J III_utf8

[PTS Vol J - 3] [\z J /] [\f III /]
[PTS Page 001] [\q 1/]
[BJT Page 162] [\x 162/]
Catukkanipāto
1. Vivaravaggo
[PTS Page 003] [\q 3/]
508. Vivaratha 1- imāsaṃ dvāraṃ nagaraṃ pavisituṃ mayā,
Aruṇarājassa sihena susiṭṭhena surakkhitaṃ nandisenena. 2-
 
[PTS Page 006] [\q 6/]
509. Jayo kaliṅgānaṃ asayhasāhinaṃ
Parājayo anayo assakānaṃ,
Icceva te bhāsitaṃ brahmacāri
Na ujajubhūtā vitathaṃ bhaṇanti
 
[PTS Page 007] [\q 7/]
510. Devā musāvādamupātivattā
Saccaṃ 3- dhanaṃ paramaṃ tesu sakka,
Taṃ te musāhāsitaṃ devarāja
Kiṃ vāpaṭicca maghavā mahinda.
 
511. Nanu te sutaṃ burāhmaṇa bhaññamāne
Dvo na issanti purisaparakkamassa,
Damo samādhi manaso adejjho 4-
Avyaggatā nikkhamanañca kāle,
Daḷhañca viriyaṃ purisaparakkamo ca
Teneva āsi vijayo assakānanti.
1. Cullakāliṅgajātakaṃ.
 
[PTS Page 012] [\q 12/]
512. Adeyyesu dadaṃ dānaṃ deyyesu nappavecchati. 5-
Āpāsu 6- vyasanaṃ patto sahāyaṃ nādhigacchati.
 
513. Nādeyyesu dadaṃ dānaṃ deyyesu yo pavecchati,
Āpāsu vyasanaṃ patto sahāyamadhigacchati.
 
1. Civaratha imāsaṃ davāraṃ nagaraṃ pavisantu aruṇarājassa, sihenasusanethana - surakkhiṃ nandi senena, syā civaratha imāsaṃ vāraṃ nagarantaṃ pavisituṃ - machasaṃ.
2. Susiṭṭhena - nandisenena - machasaṃ
3. Saccaṃ tatha; pemakaraṃnu sakka - machasaṃ saccaṃ tataṃ paramaṃ karannu sakka - syā
4. Ahejjo - machasaṃ 5. Na pavecchati - machasaṃ 6. Āvāsu byasanaṃ - machasaṃ.
 
[BJT Page 164. [\x 164/] ]
514. Saññogasambhogavisesadassanaṃ.
Anariyadhammesu saṭhesu nasasti,
Katañca ariyesu ca añajasesu ca
Mahapphalaṃ hoti aṇumpi 1- tādisu.
 
515. Yo pubbe katakalyāṇo akā loke sudukkaraṃ,
Pacchā kayirā na vā kayārā accantaṃ pujanāraho'ti.
1. Mahāassārohajātakaṃ.
 
[PTS Page 014] [\q 14/]
516. Anuttare 2- kāmaguṇe samiddhe
Bhutvāna pubbe vasi 3- ekarājā,
Sodāni dugge narakambhi khitto
Nappajahe vaṇṇabalaṃ purāṇaṃ.
 
517. Pubbeva khanti ca tapo ca mayhaṃ
Sampatthitā dababasenā 4- ahosi,
Taṃdāni laddhāna kathannu rājā
Jahe ahaṃ vaṇṇabalaṃ purāṇaṃ.
 
518. Sabbaṃ kireva 5- pariniṭṭhitāni
Yasassinaṃ paññavantaṃ 6- visayha,
Yaso ca laddhā purimaṃ 7- uḷāraṃ
Nappajahe vaṇṇabalaṃ purāṇaṃ.
 
518. Panujja dukkhena sukhaṃ janinda
Sukhena cā dukkhamasayhasāhi,
Ubhayattha santo 8- abhinibbutattā
Sukhe ca dukkhe ca bhavanti tulyā'ti
3. Ekarājajātakaṃ.
 
[PTS Page 016] [\q 16/]
520. Imāni maṃ daddara tāpayanti
Vācāduruttāni nussaloke,
Maṇḍukabhakkhā udakantasevi
Āsivisaṃ 9- maṃ avisā sapanti.
 
1. Aṇumapi tādisu - machasaṃ 2. Anuttaro - machasaṃ 3. Vasi - machasaṃ
4. Dubbhisena - machasaṃ, syā 5. Sabbākirevaṃ - machasaṃ sabbākireva - syā
6. Paññavataṃ - si 7. Purisa - machasaṃ tthā - si
9. Āsivasaṃ - machasaṃ.
[BJT Page 166] [\x 166/]
[PTS Page 017] [\q 17/]
521. Sakā raṭṭhā pabbājito 1- aññaṃ janapadaṃ gato, mahantaṃ koṭṭhaṃ kayirātha duruttānaṃ nidhetave.
 
522. Yattha posaṃ na jānanti jātiyā vinayena vā,
Na tattha mānaṃ kayirātha vasamaññātake jane.
 
523. Videsavāsaṃ vasato jātavedasamenapi,
Khamitabbaṃ sapaññena api dāsassa tajjitanti.
4. Daddarajātakaṃ.
 
[PTS Page 019] [\q 19/]
524. Natthi loke raho nāma pāpakammaṃ pakubbato,
Passanti vanabhūtāni taṃ bālo maññati 2- raho.
 
525. Ahaṃ raho na passāmi suññaṃ vāpi na vijjati,
Yattha aññaṃ na passāmi asuññaṃ hoti taṃ mayā.
 
526. Dujjacco ca 3- sujacco ca nando ca pukhavacachako,
Vejjo addhuvasīlo ca te dhammaṃ jahumatthikā.
 
527. Brāhmaṇe ca kathaṃ jahe sabbadhammānapāragu,
Yo dhammamanupāleti dhitimā saccanikkamoti.
5. Sīlavimaṃsajātakaṃ.
 
[PTS Page 021] [\q 21/]
528. Tiṃ aṇḍakā ime deva nikkhittā kaṃsamallake,
Upalohitakā vaggu taṃ 4- me akkhāhi pucchito.
 
[PTS Page 022] [\q 22/]
529. Yāni pure tvaṃ devi baṇḍu nantakavāsini,
Ucchaṅgahatthā pacināsi tassā te koliyaṃ phalaṃ.
 
530. Uḍḍayhate 5- na ramati bhogā vippajahanti taṃ,
Tatthevimaṃ paṭinetha yattha kolaṃ pacissati.
 
1. Pabbajito - simu. 2. Maññate - simu. 3. Ajacce ca - simu.
4. Te me tameva - sīmu. 5. Uḍayhate - machasaṃ sīmu.
 
[BJT Page 168] [\x 168/]
531. Honti hete mahārāja iddhippattāya 1- nāriyā,
Khama deva sujātāya māssā 2- kujjhi 3- rathesabhāti.
6. Sujātājātakaṃ.
 
[PTS Page 024] [\q 24/]
532. Acetanaṃ brāhmaṇa asasuṇantaṃ
Jāno ajānantamimaṃ palāsaṃ,
Sukhaseyyaṃ pucchasi kissa hetu.
 
533. Dūre suto ceva brahā ca rukkho
Dese ṭhito bhūtanivāsarūpo,
Tasmā namassāmi imaṃ palāsaṃ
Ye cetthā bhūtā te ca dhanassa hetu.
 
534. So te karissāmi yathānubhāvaṃ.
Kataññutaṃ brāhmaṇa pekkhamāno,
Kathaṃ hi āgamma sataṃ sakāse
Moghāni 4- te asasu pariphanditāni.
 
535. Yo tindurukkhassasa paro 5- pilakkhu
Parivārito subbayañño uḷāro,
Tasseva mulasmiṃ niṭhi nikhāto
Ādāyādo gaccha taṃ uddhārāhi'ti.
7. Palāsajātakaṃ.
 
[PTS Page 026] [\q 26/]
536. Akarambhasate kiccaṃ yaṃ khalaṃ ahuvambhase,
Migarāja nāmo nyatthu api kiñci labhāmase.
 
537. Mama lohitabhakkhassa niccaṃ ḷuddāni kubbato,
Dantantaragato santo taṃ bahuṃ yampi 6- jīvasi.
 
538. Akataññumakattāraṃ katassa appatikārakaṃ, 7-
Yasmiṃ kataññutā natthi niratthi tassa sevanā.
 
[PTS Page 027] [\q 27/]
539. Yassa 8- sammukhaviṇṇena 9- mittadhammo na labbhati,
Anusuyya 10- manakkosaṃ saṇikaṃ tambhā apakkame'ti.
8. Javasakuṇajātakaṃ.
 
1. Iḍipattāya, iḍippattāya - si machasaṃ 2. Māsu - machasaṃ
3. Kujjha - machasaṃ 4. Moghā - syā
5. Puro milakakhu - machasaṃ paro pilakkho- syā 6. Yambhi - si
7. Paṭikāraka - machasaṃ appaṭikārakaṃ - syā kārassappaṭikārakaṃ - si
8. Yattha - syā 9. Samukha - machasaṃ 10. Anussuya - machasaṃ.
 
[PTS Page 028] [\q 28/]
[BJT Page 170] [\x 170/]
540. Sabbamidaṃ 1- carimavataṃ ubho dhammaṃ na passare,
Ubho sakatiyā cutā yovāyaṃ sajjhāpayati. 2-
Yo ca dhammaṃ adhiyati.
 
[PTS Page 029] [\q 29/]
541. Sālina bhojanaṃ 3- bhuñeja suciṃ maṃsupasevanaṃ,
Tasmā etaṃ na sevāmi dhammaṃ isihi sevitaṃ.
 
