāhāro sokasallasamappito,
Athopi evaṃ cittassa jhāne na ramatī mano.
 
990. Utrastaṃ dukkhitaṃ disvā devatā atthakāminī,
Bāvariṃ upasaṅkamma idaṃ vacanamabravī.
 
[BJT Page 308] [\x 308/]
991. Na so muddhaṃ pajānāti kuhako so dhanatthiko,
Muddhani muddhapāte vā ñāṇaṃ tassa na vijjati.
 
992. Bhotī carahi jānāti taṃ me akkhāhi pucchitā,
Muddhaṃ muddhādhipātañca taṃ suṇoma vaco tava.
 
993. Ahaṃ petaṃ na jānāmi ñāṇaṃ ettha na vijjati,
Muddhaṃ muddhādhipāte vā jinānaṃ hettha1 dassanaṃ.
 
994. Atha kho carahi jānāti asmiṃ puthuvi2 maṇḍale,
Muddhaṃ muddhādhipātañca taṃ me akkhāhi devate.
 
995. Purā [PTS Page 192] [\q 192/] kapilavatthumhā nikkhanto lokanāyako,
Apacco okkākarājassa sakyaputto pabhaṅkaro.
 
996. So hi brāhmaṇa sambuddho sabbadhammānapāragu,
Sabbābhiññābalappatto sabbadhammesu cakkhumā.
Sabbakammakkhayaṃpatto vimutto upadhikkhayā.
 
997. Buddho so bhagavā loke dhammaṃ deseti cakkhumā,
Taṃ tvaṃ gantvāna pucchassu so te taṃ vyākarissati.
 
998. Sambuddhoti vaco sutvā udaggo bāvarī ahu,
Sokassa tanuko āsi pītiñci vipulaṃ labhi.
 
999. So bāvarī attamano udaggo
Taṃ devataṃ pucchati vedajāto,
katamambhi gāme nigamamhi vā pana
katamamhi vā janapade lokanātho
yattha gantvā namassemu sambuddhaṃ dipaduttamaṃ.
 
1000. Sāvatthiyaṃ kosalamandire jino
Pahutapañño varabhūrimedhaso,
So sakyaputto vidhuro anāsavo
Muddhādhipātassa vidu narāsabho.
 
1001. Tato āmantayī sisse brāhmaṇe mattapārage,
Etha māṇavā akkhissaṃ suṇātha vacanaṃ mama.
 
1. Mudadhaṃ mudādhādhipāte ca jinānaṃ heta - mu1 syā [PTS 2.] Pathavi - machasaṃ
 
[BJT Page 310] [\x 310/]
1002. Yasseso [PTS Page 193] [\q 193/] dullabho loke pātubhāvo abhiṇhaso,
Svājja lokamhi uppanto samabuddho iti vissuto
Khippaṃ gantvāna sāvatthiyaṃ passavho dipaduttamaṃ.
 
1003. Kathaṃ carahi jānemu disvā buddhoti brāhmaṇaṃ,
Ajānataṃ no pabrūhi yathā jānemu taṃ mayaṃ.
 
1004. Āgatāni hi mantesu mahāpurisalakkhaṇā,
Dvattiṃsāni1- ca vyābyātā samantā anupubbaso.
 
1005. Yassete honti gattesu mahāpurisalakkhaṇā,
Duveva2- tassa gatiyo tatiyā hi na vijjati.
 
1006. Sace agāraṃ ajjhāvasati3- vijeyya paṭhaviṃ imaṃ,
Adaṇḍena asatthena dhammena manusāsāti.
 
1007. Sace ca so pabbajati agārā anagāriyaṃ,
Vivattacchadedā4- sambuddho arahā bhavati anuttaro.
 
1008. Jātiṃ gottañca lakkhaṇaṃ mante sisse punāpare,
Muddhaṃ muddhādhipātañca manasāyeva pucchatha.
 
1009. Anāvaraṇadassāvi yadi buddho bhavissati,
Manasā pucchite pañhe vācāya vissajessati.
 
1010. Bāvarissa vaco sutvā sissā soḷasa brāhmaṇā,
Ajito tissametteyyo puṇṇako atha mettagu.
 
1011. Dhotako [PTS Page 194] [\q 194/] upasivo ca nando ca atha hemako,
Todeyyakappā dubhayo jatukaṇṇi ca paṇḍito
 
1012. Bhaddāvudho udayo ca posālo cāpi brāhmaṇo,
Mogharājā ca medhāvi piṅgiyo ca mahāisi.
 
1013. Paccekagaṇino sabbe sabbalokassa vissutā,
Jhāyī jhānaratā dhīrā pubbavāsanavāsitā.
 
1014. Bāvariṃ abhivādetvā katvā ca naṃ padakkhiṇaṃ,
Jaṭājinadharā sabbe pakkāmuṃ uttarāmukhā.
 
1. Dvatatiṃsā ca - mu devayeva - machasaṃ 3. Āvasati - machasaṃ 4. Vivatatacchado - machasaṃ
 
[BJT Page 312] [\x 312/]
1015. Mūlakassa patiṭṭhānaṃ purimaṃ mābhissatiṃ1- tadā,
Ujjeniñcāpi gonaddhaṃ vedisaṃ vanasavhayaṃ.
 