542. Paribbaja mahā loko 4- pavantaññepi pāṇino,
Mā 5- taṃ adhammo ācarito asmā kumbhamivābhidā.
 
543. Dhiratthu taṃ yasalābhaṃ dhanalāhañca brāhmaṇa,
Yā vutti vinipātena adhammacaraṇena vā'ti.
9. Chavakajātakaṃ. 6-
 
[PTS Page 032] [\q 32/]
544. Sasamuddapariyāyaṃ mahiṃ sāgarakuṇḍalaṃ
Na icche sahanindāya evaṃ sayha vijānahi.
 
545. Dhiratthu taṃ yasalābhaṃ dhanalāhañca brāhmaṇa,
Yā vutti vinipātena adhammacaraṇena vā.
 
546. Api ce pattamādāya anāgāro 7- paribbaje,
Sāyeva 8- jivikā seyyo yā cādhammena phasanā.
547. Api ce pattamādāya anāgāro paribbaje,
Aññaṃ abhiṃsayaṃ loke api rajjena taṃ varanti. 10. Sayhajātakaṃ.
Civaravaggo 9- paṭhamo.
Tassuddānaṃ:
Vivarañca adeyyasamiddhavaraṃ
Atha daddarapāpamahātiraho,
Atha kolipalāsamarañca kara
Carimaṃ sasamuddavarena dasa.
 
1. Sampadamidaṃ carimaṃ kataṃ sabbaṃ idañca marikataṃ - syā
2. Manatachijhāyati - yova mantaṃ adhiyati - sīmu machasaṃ mattejjhāpeti - yova mantaṃ adhiyati- syā
3. Odanaṃ - machasaṃ syā 4. Buhme - machasaṃ 5. Mātvaṃ adhammo ācarito mātvaṃ adhammācarite mā tvaṃ adhammā acari-si syā
6. Chavajatatakaṃ - syā 7. Anagāro - machasaṃ 8. Sā eva - simu 9. Kaliṅgavaggo - machasaṃ.
[BJT Page 172] [\x 172/]
2. Pucimandavaggo
[PTS Page 034] [\q 34/]
548. Uṭṭhehi cora kiṃ sesi ko attho supinena te,
Mā taṃ gahesuṃ 1- rājāno gāme kibbiyakārakaṃ.
 
549. Yannu coraṃ gahessanti gāme nibbisakārakaṃ,
Kiṃ tattha pucimandassa vane jātassa tiṭṭhato.
 
550. Na tvaṃ assattha jānāsi mama corassa cantaraṃ,
Coraṃ gahetvā rājāno gāme kibbisakārakaṃ
Appenti nimbasulasmiṃ tasmiṃ me saṅkate mano.
 
[PTS Page 035] [\q 35/]
551. Saṅkeyya saṅkitabbāni rakkheyyānāgataṃ bhayaṃ,
Anāgatabhayā dhīro ubho loke avekkhatī'ti.
1. Pucimandajātakaṃ.
 
[PTS Page 038] [\q 38/]
552. Api kassapamandiyā yuvā sapati hanhi vā,
Sabbannaṃ khamate dhīro paṇḍito taṃ titikkhati.
 
553. Sacepi santo vivadanti khippaṃ sandhīyare puna,
Bālā pattāva bhijjanti na te samathamajjhagu.
 
554. Ete bhuyyo samāyanti sandhi tesaṃ na jirati,
Yo cādhipannaṃ jānāti yo ca jānāti desanaṃ.
 
555. Eso hi uttaritaro hāravāho dhurandharo,
Yo paresādhipannānaṃ sayaṃ sandhātumarahatī'ti.
2. Kassapamandiyajātakaṃ.
 
[PTS Page 042] [\q 42/]
556. Yo te hatthe ca pāde ca kaṇṇanāsañca chedayi,
Tassa kujjha mahāvīra mā raṭṭhaṃ vinassā idaṃ.
 
557. Yo me hatthe ca pāde ca kaṇṇanāsañca chedayi,
Ciraṃ jivatu so rājā na hi kujjhanti mādisā.
 
[PTS Page 043] [\q 43/]
558. Ahu atitamaddhānaṃ 2- samaṇo khattidipano,
Taṃ khantiyāyeva ṭhitaṃ kāsirājā achedayi.
 
1. Maṃ gaṇehayayu gahesuṃ - syā 2. Atikamaddhāne - sīmu. Machasaṃ syā.
 
[BJT Page 174] [\x 174/]
559. Tassa kammasasa pharusassa vipāko kaṭuko ahu,
Yaṃ kāsirājā vedesi nirayambhi samappito'ti.
3. Khantivādijātakaṃ.
 
[PTS Page 047] [\q 47/]
560. Dujjīvitaṃ ajivimbha ye sante na dadambase,
Vijjamānesu bhogesu dipaṃ nākambha attano.
 
561. Saṭṭhi 1- vassasahassāni paripuṇṇani sabbaso,
Niraye paccamānānaṃ kadā anto bhavissati.
562. Natthi anto kuto anto na anto patidissati,
Tadā hi pakataṃ pāpaṃ mamaṃ 2- tuyhañca mārisā. 3-
 
563. Sohaṃ 4- nanu ito gantvā yoniṃ laddhāna mānāsiṃ,
Vadaññu silasampanno kāhāmi kusalaṃ bahu'nti.
4. Lohakumbhijātakaṃ.
 
[PTS Page 049] [\q 49/]
564. Pharusā vata te vācā maṃsaṃ yācanako asi,
Kilomasadisi vācā kilomaṃ samma dadāmi te.
 
[PTS Page 050] [\q 50/]
565. Aṅgametaṃ manussānaṃ hātā loke pavuccati,
Aṅgassa sadisi vācā aṅgaṃ samma dadāmi te.
 
566. Tātāti putto vadamāno kampeti bhadayaṃ pitu,
Hadayassa sadisi vācā hadayaṃ samma dadāmi te.
 
567. Yassa gāme sakhā natthi yathāraññaṃ tatheva taṃ,
Sabbassa sadidi vācā sabbaṃ samma dadāmi te'ti.
5. Māṃsajātakaṃ.
 
[PTS Page 053] [\q 53/]
568. Satta me rohitā macchā udakā thalamubbhatā,
Idaṃ brāhmaṇa me atthi etaṃ bhutvā vane vasa.
 
[PTS Page 054] [\q 54/]
569. Dussa me khettapālassa rattihattaṃ 5- apāhataṃ,
Maṃsasulā ca dve godhā ekañca dadhivārakaṃ;
Idaṃ brāhmaṇa me atthi etaṃ bhutvā vane vasa.
 
1. Saṭṭhiṃ - sīmu. Siyā 2. Mama - simu machasaṃ, syā 3. Mārisa - simu syā
4. Sohi - simu. 5. Ratana - sīmu machasaṃ
 
[BJT Page 176] [\x 176/]
570. Ambapakkodakaṃ sītaṃ sītacchāyaṃmanoramaṃ.
Idaṃ brahmaṇa me atthi etaṃ bhutvā vane vasa.
 
[PTS Page 055] [\q 55/]
571. Na sasassa tilā atthi na muggā na pi taṇḍulā,
Iminā agginā pakkaṃ mamaṃ bhutvā vane vasāti.
6. Sasajātakaṃ.
 
[PTS Page 057] [\q 57/]
572. Matamatameva rodatha
Na hi taṃ rodatha yo marissati,
Sabbeva sarīradhārino
Anupubbena jahanti jīvitaṃ.
 
573. Devamanussā catuppadā
Pakkhigaṇā uragā 1- ca bhogino.
Sambhi sarire anissarā
Ramamānāva jahanti jīvitaṃ.
 
574. Evañcalitaṃ asaṇṭhitaṃ
Sukhasukkhaṃ manujesu apekkhiya,
Kanditaruditaṃ niratthakaṃ
Kiṃ vo sokagaṇāhikirare.
 
575. Dhuntā 2- soṇḍā akatā
Khālā 3- surā ayogino,
Dhīraṃ maññanti bāloti
Ye dhammassa akovidāti.
7. Matarodanajātakaṃ.
 
[PTS Page 062] [\q 62/]
576. Yantaṃ vasantasamaye kaṇaveresu hānusu,
Sāmaṃ bāhāya piḷesi sā taṃ ārogyabravi.
 
[PTS Page 063] [\q 63/]
577. Ambho na kira saddheyyaṃ yaṃ vāto sabbataṃ vahe,
Pabbatañce vahe vāto sabbampi yaṭhaviṃ vahe;
Yattha sāmā kālakatā sā maṃ ārogyamabravi.
 
578. Na ceva sā kālakatā na ca sā aññamicchati,
Etabhattā kira sāmā tameva abhikaṅkhati.
 
1. Athava - sīmu 2. Dhuttāva - machasaṃ 3. Surāvirā - machasaṃ.
 
[BJT Page 178] [\x 178/]
579. Asanthukaṃ maṃ cirasanthutena
Nimini sāmā adhuvaṃ dhuvena,
Mayāpi sāmā nimineyya aññaṃ
Ito ahaṃ durataraṃ gamissanti.
8. Kaṇaverajātakaṃ.
 
[PTS Page 065] [\q 65/]
580. Susukhaṃ vata jivāmi labhāmi ceva bhuñjituṃ
Paripanthe ca tiṭṭhāmi kānu 1- bhante gati mama.
 
581. Mano ce te na panamati pakkhī pāpassa kammuno,
Avyāvaṭassa bhadrassa na pāpamupalippati.
 
582. Ñātako no nisinnoti bahu āgacchate jano,
Paṭicca kammaṃ phusati tasmiṃ me saṅkate mano.
 