1016. Kosambiyaṃ cāpi sāketaṃ sāvatthiñca puruttamaṃ,
Setavyaṃ2- kapilaṃ vatthuṃ kusinārañca mandiraṃ.
 
1017. Pāvañca bhoganagaraṃ vesāliṃ māgadhaṃ puraṃ,
Pāsāṇakaṃ cetiyañca ramaṇiyaṃ manoramaṃ.
 
1018. Tasito [PTS Page 195] [\q 195/] vudakaṃ sītaṃ mahālābhaṃva vāṇijo,
Chāyaṃ ghammābhitattova turitā pabbatamāruhuṃ.
 
1019. Bhagavā tamahi samaye bhikkhusaṅghapurakkhato,
Bhikkhunaṃ dhammaṃ deseti sihova nadati vane.
 
1020. Ajito addasa samabuddhaṃ sataraṃsiva3- bhānumaṃ,
Candaṃ yathā paṇaṇarase paripuriṃ upāgataṃ.
 
1021. Athassa gatte disvāna paripurañca vyañajanaṃ,
Ekamantaṃ ṭhito haṭṭho manopañeha apucchatha.
 
1022. Ādissa jammanaṃ brūhi gottaṃ brūhi salakkhaṇaṃ,
Mantesu pāramiṃ brūhi kati vāceti brāhmaṇo.
 
1023. Visaṃvassasataṃ āyu so ca gottena bāvari,
Tiṇassa4- lakkhaṇā gatte tiṇṇaṃ vedāna pāragu.
 
1024. Lakkhaṇe itihāseva sanighaṇḍusakeṭubhe,
Pañca satāni vāceti sadhamme pāramiṃ gato.
 
1025. Lakkhaṇānaṃ [PTS Page 196] [\q 196/] pavicayaṃ bāvarissa naruttama,
Taṇhacchida5- pakāsehi mā no kaṃkhāyitaṃ ahu.
 
1. Purimāhissatiṃ - machaṣaṃ puraṃ māhisāsatiṃ - syā 2. Setabyaṃ - machasaṃ 3. Vitaraṃsiṃva - si 4. Tīṇissa - machasaṃ 5. Kaṃkhavajida - machasaṃ
 
[BJT Page 314] [\x 314/]
1026. Mukhaṃ jivahāya chādeti uṇṇassa bhamukantare,
Kosohitaṃ catthaguyhaṃ evaṃ jānāhi māṇava.
 
1027. Pucchaṃ hi kiñci asuṇanto sutvā pañhe viyākate,
Vicinteti jano sabbo vedajāto katañajali.
 
1028. Ko nu deve va brahmā vā indo cāpi sujampati,
Manasā pucchite pañhe tamenaṃ paṭibhāsati.
 
1029. Muddhaṃ muddhādhipātañca bāvari paripucchati,
Taṃ vyākarohi bhagavā kaṅkhaṃ vinaya no ise.
 
1030. Avijjā muddhāti jānāhi vijjā muddhādhipātini,
Saddhā satisamādhihi chandaviriyena saṃyutā.
 
1031. Tato vedenana mahatā santhamahitvāna māṇavo,
Ekaṃsaṃ ajinaṃ katvā pādesu sirasā pati.
 
1032. Bāvari brāhmaṇo bhoto sahasissehi mārisa,
Udaggacitto sumano pāde vandati cakkhuma.
 
1033. Sukhito [PTS Page 197] [\q 197/] bāvari hotu sahasissehi brāhmaṇo,
Tvañcāpi sukhino hohi ciraṃ jivāhi māṇava.
 
1034. Bāvarissa va tuyahaṃ vā sabbesaṃ sababasaṃsayaṃ,
Katāvakāsā pucchavehā yaṃ kiñci manasicchatha.
 
1035. Sambuddhena katokāso nisīditvāna pañjali,
Ajito paṭhamaṃ pañhaṃ tattha pucchi tathāgataṃ
 
Vatthugāthā niṭṭhitā.
 
[BJT Page 316] [\x 316/]
5-1 Ajita suttaṃ1-
1036. Kenassu nicuto lekā (iccā yasmā ajito) kenasasu nappakāsati,
Kissābhilepanaṃ brūsi kiṃsu tassa sahabbhayaṃ.
 
1037. Avijjāya nivuto loko (ajitāti bhagavā)
Vevicchā pamādā nappakāsati,
Jappabhilepanaṃ brūmi dukkhamassa mahabbhayaṃ.
 
1038. Savanti [PTS Page 198] [\q 198/] sabbadhi sotā (iccā yasmā ajito)
Sotānaṃ kiṃ nivāraṇaṃ
Sotānaṃ saṃvaraṃ brūhi kena sotā pithiyare2-
 
1039. Yāni sotāni lokasmiṃ (ajitāti bhagavā)
Sati tesaṃ nivāraṇaṃ,
Sotānaṃ saṃvaraṃ brūmi paññāyete pithiyare2,
 
1040. Paññā ceva sati ceva (iccāyasmā ajito)
Nāmarūpañca mārisa,
Etaṃ me puṭṭho pabrūhi katthetaṃ uparujjhati
 
1041. Yametaṃ pañhaṃ apucchi ajita taṃ vadāmi te,
Yattha nāmañca rūpañca asesaṃ uparujjhati,
Viññāṇassa nirodhena etthetaṃ uparujjhati.
 