[PTS Page 066] [\q 66/]
583. Paṭicca kammaṃ na phusati mano ce nappadussati,
Appossukkassa bhadrassa na pāpamupalippatī'ti.
9. Tittirajākataṃ.
 
[PTS Page 069] [\q 69/]
584. Succajaṃ vata naccaji vācāya adadaṃ giriṃ,
Kimbhi tassaṃ caṃntassa vācā adada pabbataṃ.
 
585. Yaṃ hi kayirā taṃ hi vade yaṃ na kayirā na taṃ vade,
Akarontaṃ bhāsamānaṃ parijānanti paṇḍitā.
 
586. Rājaputta namo tyatthu sacce dhamme ṭhitovasi,
Yasasa te vyasanaṃ patto saccasmiṃ ramate mano.
 
[PTS Page 070] [\q 70/]
587. Yā daḷidadī daḷiddassa aḍḍhā aḍḍhassa kittimā,
Sa bhissa paramā bhariyā sahiraññassa itthiyoti.
10. Succajajātakaṃ.
Pucimandavaggo dutiyo
Tassuddānaṃ:
Atha corasakassapakhantivaro
Dujjivitatā ca varāpharusā,
Atha sasamatañca vasantasukhaṃ
Succajaṃ vata navacajitā ca dasa.
 
1. Kāsu machasaṃ kāsu - si.
 
[BJT Page 180] [\x 180/]
3. Kuṭidusakavaggo
[PTS Page 073] [\q 73/]
588. Manussasseva te sīsaṃ hatthapādā ca vānara,
Atha kena nu vaṇṇe agāraṃ te na vijjati.
 
589. Manussasseva me sīsaṃ hatthapādā ca siṅgila
Yāhu seṭṭhā manussesu sā me paññāna vijjati.
 
590. Anavaṭṭhitacittassa lahucittassa dubbhino 1-,
Niccaṃ addhuvasilassa suvibhāvo 2- na vijjati.
 
[PTS Page 074] [\q 74/]
591. So karassu anubhāvaṃ vitivattassu siliyaṃ.
Sitavātaparittāṇaṃ karassu kuṭikaṃ kapiti.
1. Kuṭidusakajātakaṃ.
 
[PTS Page 077] [\q 77/]
592. Daddabhāyati 3- bhaddante yasmiṃ dese vasāmahaṃ,
Ahampetaṃ na jānāmi kimetaṃ daddabhāyati.
 
593. Kheluvaṃ patitaṃ 4- sutvā daddabhanti 5- saso javi,
Sasassa vacanaṃ sutvā santattā migavāhini.
 
594. Appatvā padaviññāṇaṃ paraghosānusārino,
Pamādaparamā bālā te honti parapattiyā.
 
[PTS Page 078] [\q 78/]
595. Ye ca sīlena sampannā paññāyupasame ratā,
"Ārakā viratā dhīrā na honti parapattiyāti.
2. Daddabhajākakaṃ. 7-
 
[PTS Page 080] [\q 80/]
596. Dvayaṃ yāvanako rāja brahmadatta nigacchati,
Alābhaṃ dhanalābhaṃ vā evaṃ dhammā hi yācanā.
 
597. Yācanaṃ rodanaṃ āhu pañcālānaṃ rathesabha,
Yo yācanaṃ paccakkhāti tamāhu paṭirodanaṃ.
 
598. Mā maddasaṃsu 80 rodantaṃ pañcālā susamāgatā,
Tuvaṃ vā paṭirodantaṃ tasmā icchāmahaṃ raho.
 
1. Dubhino - simu. 2. Sukhabhāvo - simu 3. Dadadubhāyati - machasaṃ.
4. Khelalaṃ nipatita - simu 5. Dahakakanti - simu 6. Āratā - simu
7. Dudadubha jātakaṃ - machasaṃ 8. Mā addasasu - machasaṃ - syā.
 
[BJT Page 182] [\x 182/]
[PTS Page 081] [\q 81/]
599. Dadāmi te brāhmaṇa rohiṇinaṃ
Gavaṃ sahassaṃ saha puṅgavena,
Ariyo hi ariyassa kathaṃ na dajje 1-
Sutvāna gāthā tava dhamyuttā'ti.
3. Buhmadattajātakaṃ.
 
[PTS Page 082] [\q 82/]
600. Kalyāṇarūpo vatayaṃ catuppado
Subhaddako ceva supesalo ca,
Yo brāhmaṇaṃ jātimantupapannaṃ
Apacāyati meṇḍavaro yasassi.
[PTS Page 083] [\q 83/]
 
601 Mā brāhmaṇa ittaradassanena
Vissāsamāpajji catuppadassa,
Daḷhappamāraṃ abhikaṅkhamāno
Apasakkati2 dassati suppahāraṃ.
602. Ūraṭṭhi bhaggaṃ patito khāribhāro 3-
Sabbaṃ bhaṇḍaṃ brāhmaṇassidhahinnaṃ,
Khāhāpaggayha nandati.
Abhidhāvathā haññate buhmacāri
 
603. Evaṃ so nihato seti yo apūjaṃ namassati, 4
Yathāhamajja pahaṭo hato meṇḍena dummatī'ti.
4. Cammasāṭakajātakaṃ.
 
[PTS Page 085] [\q 85/]
604. Samaṇaṃ taṃ maññamāno upagacchiṃ asaññataṃ,
So maṃ daṇḍena pāhāsi yathā assamaṇo tathā.
 
605. Kiṃ te jaṭāhi dummedha kiṃ te ajinasāṭiyā,
Abbhantaraṃ te gahanaṃ bāhiraṃ parimajjasi.
 
606. Ehi godha nivattassu bhuñja sālinamodanaṃ,
Telaṃ loṇañca me atthi pahutaṃ 5-mayha pipphali.
 
[PTS Page 86] [\q 86/]
607. Esa bhiyyo pavekkhāmi vammikaṃ pataporisaṃ,
Telaṃ loṇañca kittesi ahitaṃ mayha pipphaliti.
5. Godhajātakaṃ.
 
[PTS Page 087] [\q 87/]
606. Kāyena yo nāvahare vācāya na musā bhaṇe,
Yaso laddhā namajjeyya 6- sa ve kakkārumarahati.
 
1. Dajjā - machasaṃ 2. Avasakkati - simu, syā
3. Ūruṭṭha bhaggaṃ pavaṭṭito khārihāro- sabbaṃbhaṇḍaṃ brāhmaṇassa hinnaṃ
Bāhāyapaggayyakandati- abhidhāvata haññate brahmacāri - machasaṃ ūraṭṭhibhaggā patito khāribha ro- sabbaṃbhaṇaḍaṃ buhmaṇassevabhinnaṃ ubhopi khāhā paggayehavakandati- abhidhāvatha haññati brahamacāriṃ syā.
4. Pasaṃsati - simu. 5. Mayhaṃ pipaphali - machasaṃ 6. Majjeyyu - machasaṃ, syā
 
[PTS Page 088] [\q 88/]
[BJT Page 184] [\x 184/]
609. Dhammena vittameseyya na nikatyā dhanaṃ hare,
Bhoge laddhā na majjeyya sa ve kakkārumarahati.
 
610. Yassa cittaṃ ahāliddaṃ saddhā ca acirāgini,
Eko sāduṃ na bhuñjeyya sa ce kakkārumarahati.
 
[PTS Page 089] [\q 89/]
611. Sammukhā vā pārokkhā 1- vā yo sante na paribhāsati,
Yathāvādi tathākāri sace kakkārumarahatiti.
6. Kakkārujākataṃ.
 
[PTS Page 091] [\q 91/]
612. Vāti cāyaṃ tato gandho yatthā me vasati piyā,
Dare ito hi kākāti yattha me nirato mano.
 
613. Kathaṃ samudda matari kathaṃ atari 2- kekhukaṃ,
Kathaṃ satta samuddani kathaṃ simbalimāruhi.
 
[PTS Page 092] [\q 92/]
614. Tayā samuddamatariṃ tayā atari kekhukaṃ,
Tayā satta samuddāni tayā sambalimāruhiṃ,
 
615. Dhiratthu maṃ mahākāyaṃ dhiratthu maṃ acetanaṃ,
Yattha jāyāyahaṃ jāraṃ āvahāmi vahāmi cāti.
7. Kākātījātakaṃ.
 
[PTS Page 095] [\q 95/]
616. Bahantaṃ vijjati hoti tehi kimme bhavissati, 3-
Tasmā etaṃ na socāmi piyaṃ sammillabhāsiniṃ. 4-
 
617. Taṃ tañce anusoceyya 5- yaṃ yaṃ tassa na vijjati,
Antānamanusoceyya sadā maccuvasaṃ gataṃ. 6-
 
618. Naheva ṭhitaṃ nāsinaṃ na sayānaṃ na paddhaguṃ,
Yāva pāti nimmisati tatrāpi sarati vayo.
 
619. Tatthantani 7- vatappaddhe vinābhāve asaṃsaye,
Bhūtaṃ sesaṃ dayitabbaṃ vitaṃ ananusociyanti. 8-
8. Ananusociyajātakaṃ.
 
1. Tirokkhā vā - simu 2. Patari - simu 3. Tehi me kiṃ bhavissati - simu
4. Sampilla bhāsinaṃ - machasaṃ 5. Taṃtaṃ anusoceyyaṃ - machasaṃ
6. Sadā vaccuvasaṃ pattaṃ - machasaṃ 7. Tatthāttani - simu vātappāttho syātatthattati vata bandho - machasaṃ 8. Mataṃ taṃ - machasaṃ - ananusoviyaṃ.
 
[BJT Page 186] [\x 186/]
 
[PTS Page 098] [\q 98/]
620. Yaṃ antapānassa pure labhāma
Taṃdāni sākhāmigameva gacchati,
Gacchāmadāni vanameva rādha
Asakkatā vasma dhanañajayāya. 1-
 
621. Lābho alābho ayaso yaso ca
Nindā pasaṃsā ca sukhañca dukkhaṃ,
Ete aniccā manujesu dhammā
Mā sovi kiṃ sovasi poṭṭhapāda.
 
[PTS Page 099] [\q 99/]
622. Addhā tuvaṃ paṇḍitakosi rādha
Jānāsi atthāni anāgatāni,
Kathannu sākhāmigaṃ dakkhisāma
Niddhāpitaṃ rājakulatova jammaṃ.
 
623. Cāleti kaṇṇaṃ bhaṭikuṃ karoti
Muhuja muhuṃ bhāyayate kumāre,
Sayameva taṃ kāhati kāḷabāhu
Yenārakā ṭhassati antapānāti.
9. Kāḷabāhujātakaṃ.
 
[PTS Page 100] [\q 100/]
624. Sīlaṃ kireva kalyāṇaṃ sīlaṃ loke anuttaraṃ,
Passa ghoraviso nāgo silavāti na haññati.
 
625. Yāvadevassahu kiñci tāvadeva akhādisuṃ,
Saṅgamma kuḷalā loke na hiṃsanti akiñcanaṃ.
 
[PTS Page 101] [\q 101/]
626. Sukhaṃ nirāsā supati āsā phalavati sukhā,
Āsaṃ nirāsaṃ katvāna sukhaṃ supati piṅgalā.
 
627. Na samādhiparo atthi asmiṃ loke parambhi ca,
Na paraṃ nāpi attānaṃ vihiṃsati samāhito'ti.
10. Sīlavīmaṃsajātakaṃ.
 
Kuṭidusakavaggo tatiyo.
Tassuddānaṃ:
Samanussa saddadabha yācanako
Atha meṇḍavaruttama godhavaro,
Atha kāya sakekhuka bhotivaro
Atha rādha susilavarena dasa.
 
1. Dhanañjayāyaṃ - machasaṃ.
 
[BJT Page 188] [\x 188/]
4. Kokālika vaggo
[PTS Page 103] [\q 103/]
628. Yo ce kāle asampatte ativelaṃ pabhāsati,
Evaṃ so nihato seti kokilāyiva atujo.
 
629. Na hi santhaṃ sunisitaṃ visaṃ halāhalaṃ iva,
Evaṃ nikaṭṭhe 1- pāteti vācā dubbhāsitā yathā.
 
630. Tasmā kāle akāle ca vācaṃ rakkheyya paṇḍito,
Nātivelaṃ pabhāseyya api attasamamhi vā
 
631. Yo ca kāle mitaṃ bhāse matipubbo vicakkhaṇo.
Sabbe amitte ādeti supaṇṇo uragaṃ imā'ti.
1. Kokālikajātakaṃ.
 
[PTS Page 105] [\q 105/]
632. Api hantvā bhato brūti jetvā jitoti bhāsati,
Pubbamakkhāyino rāja ekadatthuṃ 2- na saddahe.
 
633. Tasmā paṇḍitajātiyo suṇeyya itarassa pi,
Ubhintaṃ vacanaṃ sutvā yathā dhammo tathā kāre.
 
634. Alaso gihī kāmabhogi na sādhu
Asaññato pabbajito na sādhu, rājā na sādhu anisammakāri
Yo paṇḍito kodhano taṃ na sādhu.
 
[PTS Page 106] [\q 106/]
635. Nisamma khattiyo kayirā nātisamma disampati,
Nisamma kārino 3- rājā yaso kitti ca vaḍḍhatī'ti.
2. Rathalaṭṭhijātakaṃ.
 
[PTS Page 108] [\q 108/]
636. Tadeva me tvaṃ vidiko vanamajjhe rathesabha,
Yassa te khaggabaddhassa 4- sannaddhassa tiriṭino
Assatthadumasākhāya pakkā 5- godhā palāyatha.
 
637. Name namantassa bhaje hajantaṃ
Kiccānu kubbassa kareyya kiccaṃ,
Nānatthakāmassa kāreyya atthaṃ
Asambhajantampi na sambhajeyya.
 
1. Nikaḍḍhe - simu nikkaḍhe - syā 2. Ekadatthu - sīmu aññatthu - machasaṃ
3. Rañño - sīmu 4. Khandhassa - simu 5. Pakkagodhā - simu, machasaṃ.
 
[BJT Page 190] [\x 190/]
638. Caje cajantaṃ vanathaṃ na kayirā
Apetacittena na sambajeyya,
Dvijo dumaṃ khiṇaphalanti 1- ñātvā
Aññaṃ samekkheyya mahā hi loko.
 
[PTS Page 109] [\q 109/]
619. So te karissāmi yathānubhāvaṃ.
Kataññutaṃ khattiye pekkhamāno,
Sabbañca te issariyaṃ dadāmi
Yassicchisi tassa tuvaṃ dadāmiti.
3. Pakkagodhajātakaṃ.
 
[PTS Page 111] [\q 111/]
640. Gavañce taramānānaṃ jimbhaṃ gacchati puṅgavo,
Sabbā tā jimbhaṃ gacchanti nette jimbhaṃ gate sati.
 
641. Evameva manussesu yo hoti seṭṭhasammato,
Sabbaṃ raṭṭhaṃ dukhaṃ seti rājā ce hoti adhammiko.
 
642. Gavañce taramānānaṃ ujuṃ gacchati puṅgavo,
Sabbātā ujuṃ gacchanti nette upujate sati.
 
643. Evameva manussesu yo hoti seṭṭhasammato,
So cepi dhammaṃ carati pageva itarā pajā
Sabbaṃ raṭṭhaṃ sukhaṃ seti rājā ce hoti dhamamiko'ti.
4. Rājovādajākataṃ.
 
[PTS Page 113] [\q 113/]
644. Brahā pavaḍḍhakāyo 2- so dighadāṭho ca jamukhuka,
Na tvaṃ tamhi kule jāto yattha gaṇhanti kuñjaraṃ.
 
[PTS Page 114] [\q 114/]
645. Asīho sīhamānena yo attānaṃ vikubbati,
Kotthuva 3- gajamāsajja seti bhumyā anutthunaṃ.
 
646. Yasassino uttamapuggalassa
Sañjātakhandhassa mahabbalassa,
Asamekkhiya thāmabalupapattiṃ
Sa seti nāgena hatova 4- jambuko.
 
647. Yo cidha kammaṃ kurute pamāya
Thāmabalaṃ attani saṃviditvā,
Jappena mantena suhāsitena
Parikkhavā so vipulaṃ jinātī'ti.
5. Jambukajākataṃ.
 
1. Khiṇaphalaṃ ca - simu 2. Pavaddhakāyā - machasaṃ 3. Kutthuva - simu
4. Hatoyaṃ - machasaṃ, syā
 
[PTS Page 117] [\q 117/]
[BJT Page 192] [\x 192/]
648. Tiṇaṃ tiṇanti lapasi ko nu te tiṇamāhari,
Kinturu te tiṇakiccatthi tiṇameva pabhāsasi.
 
649. Idhāgamā brahmācāri brahā chatto bahussuto,
So me sabbaṃ samādāya tiṇaṃ nikkhippa gacchati.
 
[PTS Page 118] [\q 118/]
650. Evetaṃ hoti kattabba. Appena bahumicchatā,
Sabbaṃ sakassa ādānaṃ anādānaṃ tiṇassa ca
Cāṭisu pakkhipitvāna 1- tattha kā paridevanā.
 
651. Silavanto na kubbanti bālo sīlāni kubbati,
Aniccasīlaṃ dussilyaṃ 2- kiṃ paṇḍiccaṃ karissatī'ti.
6. Brahāchattajātakaṃ.
 
[PTS Page 120] [\q 120/]
652. Na te pīṭhamadāyimhā na pānaṃ napi bhojanaṃ,
Brahmacāri khamassu me etaṃ passāma accayaṃ.
 
653. Nevābhisajjāmi na cāpi kuppe
Na cāpi me appiyamāsi kiñci,
Athopi me āsi manovitatto
Etādiso nūna kulassa dhammo.
 
654. Esasmākaṃ kule dhammo pitupitāmaho sadā,
Āsanaṃ udakaṃ pajjaṃ sabbetaṃ nipadāmase.
 
655. Esasmākaṃ kule dhammo pitupitāmaho sadā,
Sakkaccaṃ upatiṭṭhāma uttamaṃ viya ñātakanti.
7. Pīṭhajātakaṃ.
 
[PTS Page 123] [\q 123/]
656. Viditaṃ thusaṃ undurānaṃ viditaṃ pana taṇḍulaṃ
Thusaṃ thulaṃ vivajjetvā taṇḍulaṃ pana khādare.
 
[PTS Page 124] [\q 124/]
657. Yā mannanā araññasmiṃ yā ca gāme nikaṇṇikā,
Yañcetaṃ iticitica etampi viditaṃ maya.
 
658. Dhammena kira jātassa pitā puttassa makkaṭo,
Daharasseva santassa dantehi phalamañchidā.
 
[PTS Page 125] [\q 125/]
659. Yametaṃ parisappasi 3- ajakāṇova sāsape,
Yopāyaṃ heṭṭhato sesi 4- etampi viditaṃ mayā'ti.
8. Thusajātakaṃ.
 
1. Tiṇassa cāṭisu gato - syā 2. Dussīlaṃ - sīmu 3. Parisapepasi - machasaṃ
4. Seti - sīmu.
 
[PTS Page 128] [\q 128/]
[BJT Page 194] [\x 194/]
660. Adassanena morassa sikhino mañjubhāṇino,
Kākaṃ tattha apūjesuṃ maṃsena ca phalena ca.
 