1042. Ye ca saṅkhātadhammā se ye ca sekhā puthu idha,
Tesaṃ me nipako iriyaṃ puṭeṭhā pabrūhi mārisa.
 
1043. Kāmesu nābhigijjheyya manasā nāvilo siyā,
Kusalo sabbadhammānaṃ sato bhikkhu paribbajeti.
 
1. Ajitasuttaṃ paṭhamaṃ3-
 
1. Ajitamāṇava pucchā - ma cha saṃ 2. Vidhiyyare - machasaṃ 3. Ajitamāṇava pucchā ma cha saṃ
 
[BJT Page 318] [\x 318/]
5-2 Tissametetayyasuttaṃ1-
1044. Kodhaṃ [PTS Page 199] [\q 199/] saṃtusito loke (iccāyasmā tissa metatayyo)
Kassa no santi iñajitā,
Ko ubhantambhi ññāya majjhe mantā na lippati,
Kaṃ brūsi mahāpurisoti ko idha sibbanī maccagā?
 
1045. Kāmesu brahmacariyavā (metteyyāti bhagavā)
Vitataṇho sadā sato,
Saṅkhāya nibbuto bhikkhu
Tassa no santi iñajitā.
 
1046. So ubhantamabhiññāya majjhe mantā na lippati,
Taṃ brūmi mahāpurisoti sodha3- sibbani maccagāti.
 
Tissametteyyasuttaṃ dutiyaṃ2-
 
5-3 Puṇṇakasuttaṃ4-
1047. Anejaṃ mula dassāviṃ (iccāyasmā puṇṇako)
Atthi pañehana āgamaṃ
Kiṃ [PTS Page 200] [\q 200/] nissitā isayo manujā khattiyā brāhmaṇā devatānaṃ
Yaññamakappayiṃsu puthu idha loke pucchāmi taṃ bhagavā brūhimetaṃ.
 
1048. Ye kecime isayo manujā (puṇṇakāti bhagavā)
Khattiyā brāhmaṇā devatānaṃ
Yaññamakappayiṃsu puthu i loke,
Āsiṃmānā puṇṇaka itthabhāvaṃ
Jaraṃ sitā yaññamakappayi su.
 
1. Tissametetya māṇavapucchā - machasaṃ 2. Tissa metetayya māṇava pucchā - machasaṃ 3. So idha - machasaṃ 4. Puṇaṇaka māṇava pucchā - machasaṃ
 
[BJT Page 320] [\x 320/]
1049. Ye keci me isayo manujā (iccāyasmā puṇṇako)
Khattiyā brāhmaṇā devatānaṃ
Yaññamakappayiṃsu puthu idha loke
Kaccissu te bhagavā yaññapathe appamattā
Ātāru jātiñca jaraṃ ca mārisa
Pucchāmi taṃ bhagavā brūhi metaṃ.
 
1050. Āsiṃsanti1- thomayanti
Abhijappanti juhanti (puṇṇakāti bhagavā)
Kāmābhijappatti paṭicca lābhaṃ,
Te yājayogā bhavarāgarattā
Nātariṃsu jātijaranti brūmi.
 
1051. Te [PTS Page 201] [\q 201/] ve nātariṃsu yājayogā (iccāyasmā puṇṇāko)
Yaññehi jātiñca jarañca mārisa,
Atha ko carahi deva manussaloke
Atāri jāti9ñña jarañca mārisa
Pucchāmi taṃ bhagavā brūhi metaṃ.
 
1052. Saṅkhāya lokasmiṃ parovarāni2- (puṇṇakāti bhagavā)
Yassiñajitaṃ natthi kuhiñci loke,
Santo vidumo anigho nirāso
Atāri so jātijaranti brūmiti.
 
Puṇṇakasuttaṃ tatiyaṃ. 3-
 
5-4 Mettagusuttaṃ4-
1053. Pucchāmi taṃ bhagavā brūhi metaṃ (iccāyasmā mettagu)
Maññāmi taṃ vedaguṃ bhāvitattaṃ,
Kuto nu dukkhā samudāgatā ime
Ye keci lokasmiṃ anekarūpā.
 
1. Āsisanati - machasaṃ 2. Paroparāni - machasaṃ 3. Puṇaṇatamāṇava pucchā tatiyā 4. Metatagumāṇava pucchā - machasaṃ
 
[BJT Page 322] [\x 322/]
1054. Dukkhassa [PTS Page 202] [\q 202/] ve maṃ pabhavaṃ apucchasi (mettaguti bhagavā)
Taṃ te pavakkhāmi yathā pajānaṃ,
Upadhinidānā pabhavanti dukkhā
Ye keci lokasmiṃ anekarūpā.
 
1055. Yo ve avidvā upadhiṃ karoti
Punappunaṃ dukkhamupeti mando,
Tasmā hi jānaṃ upadhiṃ na kayirā
Dukkhassa jātippabhavānupassi.
 
1056. Yannaṃ apucchimha akittayī no (iccāyasmāmettagu)
Aññaṃ taṃ pucchāmi tadiṅgha brūhi
Kathannu dhīrā vitaranti oghaṃ
Jātijaraṃ sokapariddavañca,
Taṃ me muni sādhu viyākarohi
Tathā hi te vidito esa dhammo.
 
1057. Kittayissāmi te dhammaṃ (mettaguti bhagavā) diṭṭhe dhamme anitihaṃ, yaṃ viditvā sato caraṃ tare loke visattikaṃ.
 
1058. Tañcāhaṃ abhinandāmi mahesi dhammamuttamaṃ,
Yaṃ viditvā sato caraṃ tare loke visattikaṃ
 
1059. Yaṃ kiñci sampajānāsi (mettaguti bhagavā)
Uddhaṃ adho tiriyañcāpi majjhe,
Etesu [PTS Page 203] [\q 203/] nandiñca nivesanañca
Panujja viññāṇaṃ bhatva na tiṭṭhe.
 