661. Yadā ca sarasampanno moro baverumāgamā,
Atha lābho ca sakkāro vāyasassa ahāyatha.
 
662. Yā nupajjati buddho dhammarājā pahaṅkaro,
Tā aññe apūjesuṃ puthu samaṇabrāhmaṇe.
 
663. Yadā ca sarasampanno buddho dhammamadesayi,
Atha lābho ca sakkāro titthiyānaṃ ahāyathā'ti.
9. Bāverujātakaṃ.
 
[PTS Page130] [\q 130/]
664. Adāsi dānini pure visayha
Dadato ca te byadhammo
Ito parañce na dadeyya dānaṃ
Tiṭṭheyyuṃ te saññamantassa bhogo.
 
[PTS Page 131] [\q 131/]
665. Anariyamariyena sahassanetta
Suduggatenāpi akiccamāhu,
Mā vo dhanaṃ taṃ janinda ahuvā 1-
Yambhogahetu vijahema saddhaṃ.
 
666. Yena eko ratho yāti yāti tena paro ratho,
Porāṇaṃ nihitaṃ vattaṃ vattataññeca vāsava.
 
667. Yadi hesasti dassāma asante kiṃ dadāmase,
Evaṃ bhūtāpi dassāma mā dānaṃ pamadāmhase'ti.
10. Visayhajātakaṃ.
Kokālivaggo catuttho.
Tassuddānaṃ:
Ativelaṃ pahāsati jinavaro
Vanamajjherathesabhajimbhagamo,
Atha jambutiṇāsanapiṭhavaraṃ
Atha taṇḍula mora visayha dasa.
 
1. Ahudevarāja - sīmu.
 
[PTS Page 133] [\q 133/]
[BJT Page 196] [\x 196/]
5. Cuḷakuṇālavaggo
[PTS Page 133] [\q 133/]
668. Narānamārāmakarāsu nārisu
Anekacittāsu aniggahāsu ca,
Sabbantanāpitikarāpi ce siyā
Na vissase titthasamā hi nāriyo.
 
669. Yaṃ ce disvā kaṇḍalari kintarānaṃ 1-
Sabbitthiyo naramanti agāre,
Taṃ tādisaṃ maccaṃ cajitvā hariyā
Aññaṃ disvā purisaṃ piṭhasappiṃ 2-
 
670. Khakassa ca pāvārikassa rañño
Accanatakāmānugatassa hariyā,
Avācari baddhavasānugassa
Kaṃ vā itthi nāticare tadaññaṃ.
 
671. Piṅgiyāni sabbalokissarassa
Rañño piyā brahmadattassa bhariyā
Avācari baddhavasānugassa
Taṃ vāpi sā nājjhagā kāmakāminī'ti.
1. Kintarijātakaṃ 3-
 
[PTS Page 133] [\q 133/]
672. Asakkhiṃ vata attānaṃ uddhātuṃ udakā thalaṃ,
Na dānāhaṃ puna tuhayaṃ vasaṃ gacchāmi vārija.
 
673. Alametehi ambehi jambuhi panasehi ca,
Yāni pāraṃ samuddassa varaṃ mayhaṃ udumbaro.
 
674. Yo ca appatitaṃ atthaṃ na khippamanukhujjhati,
Amittavasamanevati pacchā ca anutappati.
 
[PTS Page 134] [\q 134/]
675. Yo ca appatitaṃ atthaṃ na khippameva nibodhati,
Muccate sattusambādhā na ca pacchātappatī'ti. 2. Vānarajātakaṃ.
 
1. Yaṃva disvā kittari kinnarānaṃ - machasaṃ yañca disvā kintara kinnarinaṃ - syā
2. Piṭhasabbi - machasaṃ. 3. Kuṇḍalika jātakaṃ. - Syā
 
[BJT Page 198] [\x 198/]
676. Avasimbhā tavāgāre niccaṃ sakkatapujitā,
Tvameva dāni ca'kari 1- handa rāja vajāmahaṃ.
 
677. Yo ve kate paṭikate kibbise paṭikibbise,
Evaṃ taṃ sammati veraṃ masa kuntini māgamā.
 
[PTS Page 136] [\q 136/]
678. Na katassa ca kattā ca metti sandhiyate puna,
Bhadayaṃ nānujānāti gacchaññeva rathesabha.
 
679. Katassa ceva kattā ca metti sandhiyate puna,
Dhirānaṃ no ca bālānaṃ vasa kuntini māgamā'ti.
3. Kuntinījātakaṃ.
 
[PTS Page 138] [\q 138/]
680. Yo nīliyaṃ maṇḍayati saṇḍāsena vihaññati,
Tassa sā vasamanvetu yā te ambe avāhari.
 
681. Visaṃ vā pañca visaṃ 2- vā ūnatiṃsaṃva jātiyā,
Tādisā patimāladdhā yā te ambe avāhari.
 
[PTS Page 139] [\q 139/]
682. Dīghaṃ gacchatu addhānaṃ ekikā 3- abhisāriyā,
Saṅkete pati māddasa yā te ambe avāhari.
 
683. Alaṅkatā suvasanā mālini candanussadā,
Ekikā sayane setu yā te ambe avāhariti.
4. Ambacorajātakaṃ.
 
1. Makari - machasaṃ 2. Paṇṇu visaṃ - si 3. Abhisārikā - si
 
[PTS Page 140] [\q 140/]
[BJT Page 200] [\x 200/]
684. Vanaṃ yadaggi dahati pāvako naṇhavantani,
Kathaṃ karosi pacalaka evaṃ dandhaparakkamo.
 
685. Bahuni rukkhajiddāni pathavyā 1- vivarāni ca,
Tāni ce nābhisambhoma hoti no kālapariyāyo.
 
[PTS Page 141] [\q 141/]
686. Yo dandhakāle tarati taraṇiye ca dandhati,
Sukkhapaṇṇaṃva akkamma atthaṃ bhañjati attano.
 
687. Yo dandhakāle dandheti taraṇiye ca tārayi,
Sasiva rattiṃ vibhajaṃ tassattho paripuratī'ti.
5. Gajakumbhajātakaṃ.
 
[PTS Page 144] [\q 144/]
688. Manussindaṃ jahitvāna sabbakāmasamiddhinaṃ,
Kathaṃ nu bhagavā kesi kappassa ramati assame.
 
689. Sādhuni ramaṇiyāni santi vakkhā manoramā,
Subhāsitāni kappassa nārada ramayanti maṃ.
 
690. Sālinaṃ odanaṃ bhuñeja sucimaṃsupasecanaṃ,
Kathaṃ sāmākanivāraṃ aloṇaṃ chādayanti taṃ.
 
[PTS Page 145] [\q 145/]
691. Asāduṃ yadi vā sāduṃ 3- appaṃ vāyadi vā bahuṃ,
Vissattho yattha bhuñejayya vissāsaparamā rasāti.
6. Kesamajātakaṃ. 4-
 
[PTS Page 146] [\q 146/]
692. Sabbāyasaṃ kuṭamatippamāṇaṃ
Paggayha so tiṭṭhati antalikkhe,
Rakkhāya me tvaṃ vihito nusajja
Udāhu me vāyamase vadhāya.
 
693. Duto ahaṃ rājidha rakkhasānaṃ.
Vadhāya tuyhaṃ pahitohamasmi,
Indo ca taṃ rakkhati devarājā
Tenuttamaṅgaṃ na te phālayāmi. 5-
 
1. Pathabyā - machasaṃ 2. Rājakumbhajātakaṃ - machasaṃ 3. Sāduṃ vāyadi vā sāduṃ - machasaṃ 4. Kesijātakaṃ - machasaṃ 5. Nabhiphalayāmi - sīmu
 
[BJT Page 202] [\x 202/]
694. Sace ca maṃ rakkhati devarājā
Devānamindo maghavā sujampati,
Kāmaṃ pisāvā kandantu sabbe
Na santase rakkhasiyā pajāya.
 
[PTS Page 147] [\q 147/]
695. Kāmaṃ nandantu kumbhaṇḍā sabbepaṃsupisācakā,
Nālaṃ pisācā yuddhāya mahatī sā vibhiṃsikāti.
7. Ayakuṭajātakaṃ.
 
[PTS Page 148] [\q 148/]
696. Araññā 1- gāmamāgamma kiṃ sīlaṃ kiṃ vataṃ ahaṃ,
Purisaṃ tāna seveyyaṃ taṃ me akkhāhi pucchito.
 
697. Yo taṃ vissāsaye tāta vissāsañca khameyya te,
Sussusi ca titakkhi ca taṃ bhajehi ito gato.
 
698. Yassa kāyena vācāya manasā natthi dukkaṭaṃ,
Orasiva patiṭṭhāya taṃ bhajehi ito 2- gato.
 
699. Haḷiddarāgaṃ kapicittaṃ purisaṃ rāgavirāginaṃ,
Tādisaṃ tāta mā sevi nimmanussampi ce siyā'ti.
8. Āraññajātakaṃ.
 
[PTS Page 151] [\q 151/]
700. Neva itthisu sāmaññaṃ napi bhakkhesu sārathi,
Athassa sandhibhedassa passa yāva sucintitaṃ.
 
701. Asi tikkhova maṃsamhi pesuññaṃ parivattati,
Yatthusabhañca sīhañca bhakkhayanti migādhamā.
 
702. Imaṃ so sayanaṃ seti yayimaṃ passasi sārathi,
Yo vācaṃ sandhibhedassa pisunassa nibodhati.
 
1. Arañña - machasaṃ 2. Taṃ bhajeyyāsitogato - machasaṃ
 
[BJT Page 204] [\x 204/]
703. Te janā sukhamedhanti narā saggagatāriva,
Yo vācaṃ sandhibhedassa nāva bodhenti 1- sārathi'ti.
9. Sandhibhedajātakaṃ.
 
[PTS Page 152] [\q 152/]
704. Hanti hatthehi pādehi mukhañca parisumbhati,
Sa ve rāja piyo hoti kaṃ tenamabhipassasi.
 
705. Akkosati yathākāmaṃ āgamañcassa na icchati,
Sa ce rāja piyo hoti kaṃ tenamabhipassasi.
706. Abbhakkhāti abhutena alikenamabhisāraye,
Sa ce rāja piyo hoti kaṃ tenamabhipassasi.
707. Haraṃ antañca pānañca vatthasenāsanāni ca,
Aññadatthu harā santā te ve rāja piyā honti,
Kaṃ tena mabhipassasiti.
10. Devatāpañho
 
Cuḷakuṇālavaggo pañcamo.
 
Tassuddānaṃ:
Narānaṃ asakkhivasimbhavaro
Niliyamaggivarañca puna,
Puna rasāyasakuṭavaro
Tathāraññasārathi hanti dasa.
Catukkanipāto niṭṭhito.
Tatra vagguddānaṃ:
Vivaraṃ pucimandañca
Kuṭidusaṃ bahuhāṇakaṃ,
Cuḷakuṇālavaggo so
Pañcamo suppakāsitoti.
 
1. Bodhanti - sīmu.
 
[PTS Page 153] [\q 153/]
[BJT Page 206. [\x 206/] ]
Pañcakanipāto
1. Maṇikuṇḍalavaggo
708. Jino 1- rathassa 2- maṇikuṇḍale ca
Putte ca dāre ca tatheva jino,
Sabbesu bhogesu asesitesu
Kasmā na santappasi sokakāle.
 
[PTS Page 154] [\q 154/]
709. Pubabe va maccaṃ vijahanti bhogā
Macco vā te 3- pubbataraṃ jahāti,
Asassatā bhogino kāmakāmi
Tasmā na socāmabaṃ sokakāle.
 
710. Udeti āpurati 4- veti cando
Atthaṃ tapetvāna 5- paleti suriyo,
Viditā mayā sattuka lokadhammā
Tasmā na socāmahaṃ sokakāle.
 
711. Alaso gihi kāmabhogi na sādhu
Asaññato pabbajito na sādhu,
Rājā na sādhu anisammakāri
Yo paṇḍito kodhano taṃ na sādhu.
 
712. Nisamma khantiyo kayirā nānisamma disampati,
Nisamma kārino rañño yaso kinti ca vaḍḍhatīti.
1. Maṇikuṇḍalajātakaṃ.
 
[PTS Page 156] [\q 156/]
713. Kinnu santaramānova lāyitvā haritaṃ tiṇaṃ,
Khāda khādāti vilapi gatasattaṃ jaraggava.
 
714. Na hi attena pātena mato goṇo samuṭṭhahe,
Tvañca tucchaṃ vilapasi yathā taṃ dummati tathā.
 
715. Yatheva tiṭṭhati sīsaṃ hatthapādā ca vāḷadhi,
Sotā tatheva tiṭṭhanti maññe goṇo samuṭṭhahe.
 
1. Janno - syā, machasaṃ 2. Raṭṭhassa - syā 3. Macco dhane - machasaṃ, sīmu
4. Pureti khiyati - syā 5. Andhaṃ tapetvāna - machasaṃ
 
[BJT Page 208] [\x 208/]
716. Nevayyakassa sīsaṃ vā hatthapādā na dissare,
Rudaṃ mattikathupasmiṃ nanu tvaññeva dummati.
 
[PTS Page 157] [\q 157/]
717. Ādintaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ,
Vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ.
 
718. Abbuḷhaṃ vata me sallaṃ sokaṃ badayanissitaṃ,
Yo me sokaparetassa pitusokaṃ apānudi.
 
719. Sohaṃ abbuḷhasallosmi vitasoko anāvilo,
Na socāmi na rodāmi tava sutvāna māṇava.
 
720. Evaṃ karonti sappaññā ye honti anukampakā,
Vinivattayanti 1- sokambhā sujato pitaraṃ yathāti.
2. Sujātajātakaṃ.
 
[PTS Page 158] [\q 158/]
721. Nayidaṃ niccaṃ bhavitabbaṃ brahmadanta
Khemaṃ subhikkhaṃ sukhatā ca kāye,
Atthaccaye vā ahu sampamuḷho
Bhintaplavo sāgarasseva majjhe.
 
722. Yāni karoti puriso tāni attani passati,
Kalyāṇakari kalyāṇaṃ pāpakāri ca pāpakaṃ,
Yādisaṃ vapate khijaṃ tādisaṃ harate phalaṃ.
 
[PTS Page 160] [\q 160/]
723. Idaṃ tadācariyavaco pārāsariyo 2- yadabravi,
Māssu tvaṃ akarā pāpaṃ yaṃtaṃ pacchā kataṃ tape.
 
724. Ayameva so piṅgiya dhonasākho 3-
Yambhi 4- ghātayiṃ khattiyānaṃ sahassaṃ,
Tameva dukkhaṃ paccāgataṃ mamaṃ.
 
[PTS Page 161] [\q 161/]
725. Sāmāpi kho candana littagattā 5-
Siṅguva sohañjanakassa uggatā,
Adisvāva kālaṃ karissāmi ubbaraṃ
Taṃ me tato 6- dukkhataraṃ bavissatiti.
3. Dhonasākha jātakaṃ.
 
1. Vinavattenti - machasaṃ 5. Candanalittagatti - simu, syā
2. Pārānācariyo - machasaṃ 6. Ito - simu
3. Venasākho - machasaṃ 7. Dhona sākha - sīmu, machasaṃ
4. Yahaṃ - machasaṃ
 
[PTS Page 164] [\q 164/]
[BJT Page 210] [\x 210/]
726. Uragova tavaṃ jiṇṇaṃ hitvā gacchati saṃ tanuṃ,
Evaṃ sarīre nibbhoge pete kālakate sati,
 
727. Ḍayhamāno na jānāti ñātinaṃ paridevitaṃ,
Tasmā etaṃ na sovāmi gato so tassa yā gati.
 
[PTS Page 165] [\q 165/]
728. Anabbhito tato āga 1- ananuññāto 2- ito gato,
Yathā gato tathā gato tattha kā paridevanā.
 
729. Ḍayhamāno na jānāti ñātinaṃ paridevitaṃ,
Tasmā etaṃ na sovāmi gato so tassa yā gati.
 
730. Sace rode kisā assaṃ tassā me kiṃ phalaṃ siyā,
Ñātimittasuhajjānaṃ bhiyyo no rati siyā.
 
[PTS Page 166] [\q 166/]
731. Ḍayhamāno na jānāti ñātinaṃ paridevitaṃ,
Tasmā etaṃ na sovāmi gato so tassa yā gati.
 
732. Yathāpi dārako candaṃ gacchannamanurodati,
Evaṃ sampadamevetaṃ yo petamanusocati.
 
733. Ḍayhamāno na jānāti ñātinaṃ paridevitaṃ,
Tasmā etaṃ na sovāmi gato so tassa yā gati.
 
[PTS Page 167] [\q 167/]
734. Yathāpi udakakumbho hinno appaṭisandhiyo,
Evaṃ sampadamevetaṃ yo petamanusocati.
 
735. Ḍayhamāno na jānāti ñātinaṃ paridevitaṃ,
Tasmā etaṃ na sovāmi gato so tassa yā gati.
4. Uragajātakaṃ.
 
[PTS Page 169] [\q 169/]
736. Aññe socanti rodanti aññe assumukhā janā, 3-
Pasannamukhavaṇṇosi kasmā ghata na socasi.
 
1. Āgā - machasaṃ, syā 2. Nanuññāto - machasaṃ, syā
3. Añño assu mukho jano.
 
[BJT Page 212. [\x 212/] ]
737. Nābbhatitaharo soko nānāgatasukhāvabho,
Tasmā dhaṃka 1- na sovāmi natthi soko dutiyatā.
 
738. Sovaṃ paṇḍu kiso hoti bhattañcassi na ruccati,
Amintā sumanā honti sallaviddhassa na ruccati.
 
739. Gāme vā yadi vā raññe ninte vā yadi vā thale,
Ṭhitaṃ maṃ nāgamissati 2- evaṃ diṭṭhapado ahaṃ
 
740. Yassantā nālamekova sabbakāmarasāraho,
Sabbāpi yaṭhavi tassa na sukhaṃ āvahissatiti.
5. Ghatajātakaṃ 3-
 
[PTS Page 172] [\q 172/]
741. Eko araññe girikandarāyaṃ
Paggayha paggayha sīlaṃ pavecchasi, 4-
Punappunaṃ santaramānarūpo
Kāraṇḍiya ko nu tava yidhattho.
 
742. Ahaṃ himaṃ sāgarasevitantaṃ
Samaṃ karissāmi yathāpi pāṇiṃ,
Vikiriya sānuni ca pabbatāni ca
Tasmā sīlaṃ dariyā pakkhipāmi.
 
743. Nayimaṃ mahiṃ arahati pāṇikappaṃ.
Samaṃ manusso karaṇāyameko,
Maññāmimaññeva dariṃ jigiṃsaṃ
Kāraṇḍiya hāyasi jivalokaṃ.
 