1060. Evaṃvihāri sato appamatto
Bhikkhu caraṃ hitvā mamāyitāni,
Jātiṃ jaraṃ sokapariddavañca
Idheva vidvā pajaheyya dukkhaṃ.
 
[BJT Page 324] [\x 324/]
1061. Etāhinandāmi maco mahesino, (iccāyasmā mettagu)
Sukittitaṃ gotama nupadhikaṃ,
Addhā hi bhagavā pahāsi dukkhaṃ
Tathā hi te vidito esa dhammo.
 
1062. Te cāpi nūna pajaheyyu dukkhaṃ
Ye tvaṃ muni aṭṭhitaṃ ovadeyya,
Taṃ taṃ namassāmi samecca nāga
Appeva maṃ bhagavā aṭṭhitaṃ ovadeyya.
 
1063. Yaṃ brāhmaṇaṃ vedaguṃ ābhijaññā (mettaguti bhagavā)
Akiñcanaṃ kāmabhave asattaṃ,
Addhā hi so oghamimaṃ atāri
Tiṇṇo ca pāraṃ akhilo akaṅkho.
 
1064. Vidvā ca so vedagu naro idha
Bhavābhave saṅgamimaṃ visajja,
So [PTS Page 204] [\q 204/] vitataṇho anigho nirāso
Atāri so jāti jaranti brūmiti.
 
Mettagumāṇavasuttaṃ catutthaṃ1-
 
5-5 Dhotukasuttaṃ2-
 
1065. Pucchāmi taṃ bhagavā brūhi metaṃ (iccāyasmā dhotako)
Vācāhikaṅkhāmi mahesi tuyhaṃ,
Tava sutvāna nigghesaṃ
Sikekha nibbāna mattano
 
1066. Tena hātappaṃ karohi (dhotakāti bhagavā)
Idheva nipako sato,
Ito sutvāna nigghosaṃ
Sikkhe nibbānamantano
 
1. Metatagu māṇavapucchā catutthi - machasaṃ 2. Dhotakamāṇava pucchā - machasaṃ
 
[BJT Page 326] [\x 326/]
1067. Passāmabhaṃ devamanussa loke (iccāyasmādhotako)
Akiñcanaṃ brāhmaṇaṃ iriyamānaṃ,
Taṃ taṃ namassāmi samantacakkhu
Pamuñca maṃ sakka kathaṃkathāhi
 
1068. Nāhaṃ gamissāmi1- pamocanāya (dhotakāti bhagavā)
Kathaṃkathiṃ dhotaka kañci loke,
Dhammañca seṭṭhaṃ ājānamāno2-
Evaṃ tuvaṃ oghamimaṃ taresi.
 
1069. Anusāsa brahme karaṇāyamāno (iccāyasmā dhotakā)
Vivekadhammaṃ yamahaṃ vijaññaṃ,
Yathāhaṃ [PTS Page 205] [\q 205/] ākāsova avyāpajjamāno
Idheva santo asito careyyaṃ
 
1070. Kintiyissāmi te sattiṃ (dhotakāti bhagavā)
Diṭṭhe dhamema anitihaṃ,
Yaṃ viditvā sato caraṃ tare loke visattikaṃ.
 
1071. Taṃ vāhaṃ abhinandāmi (iccāyasmā dhotako)
Mahesi sattimuttamaṃ,
Yaṃ viditvā sato caraṃ tare loke visattikaṃ.
 
1072. Yaṃ kiñci sampajānāsi (dhotakāti bhagavā)
Uddhaṃ adho tiriyañcāpi majjhe:
Etaṃ viditvā saṅgoti loke
Bhavābhavāya mākāsi taṇhanti.
 
Dhotakasuttaṃ pañcamaṃ3-
 
1. Samisasāmi - syā: samihāmi - i 2. Abhijānamā no - machasaṃ 3. Dhotaka māṇava pucchā pañcami - machasaṃ
 
[BJT Page 368] [\x 368/]
1073. Eko ahaṃ sakka mahantamoghaṃ (iccāyasmā upasivo)
Anissito no cisahāmi tārituṃ,
Ārammaṇaṃ brūhi samantacakkhu.
Yaṃ nissito oghamimaṃ tareyyaṃ.
 
1074. Ākiñcaññaṃ pekkhamāno satimā (upasivāti bhagavā)
Natthīti nissāya tarassu oghaṃ,
Kāme [PTS Page 206] [\q 206/] pahāya virato kathāhi
Taṇhakkhayaṃ nattamahābhipassa2-
 
1075. Sabbesu kāmesu yo vitarāgo (iccāyasmā upasivo)
Ākiñcaññaṃ nissito hitvā3- yaññaṃ
Saññā vimokkha parame vimutto
Tiṭṭhe nu so tattha anānuyāyi4-
 
1076. Sabbesu kāmesu yo vitarāgo (upasivāti bhagavā )
Ākiñcaññaṃ nissito hitvā3- maññaṃ
Saññā vimokkha parame dhimutto
Tiṭṭheyya so tattha anānuyāyi
 
1077. Tiṭṭhe ve so tattha anānuyāyi (iccāyasmā upasivo)
Yugampi vassānaṃ samantacakkhu,
Tattheva so siti siyā vimutto
Evaṃ [PTS Page 207] [\q 207/] muni nāmakāyā vimutto
Anthaṃ paleti na upeti saṅkhaṃ.
 
1. Upasiva māṇava pucchā machasaṃ 2. Ratatamahābhipasasa - syā 3. Hatvā - machasaṃ 4. Anānuyāsi syā ka:
 
[BJT Page 330] [\x 330/]
1079. Atthaṃgato so uda vā so natthi (iccāyasmā upasivo)
Udāhu ve sassatiyā arogo,
Taṃ me muni sādu viyākarohi
Tathā hi te vidito esa dhammo
 
1080. Atthaṃgatassa na pamāṇamatthi (upasivāti bhagavā)
Yena naṃ vajjuṃ taṃ tassa natthi,
Sabbesu dhammesu samuhatesu
Samuhatā vādapathāpi sabbeti.
 
Upasivasuttaṃ1-
 
5-7 Nandasuttaṃ2-
1081. Santi loke munayo (iccāyasmā nando)
Janā vadanti tayidaṃ kathaṃsu'
Ñāṇupapannaṃ no muniṃ vadanti
Udāhu ce jivitenupapannaṃ.
 
1082. Na diṭṭhiyā na sutiyā na ñāṇena3- (nandāni bhagavā)
Munidha nanda kusalā vadanti,
Visenikatvā [PTS Page 208] [\q 208/] anīghā nirāsā
Caranti ye te munayoti brūmi.
 
1083. Ye kecime samaṇabrāhmaṇā se (iccāyasmā nando)
Diṭṭhena sutenāpi3- vadanti suddhiṃ,
Silabbatenāpi vadanti suddhiṃ
Anekarūpena vadanti suddhiṃ
Kaccissu te bhagavā tattha yathā carantā
Atāru jātiñca jarañca mārisa
Pucchāmi taṃ bhagavā brūhi metaṃ
 
1. Upasiva māṇava pucchā chaṭṭhi - machasaṃ 2. Nandamāṇavapucchā - machasaṃ 3. Diṭṭhiyā na sutiyā na ñāṇena na silabbatena - si i.
 
[BJT Page 332] [\x 332/]
1084. Ye kecime samaṇabrāhmaṇā se (nandāti bhagavā)
Diṭṭhena sutenāpi1- vadanti suddhiṃ,
Silabbatenāpi vadanti suddhiṃ
Anekarūpena vadanti suddhiṃ
Kiñcāpi te bhagavā tattha yathā carantā
Nātariṃsu jātijaranti brūmi.
 
1085. Ye kecime samaṇabrāhmaṇā se (iccāyasmā nando)
Diṭṭhena sutenāpi1- vadanti suddhiṃ,
Silabbatenāpi vadanti suddhiṃ
Anekarūpena vadanti suddhiṃ
 
1086. Tece2- muni brūsi anoghatiṇṇo
Atha [PTS Page 209] [\q 209/] ko carahi devamanussaloke,
Atāri jātiñca jarañca mārisa
Pucchāmi taṃ bhagavā brūhi metaṃ.
 
1087. Nāhaṃ sabbe samaṇabrāhmaṇā se (nandāni bhagavā)
Jātijarāya nivutāti brūmi
Ye sudha diṭṭhaṃ va sutaṃ mutaṃ vā
Silabbataṃ vāpi pahāya sabbaṃ
Anekarūpampi pahāya sabbaṃ,
Taṇhaṃ pariññāya anāsavā se
Te ve narā oghatiṇṇāti brūmi.
 
1088. Etāhi nandāmi vaco mahesino (iccāyasmā nando)
Sukittitaṃ gotamaṃ nupadhikaṃ
Ye sudha diṭṭhaṃ va sutaṃ mutaṃ vā
Silabbataṃ vāpi pahāya sabbaṃ
Anekarūpampi pahāya sabbaṃ,
Taṇhaṃ pariññāya anāsavā se
Amhapi te ve oghatiṇṇāti brūmiti.
Nandasuttaṃ sattamaṃ. 3-
 
1. Diṭṭhassutenāpi - machasaṃ 2. Sace - simu 3. Nandamāṇava pucchā sattami.
 
[BJT Page 334] [\x 334/]
5-8 Hemakasuttaṃ 1-
1089. Ye me pubbe viyākaṃsu (iccāyasmā hemako)
Huraṃ [PTS Page 210] [\q 210/] gotama sāsanaṃ,
Iccāsi iti bhavissati
Sabbaṃ taṃ itihitihaṃ
Sabbaṃ taṃ takkavaḍḍhanaṃ
Nāhaṃ tattha abhiramiṃ.
1090. Tvañca me dhamma makkhāhi tañahā nigghātanaṃ muni,
Yaṃ viditvā sato caraṃ tare loke visattikaṃ.
 
1091. Idha diṭṭha suta viññātesu piyarūpesu hemaka,
Chandarāga vinodanaṃ nibbāṇa pada maccutaṃ.
 
1092. Etadaññāya ye satā diṭṭhamadhammābhinibbutā,
Upasananā ca te sadā tiṇṇā loke visattikanti.
 
Hemakasuttaṃ aṭṭhamaṃ2-
 
5-9 Todeyya suttaṃ3-
1093. Yasmiṃ kāmā na vasanti (iccāyasmā todeyyā)
Taṇhā yassa na vijjati,
Kathaṃkathā ca yo tiṇṇo vimokho tassa kidiso.
 
1094. Yasmiṃ [PTS Page 211] [\q 211/] kāmā na vasanti (todeyyāti bhagavā)
Taṇhā yassa na vijjati,
Kathaṃkathā ca yo tiṇṇo vimokho tassa nāparo.
 