[PTS Page 173] [\q 173/]
744. Sace ayaṃ bhūta dharaṃ na sakko
Samaṃ manusso karaṇāyameko,
Evameva tvaṃ buhme ime manusse
Nānādiṭṭhike nānayissasi te.
 
745. Saṅkhittarūpena bhavaṃ mamatthaṃ
Akkhāsi kāraṇḍiya evametaṃ
Yathā na sakkā paṭhavi samāyaṃ
Kātuṃ manussena tathā manussāti.
6. Kāraṇḍiyajātakaṃ.
 
1. Vaṃka - simu. 2. Na taṃ maṃ āgamissati - simu 3. Dhaṅkajātakaṃ - syā
4. Pavejhasi - sīmu, machasaṃ.
 
[PTS Page 175] [\q 175/]
[BJT Page 214] [\x 214/]
746. Vandāmi taṃ kuñajara saṭṭhihāyanaṃ
Āraññakaṃ yuthapatiṃ yasassiṃ,
Pakkhehi taṃ pañajalikaṃ karomi
Mā me vadhi puttake dubbalāya.
 
[PTS Page 175] [\q 175/]
747. Vandāmi taṃ kuñajara ekacāriṃ
Āraññakaṃ pabbatasānugocaraṃ,
Pakkhehi taṃ pañjalikaṃ karomi
Mā me vadhi puttake dubbalāyaṃ.
 
748. Vadhissāmi te laṭukike puttakāni
Kiṃ me tuvaṃ kāhasi dubbalāsi,
Sataṃ sahassānipi tādisinaṃ
Vāmena pādena papothayeyya.
 
[PTS Page 176] [\q 176/]
749. Naheva sabbattha balena kiccaṃ
Balaṃ hi bālassa vadhāya hoti,
Karissāmi te nāgarājā anatthaṃ
Yo me vadhi puttake dubbalāya.
 
[PTS Page 177] [\q 177/]
750. Kākañca passa laṭukikaṃ maṇḍukaṃ nilamakkhikaṃ,
Ete nāgaṃ aghātesuṃ passa verassa verinaṃ.
Tasmā veraṃ na kayirātha appiyena ca kenaci'ti.
7. Laṭukikajātakaṃ.
 
[PTS Page 179] [\q 179/]
751. Ahameva dusiyā bhunahatā rañño mahāpatāpassa,
Etaṃ muñcatu dhammapālaṃ hatthe me deva chedehi.
 
[PTS Page 180] [\q 180/]
752. Ahameva dusiyā bhunahatā rañño mahāpatāpassa,
Etaṃ muñcatu dhammapālaṃ pāde me deva chedehi.
 
753. Ahameva dusiyā bhunahatā rañño mahāpatāpassa,
Etaṃ muñcatu dhammapālaṃ sīsaṃ me deva chedehi.
 
[PTS Page 181] [\q 181/]
754. Nahanunimassa rañño mittāmaccā ca vijjare suhadā,
Ye na vadanti rājānaṃ mā ghātayi orasaṃ puttaṃ.
755. Nahanunimassa rañño mittāmaccā ca vijjare suhadā,
Ye na vadanti rājānaṃ mā ghātayi atrajaṃ puttaṃ.
756. Candanarasānulittā bāhā chijjanti dhammapālassa,
Dāyādassa pathavyā pāṇā me deva rujjhattīti.
8. Culladhammapālajātakaṃ
 
[PTS Page 184] [\q 184/]
[BJT Page 216] [\x 216/]
757. Vikkama re mahāmiga vikkama re haripada, 1-
Chinda vārattikaṃ pāsaṃ nāhaṃ ekā vane rame.
 
[PTS Page 185] [\q 185/]
758. Vikkamāmi na pāremi bhumiṃ sumbhāmi vegasā,
Daḷho vārattiko pāso pādaṃ me parikantati.
 
759. Attharassu palāsāni asiṃ nibbāha luddaka,
Paṭhamaṃ maṃ hanitvāna 2- hana pacchā mahāmigaṃ.
 
[PTS Page 186] [\q 186/]
760. Na me sutaṃ vā diṭṭhaṃ vā bhāsantiṃ mānusiṃ migiṃ,
Tvañca bhadde sukhī hohi eso cāpi mahāmigo.
 
761. Evaṃ luddaka nandassu saha sabbehi ñātihi,
Yathāhamajja nandami muttaṃ disvā mahāmiganti.
9. Suvaṇṇamigajātakaṃ.
 
[PTS Page 189] [\q 189/]
762. Vāti gandho timirānaṃ kusamuddo ca ghosavā,
Dure ito hi susandhi tambakāmā 3- tudanti maṃ
 
763. Kathaṃ samuddamatari kathaṃ addakkhi serumaṃ 4-
Kathaṃ tassā ca tuyhañca ahu saggasamāgamo. 5-
 
[PTS Page 190] [\q 190/]
764. Bharukacchā payātānaṃ vāṇijāna dhanesinaṃ 6,
Makarehambhidā 7- nāvā phalakenāhamaplaviṃ.
 
765. Sā maṃ saṇhena mudunā niccaṃ candanagandhini,
Aṅkena 8- uddharī bhaddā mātā puttaṃva orasaṃ.
 
766. Sāmaṃ antena pāṇena vatthena sayanena ca,
Attanāpi ca maddakkhi 9- evaṃ tambi vijānahiti.
10. Susandhijātakaṃ. 10-.
Maṇikuṇḍalavaggo paṭhamo.
Tassuddānaṃ:
Athajivavaroharitaṃ tiṇako
Athabhinnapalavo uragocaghato,
Dariyā puna kuñajara bhunahatā
Migaputtamasaggavarena dasa.
 
1. Vikkamare haripada vikkamare mahāmiga - machasaṃ 7. Maṅkarehibhidā - syā.
2. Vadhitvāna - machasaṃ. 8. Aṅgena - syā
3. Tappakāha - machasaṃ 9. Mandakkhi - machasaṃ, syā
4. Sedumaṃ - machasaṃ 10. Suyonandi jātakaṃ - machasaṃ
5. Agga - syā 6. Dhanesinaṃ machasaṃ
 
[BJT Page 218] [\x 218/]
2. Vaṇṇārohavaggo
 
[PTS Page 192] [\q 192/]
767. Vaṇṇarohena jātiyā balanikkamaṇena ca, 1-
Sukhāhu na mayā seyyo sudāṭha 2- iti bhāsati.
 
768. Vaṇṇarohena jātiyā balanikkamaṇena ca,
Sudāṭho na mayā seyyo subāhu iti bhāsati.
 
769. Evañce maṃ viharantaṃ subāhu samma dubbhasi,
Nadānāhaṃ tayā saddhiṃ saṃvāsamabhirocaye.
 
770. Yo paresaṃ vacanāni saddahetha 3- yathātathaṃ,
Khippaṃ bhijjetha mittasmiṃ verañca pasave bahuṃ.
 
771. Na so mitto yo sadā appamatto
Bhedāsaṅki randhamecānupassi,
Yasmiñca seti urasiva putto
Sa ce mitto yo abhejjo parehiti.
1. Vaṇṇārohajākataṃ.
 
[PTS Page 194] [\q 194/]
772. Sīlaṃ seyyo sutaṃ seyyo iti me saṃsayo ahu,
Silameva sutā seyyo iti me natthi saṃsayo.
773. Moghā jāti ca vaṇṇe ca silameva kiruttamaṃ,
Silena anupetassa sutenattho na vijjati.
 
774. Khattiyo ca adhammaṭṭho vesso cādhammanissito,
Te pariccajjajubho loke upapajjanti duggatiṃ.
 
775. Khattiya brāhmaṇā vessā saddā caṇḍālapukkusā,
Idha dhammaṃ caritvāna bhavanti tidive samā.
 
[PTS Page 195] [\q 195/]
776. Na do saṃparāyāya na jāti nopi bandhāvā,
Sakañca sīlaṃ saṃsuddhaṃ samparāyasukhāvabhanti.
2. Sīlavimaṃsa jātakaṃ.
 
1. Balā - simu 2. Sudāṭho - machasaṃ, simu 3. Saddaheyya - machasaṃ
 
[PTS Page 196] [\q 196/]
[BJT Page 220] [\x 220/]
777. Hiraṃ tarattaṃ vijigucchamānaṃ
Tavāhamasmiṃ iti bhāsamānaṃ,
Seyyāni kammāni anādiyantaṃ.
Noso mamanti iti taṃ vijaññā.
 
778. Yaṃ hi kayirā taṃ hi vade yaṃ na kayirā na taṃ vade,
Akarontaṃ bhāsamānaṃ parijānanti paṇḍitā.
 
779. Na so mitto yo sadā appamatto
Bhedāsaṅki randhamevānupassi,
Yasmiñca seti urasiva putto
Sa ve mitto yo abhejjo parehi.
 
780. Pāmojjakaraṇaṃ ṭhānaṃ pasaṃsāvahanaṃ sukhaṃ.
Phalānisaṃso bhāveti vahanto porisaṃ dhuraṃ.
 
781. Pavivekarasaṃ vitvā rasaṃ upasamassa ca,
Niddaro hoti nippāpo dhammapitirasaṃ piva'nti.
3. Hirijātakaṃ.
 
[PTS Page 197] [\q 197/]
782. Ko nu santambhi pajjote aggapariyesanaṃ caraṃ,
Addakkhi rattiṃ khajjotaṃ jātavedaṃ amaññatha.
 