1. Hemakamāṇava pucchā - machasaṃ 2. Hemakamāṇava pucchā aṭṭhami - machasaṃ 3. Todeyyamāṇava pucchā
 
[BJT Page 336] [\x 336/]
1095. Nirāsaso so udi āsasāno
Paññāṇavā so udapaññakapapi,
Muniṃ ahaṃ sakka yathā vijaññaṃ
Taṃ me viyācikkha samantacakkhu.
 
1096. Nirāsaso so na so āsasāno
Paññāṇavā so na ca paññakapapi,
Evampi todeyya muniṃ vijāna
Akiñcanaṃ kāmabhave asattanti.
 
Todeyyasuttaṃ navamaṃ1-
 
5-10 Kappa suttaṃ
1097. Majjhe sarasmiṃ tiṭṭhataṃ (iccāyasmā kappo)
Oghe jāte mahabbhaye,
Jarāmaccuparetānaṃ dipaṃ pabrūhi mārisa;
Tvañca me dipamakkhāhi yathāyidaṃ nāparā siyā.
 
1098. Majjhe [PTS Page 212] [\q 212/] sarasmiṃ tiṭṭhataṃ (kappāti bhagavā)
Oghe jāte mahabbhaye,
Jarāmaccuparetānaṃ dipaṃ pabrūmi kappa te
 
1099. Akiñcanaṃ anādānaṃ etaṃ dipaṃ anāparaṃ,
Nibbānamiti taṃ brūmi jarāmaccuparikkhayaṃ.
 
1100. Etadaññāya ye satā diṭṭhadhammābhinibbutā,
Na te māravasānugā na te mārassa paddhaguti.
 
Kappasuttaṃ dasamaṃ2-
 
1. Todeyya māṇavapucchā navami - machasaṃ 2. Kapapamāṇana pucchā
 
[BJT Page 338] [\x 338/]
1101. Sutvāna'haṃ ciraṃ akāmakāmiṃ (iccāyasmā jatukaṇṇi)
Oghātigaṃ puṭṭhu makāmamāgamaṃ,
Santipadaṃ brūhi sahajanetta
Yathātacchaṃ bhagavā brūhi metaṃ.
 
1102. Bhagavā hi kāme abhibhuyya iriyati
Ādiccova paṭhaviṃ teji tejasā,
Parittapaññassa me bhuripañña,
Ācikkha dhammaṃ yamahaṃ vijaññaṃ
Jātijarāya idha vippahānaṃ.
 
1103. Kāmesu [PTS Page 213] [\q 213/] vinaya gedhaṃ (jatukaṇṇiti bhagavā)
Nekkhammaṃ daṭṭhu khemato,
Uggahitaṃ nirattaṃ vā mā te vijjittha kiñcanaṃ.
 
1104. Yaṃ pubbe taṃ visosehi pacchā te māhu kiñcanaṃ,
Majjhe ce no gahessasi upasanto carissasi.
 
1105. Sabbaso nāma rūpasmiṃ vitagedhassa brāhmaṇa,
Āsavāssa na vijjanti yehi maccu vasaṃ vajeti.
 
Jatukaṇṇisuttaṃ ekādasamaṃ2-
 
5-12 Bhadrāvudhasuttaṃ
1106. Okaṃ jahaṃ taṇhacchidaṃ anejaṃ (iccāyasmā bhadrāvudho)
Nandiṃ jahaṃ oghatiṇṇaṃ vimuttaṃ,
Kappaṃ jahaṃ abhiyāce sumedhaṃ
Sutvāna nāgassa apanamissanti ito.
 
1. Kapapamāṇavapucchā dasami - machasaṃ 2. Jatukaṇaṇimāṇavapucchā - machasaṃ 3. Ja kaṇaṇimāṇavapucchā ekādasami - machasaṃ
 
[BJT Page 340] [\x 340/]
1107. Nānā janā janapadehi saṅgatā
Tava vīra vākyaṃ abhikaṅkha mānā,
Tesaṃ tuvaṃ sādhu viyākarohi
Tathā hi te vidito esa dhammo.
 
1108. Ādānataṇhaṃ vinayetha sabbaṃ (bhadrāvudhāti bhagavā)
Uddhaṃ adho tiriyañcāpi majjhe,
Yaṃ [PTS Page 214] [\q 214/] yaṃ hi lokasmiṃ upādiyanti
Teneva māro antheti janatuṃ.
 
1109. Tasmā pajānaṃ na upādiyetha
Bhikkhu sato kiñcanaṃ sabbaloke,
Ādānasatte iti pekkhamāno
Pajaṃ imaṃ maccudheyye visattaṃnti.
 
Bhadrāvudhasuttaṃ davādasamaṃ1-
 
5-13 Udayasuttaṃ
1110. Jhāyiṃ virajamāsinaṃ (iccā yasmā udayo)
Katakiccaṃ anāsavaṃ
Pāraguṃ sabbadhammānaṃ atthi pañehana āgamaṃ,
Aññā vimokkhaṃ pabrūhi avijjāya pabhedanaṃ.
 
1111. Pahānaṃ kāmacchandanaṃ (udayāti bhagavā)
Domanassānaṃ cubhayaṃ,
Thinassa ca panudanaṃ kukkuccānaṃ nivāraṇaṃ.
 
1112. Upekhā sati saṃsuddhaṃ dhammatakkapurejavaṃ,
Aññā vimokkhaṃ pabrūmi avijjāya pabhedanaṃ.
 
1113. Kiṃsu [PTS Page 215] [\q 215/] saṃyojano loko (iccāyasmā udayo)
Kiṃsu tassa vicāraṇā,
Kissassa vippahānena nibbānamiti vuccati.
 
1. Bhadrāvudhamāṇavapucchā - machasaṃ 2. Bhadrāvudhamāṇavapucchā davādasi 3. Udaya māṇavapucchā - machasaṃ
 
[BJT Page 342] [\x 342/]
1114. Nandi saṃyojano loko (udayāti bhagavā)
Vitakkassa vicāraṇā,
Taṇhāya vippabhānena nibbānamiti vuccati.
 
1115. Kathaṃ satassa carato (iccāyasmā udayaṃ)
Viññāṇaṃ uparujjhati,
Bhagavantaṃ puṭṭhumāgamma taṃ suṇoma vaco tava:
 
1116. Ajjhattañca bahiddhā ca vedanaṃ nābhinandito,
Evaṃ satassa carato viññāṇaṃ uparujjhatiti.
 
Udayasuttaṃ terasamaṃ1-
 
5-14 Posālasuttaṃ2-
1117. Yo atitaṃ ādiyati (iccāyasmā posālo)
Anejo chinnasaṃsayo,
Pāraguṃ sabbadhammānaṃ atthipañehana āgamaṃ.
 
1118. Vibhūtarūpasaññissa sabbakāyappabhāyino
Ajjhattañca bahiddhā ca natthi kiñciti passato,
Ñāṇaṃ sakkānu pucchāmi kathaṃ neyyo tathā vidho.
1119. Viññāṇaṭṭhitiyo [PTS Page 216] [\q 216/] sabbā (poso lāti bhagavā)
Abhijānaṃ tathāgato
Tiṭṭhantamenaṃ jānāti vimuttaṃ tapparāyaṇaṃ.
 
1120. Ākiñcaññā sambhavaṃ ñatvā nandi saṃyojanaṃ iti,
Evametaṃ abhiññāya tato tattha vipassati:
Etaṃ ñāṇaṃ tathaṃ tassa brāhmaṇassa vusimatoti.
 
Posālasuttaṃ cuddasamaṃ3-
 
1. Udayamāṇana pucchā terasi - machasaṃ 2. Posālamāṇava pucchā 3. Posālamāṇava pucchā cuddasi.
 
[BJT Page 346] [\x 346/]
1121. Ddhāhaṃ sakkaṃ apucchissaṃ (iccā yasmi mogharājā)1-
Na me vyākāsi cakkhumā,
Yāva tatiyañca devisi vyākarotiti me sutaṃ.
 
1122. Ayaṃ loko paro loko brahmaloko sadevako,
Diṭṭhiṃ te nābhijānāti gotamassa yasassino.
 
1123. Etaṃ [PTS Page 217] [\q 217/] abhikkantadassāviṃ atthi pañehana āgamaṃ,
Kathaṃ lokaṃ avekkhantaṃ maccurājā na passati.
 
1124. Suññato lokaṃ avekkhassu mogharāja sadā sato,
Attānudiṭṭhiṃ ūhacca evaṃ maccutaro sāyā;
Evaṃ lokaṃ avekkha'ntaṃ maccurājā na passatiti.
 
Mogharājasuttaṃ paṇṇarasamaṃ2-
 
5-16 Piṅgiya suttaṃ
1125. Jiṇṇo hamasmi abalo vitavaṇṇo (iccā yasmā piṅgiyo3-)
Nettā na suddhā savanaṃ na phāsu,
Māhaṃ nassaṃ momuho antarāva
Ācikkha dhammaṃ yamahaṃ vijaññaṃ
Jātijarāya idha vippahānaṃ.
 
1126. Disvāna rūpesu vihaññamāne (piṅgiyāti bhagavā)
Rūppanti rūpesu janā pamattā,
Tasmā tuvaṃ piṅgiya appamatto
Jahassu rūpaṃ apunabbhavāya.
 
1. Mogharāja māṇava pucchā 2. Mogharāja māṇava pucchā - paṇaṇarasi - machasaṃ 3. Piṃgiyamāṇana pucchā
 
[BJT Page 346] [\x 346/]
1127. Disā catasso vidisā catasso
Uddhaṃ adho dasadisā imāyo
Na [PTS Page 218] [\q 218/] tuyhaṃ adiṭṭhaṃ asutaṃ' mutaṃ vā,
Atho aviññāṇaṃ kiñci na matthi loke
Ācikkha dhammaṃ yamahaṃ vijaññaṃ
Jāti jarāya idha vippahānaṃ.
 
1128. Taṇhādhipanne manuje pekkhamāno (piṅgiyāti bhagavā)
Santā pajā te jarasā parete,
Tasmā tuvaṃ piṅgiya appamatto
Jahassu taṇhaṃ apunabbhavāyāti.
 
Piṅgiyasuttaṃ soḷasamaṃ2-
 
Idamavoca bhagavā magadhesu viharanto pāsāṇake cetiye paricārikasoḷasānaṃ brāhmaṇānaṃ ajjhiṭṭho puṭṭho puṭṭho pañhe vyākāsi, ekamekassa cepi pañhassa atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjeyya gaccheyyeva jarā maraṇassapāraṃ pāraṅgamaniyā ime dhammati. Tasmā imassa dhammapariyāyassa pārāyananteva2- adhi vacanaṃ:
1129. Ajito tissa metteyyo puṇṇako atha mettagu,
Dhotako upasivo ca nando ca atha hemako
 
1130. Todeyyakappā [PTS Page 219] [\q 219/] dubhayo jatukaṇṇi ca paṇiḍito,
Bhadrāvudho udayo ca posālo cāpi brāhmaṇo,
Mogharājā ca mekhāvi piṅgiyova mahāisi.
 
1131. Ete buddhaṃ upāgacchuṃ sampanna caraṇaṃ isiṃ
Pucchantā nipuṇe pañeha buddhaseṭṭhaṃ upāgamuṃ.
 
1. Piṃgiyamāṇava pucchā so si 2. Pārāyananetvava - machasaṃ
 
[BJT Page 348] [\x 348/]
1132. Tesaṃ buddho vyākāsi pañeha puṭṭho yathātathaṃ,
Pañahānaṃ veyyākaraṇena tosesi brāhmaṇe muni,
 
1133. Te tositā cakkhumatā buddhenādiccabandhunā,
Brahmacariyamacariṃsu varapaññassa pantike.
 
1134. Ekamekassa pañahassa yathā buddhena desitaṃ,
Tathā yo paṭipajjeyya gacche pāraṃ apārato.
 
1135. Apārā paraṃ gaccheyya bhāvetto maggamuttamaṃ,
Maggo so pāraṃ gamanāya tasmā parāyanaṃ iti.
 
Parāyanānugitigāthā
1136. Parāyanamanugāyissaṃ (iccā yasmā piṅgiyo)
Yathāddakkhi tathā akkhāsi,
Vimalo bhurimedhaso,
Nikkāmo nibbano1- nāgo
Kissa hetu musā bhaṇo
 
1137. Pahina [PTS Page 220] [\q 220/] mala mohassa mānamakkhappahāyino,
Handāhaṃ kittayissāmi giraṃ vaṇṇupasaṃhitaṃ
 
1138. Tamonudo buddho samattacakkhu
Lokantagu sabbabhavātivatto,
Anāsavo sabbadukkhappahino
Saccavahayo brahme upāsito me.
 
1139. Dvijo yathā kubbanakaṃ pahāya
Bahupphalaṃ kānanaṃ āvaseyya,
Evaṃpahaṃ appadasse pahāya
Mahodadhiṃ haṃsarivajjhapatto2-
 
1140. Ye me pubbe vyākaṃsu
Huraṃ gotamasāsanā,
Iccāsi iti bhavissati,
Sabbantaṃ itihitihaṃ
Sabbattaṃ takkavaḍḍhanaṃ.
 
1. Nibbuto - mu 2. Haṃsorivaajjhapatto - machasaṃ
 
[BJT Page 350] [\x 350/]
1141. Eko tamanudāsino jutimā so pabhaṃkaro,
Gotamo bhuripaññāṇo gotamo bhurimedhaso.
 
1142. Yo [PTS Page 221] [\q 221/] me dhammamadesesi sandiṭṭhikamakālikaṃ,
Taṇhakkhayamanitikaṃ yassa natthi upamā kacci.
 
1143. Kinnu tamhā vippavasasi muhuttamapi piṅgiya,
Gotamo bhuripaññāṇo gotamo bhurimedhaso.
 
1144. Yo te dhammamadesesi sandhiṭṭhikamakālikaṃ,
Taṇhakkhayanitikaṃ yassa natthi upamā kacaci.
 
1145. Nāhaṃ tamhā+ vippamasāmi muhuttampi brāhmaṇa,
Gotamo bhuripaññāṇo gotamo bhurimedhaso.
 
1146. Yo te dhammamadesesi sandhiṭṭhikamakālikaṃ,
Taṇhakkhayanitikaṃ yassa natthi upamā kacaci.
 
1147. Passāmi naṃ manasā cakkhunā ca
Rattiṃ divaṃ brāhmaṇa appamatto
Namassamāno vivasemi1- rattiṃ
Teneva maññāmi avippavāsaṃ.
 
1148. Saddhā ca piti ca mano sati ca
Nāpenti me gotamasāsanambhā,
Yaṃ yaṃ disaṃ vajati bhuripañño
Sa tena teneva nato hamasmi.
 
1149. Jiṇṇassa [PTS Page 222] [\q 222/] me dubbalathāmakassa
Teneva kāyo na paleti tattha,
Saṅkappasattāya2- vajāmi niccaṃ
Mano hi me brāhmaṇa tena sutto
 
1150. Aṅke sayāno pariphandamāno dipā dipaṃ upapalaviṃ,
Athaddasāsiṃ samabuddhaṃ oghati ṇṇamanāsavaṃ.
 
+Taṇhā - mu 1. Namassamāno vici 2. Sanatāya - machasaṃ
 
[BJT Page 352] [\x 352/]
1151. Yathā ahu vakkali muttasaddho
Bhadrāvudho āḷavi gotamo ca,
Evameva tvampi pamuñcasasu saddhaṃ
Gamissasi tvaṃ piṅgiya maccudheyyassa pāraṃ.
 
1152. Esa bhiyyo pasidāmi sutvāna munino vaco,
Vivattacchaddo sambuddho akhilo paṭibhānavā.
 
1153. Adhideve abhiññāya sabbaṃ vedi parovaraṃ,
Pañahānannakāro satthā kaṅkhinaṃ paṭijānataṃ.
 
1154. Asaṃhiraṃ [PTS Page 223] [\q 223/] asaṅkuppaṃ yassa natthi upamā kavaci,
Addhā gamissāmi na mettha kaṅkhā evaṃ padhārehi adhimuttacittanti.
 
Pārāyanavaggo niṭṭhito
 
Suttanipāto samatto.