783. Svāssa gomayacuṇṇāni abhimatthaṃ tiṇāni ca,
Viparitāya saññāya nāsakkhi pajjaletace.
 
784. Evampi anupāyena atthaṃ na labhate mago,
Visāṇato gavaṃ dohaṃ yattha khiraṃ na vindati.
 
785. Vividhehi upāyehi atthaṃ papponti māṇavā,
Niggahena amittānaṃ mittānaṃ paggahena ca.
 
786. Seṇimokkho palāhena vallabhānaṃ nayena ca,
Jagatiṃ jalatipālā āvasanti vasundharanti.
4. Khajjopaṇakapañho.
 
[PTS Page 198] [\q 198/]
[BJT Page 222] [\x 222/]
787. Dhattombhi 1- samma sumukha jute akkhaparājito,
Harehi 2- ambapakkāni viriyante bhakkhayāmase.
 
788. Alikaṃ vata maṃ samma abhutena pasaṃsasi,
Ko te suto vā diṭṭhā vā sumukho nāma makkaṭo.
 
[PTS Page 199] [\q 199/]
789. Ajjāpi me tvaṃ manasi yaṃ maṃ tvaṃ ahituṇḍika,
Dhaññāpaṇaṃ pavisitvā matto chātaṃ hanāsi ma.
 
790. Tāhaṃ saraṃ dukkhaseyyaṃ api rajjampi kāraye,
Nevāhaṃ yācito dajjaṃ tathā hi bhayatajjito.
 
791. Yañca jaññā kulejātaṃ gabbhe tittaṃ amacchariṃ,
Tena sakhiñca mittañca dhiro sandhātumarahati'ti.
5. Ahituṇḍikajātakaṃ.
 
[PTS Page 201] [\q 201/]
792. Madhuvaṇṇaṃ madhurasaṃ madhugandhaṃ visaṃ ahu,
Gumbiyā ghāsamesāno araññe odahi misaṃ.
 
793. Madhu iti maññamānā ye taṃ visamasāyisuṃ, 3-
Tesaṃ taṃ kaṭukaṃ āsi maraṇaṃ tenupāgamuṃ.
 
794. Ye ca kho paṭisaṅkhāya visaṃ taṃ parivajjayuṃ,
Te āturesu sukhitā ḍayhamānesu nibbutā.
 
795. Evameva manussesu visaṃ kāmā samohitā,
Āmisaṃ bandhanaṃ cetaṃ maccuvaso guhāsayo.
 
796. Evameva ime kāme āturā paricārake,
Ye sadā parivajjenti saṅgaṃ loke upaccagutti.
6. Gumbiyajākataṃ.
 
1. Muttombhi - simu 2. Sevehi - simu, hārehi - machasaṃ 3. Visamakhāsisuṃ - machasaṃ, syā.
 
[PTS Page 203] [\q 203/]
[BJT Page 224] [\x 224/]
797. Yvāyaṃ sāḷiyachāpoti kaṇhasappaṃ agāhayi,
Tena sappenayaṃ daṭṭho hato pāpānusāsako.
 
798. Ahanantamahantāraṃ 1- yo naro hantumicchiti,
Evaṃ so nihato seti yathāyaṃ puriso hato.
 
799. Ahanantamahantāraṃ 2- yo naro hantumicchiti,
Evaṃ so nihato seti yathāyaṃ puriso hato.
 
800. Yathā paṃsumuṭṭhiṃ puriso paṭivātaṃ paṭikkhipe,
Tameva so rajo hanti tathāyaṃ puriso hato.
 
801. Yo appaduṭṭhassa narassa dussati
Suddhassa posassa anaṅgaṇassa,
Tameva bālaṃ pacceti pāpaṃ
Sukhumo rajo paṭivātaṃva khittoti.
7. Sāḷiyajātakaṃ.
 
[PTS Page 204] [\q 204/]
802. Amittahatthatthagatā tacasārasamappitā,
Pasannamukhavaṇṇattha kasmā tumbhe na socatha.
 
803. Na socanāya paridevanāya
Attho ca labbhā 3- api appakopi,
Socantamenaṃ dukhitaṃ viditvā
Paccatthikā attamanā bhavanti.
 
[PTS Page 205] [\q 205/]
804. Yato ca kho paṇḍito āpadāsu
Na vedhati atthavinicchayaññu,
Paccatthikāssa dukhitā bhavanti
Disvā mukhaṃ avikāraṃ purāṇaṃ.
 
805. Jappena mantena subhāsitena
Anuppadānena paveṇiyā vā
Yathā yathā yattha labhetha atthaṃ
Tathā tathā tattha parakkameyya.
 
806. Yato ca jāneyya alabbhaneyyo +
Mayāva 4- aññena vā esa attho,
Asocamāno adhivāsayeyya
Kammaṃ daḷhaṃ kinti kāromidāniti.
8. Tacasārajātakaṃ.
 
1. Ahantāra mahantāraṃ - simu, machasaṃ 2. Ahantāramaghātentaṃ - machasaṃ
3. Atthova labbho - syā atthocalabbhā - machasaṃ 4. Mahā vā - machasaṃ, syā
(+ Sace pajāneyya alabbhaneyyo - aṃguttaranikāya).
 
[PTS Page 206] [\q 206/]
[BJT Page 226] [\x 226/]
807. Kyāhaṃ devānamakaraṃ kiṃ pāpaṃ pakataṃ mayā, yamme sirasmiṃ obhacca 1- cakkaṃ bhamati matthake.
 
[PTS Page 207] [\q 207/]
808. Atikkamma ramaṇakaṃ sadāmattañca dubhakaṃ, 2-
Brāhmatarañca 3- pāsādaṃ kenaṭṭhena idhāgato.
 
809. Ito bahutarā bhogā atura maññe bhavissare,
Iti etāya saññāya passa maṃ vyasanaṃ gataṃ.
 
810. Catubbhi aṭṭhajjhagamā aṭṭhakāhi ca soḷasa, 4-
Soḷasāhi ca khattiṃsa atricchaṃ cakkamāsado.
Icchāhatassa posassa cakkaṃ bhamati matthake.
 
811. Upari visālā 5- dupapurā icchā visadagāmini, 6-
Yo taṃ anugijjhanti te honti cakkadhārino'ti.
9. Mittavindakajātakaṃ.
 
[PTS Page 209] [\q 209/]
812. Haṃso palāsamavaca nigrodho samma jāyati, 7-
Aṅkasmiṃ 8- te nisinnova so te mammāni checchati.
 
813. Vaḍḍhatume 9- nigrodho patiṭṭhassa bhavāmahaṃ,
Yathā pitā ca mātā ca 10- evameso bhavissati.
 
814. Yaṃ tvaṃ aṅkasmi vaḍḍhesi 11- khirarukkhaṃ bhayānakaṃ,
Āmanta kho taṃ gacchāma vuḍḍhimassa na ruccati.
 
[PTS Page 210] [\q 210/]
815. Idāni kho maṃ bhāyati mahāneru nadassanaṃ,
Haṃsassa anabhiññāya mahā me bhayamāgataṃ.
 
816. Na tassa vuṭṭhi kusalappasatthā
Yo vaḍḍhamāno ghasate patiṭṭhaṃ,
Tassuparodhaṃ parisaṅkamano
Patārayi mulavadhāya dhīroti.
10. Palāsajātakaṃ
Vaṇṇārobhavaggo dutiyo.
 
1. Uhacca sīmu ūhacca - machasaṃ 2. Atikkammarammaṇaṃ - saddāmattañcadubhakaṃ - machasaṃ
3. Brahmattarañca - simu, machasaṃ 4. Aṭṭhahicāpisoḷasa duppuraṃ - machasaṃ
5. Uparivisālaṃ - machasaṃ 6. Icchā visaṭagāmini - machasaṃ, simu
7. Sasampajāyati - machasaṃ 8. Aṅgasmiṃ - machasaṃ
9. Vaḍḍhitameva - machasaṃ 10. Pitāvā mātā vā - simu 11. Vadedhasi - simu, machasaṃ
 
[BJT Page 228] [\x 228/]
3. Aḍḍhavaggo
 
[PTS Page 211] [\q 211/]
817. Evambhutassa te rāja āgatassa vase mamaṃ,
Atthi nu koci pariyāyo yo taṃ dukkhā pamocaye.
 
818. Evambhutassa me tāta āgatassa vase tava,
Natthi no koci pariyāyo yo maṃ dukkhā pamocaye.
 
[PTS Page 212] [\q 212/]
819. Nāññaṃ sucaritaṃ rāja nāññaṃ rāja subhāsitaṃ,
Tāyate maraṇa kāle evamevitaraṃ dhanaṃ.
 
820. Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me,
Ye taṃ upanayhanti veraṃ tesaṃ na sammati.
 
821. Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me,
Ye taṃ upanayhanti veraṃ tesupasammati.
 
822. Nahi verena verāni sammanatidha kudācanaṃ,
Averena ca sammanti esa dhammo sanantanoti.
1. Dīghitikosalajātakaṃ.
 
[PTS Page 214] [\q 214/]
823. Agārā paccupetassa anāgārassa 1- te sato,
Samaṇassa na taṃ sādhu yaṃ petamanusocasi.
 
824. Saṃvāsena bhave sakka manussassa migassa vā,
Bhadaye jāyate pemaṃ taṃ na sakkā asocituṃ.
 
825. Mataṃ marissaṃ rodanti ye rudanti lapanti ca,
Tasmā tvaṃ isi mā rodi roditaṃ moghamāhu santo.
 
826. Roditena bhave brahme mato peto samuṭṭhahe,
Sabbe saṅgamma rodāma aññamaññassa ñātake.
 
[PTS Page 215] [\q 215/]
827. Ādittaṃ vata maṃ santaṃ ghatasittaṃva pāvakaṃ,
Cārinā viya masiñcaṃ sabbaṃ nibbāpaye daraṃ.
 
828. Abbahi vata me sallaṃ yamāsi hadayanissitaṃ,
Yo me sokaparetassa puttasokaṃ apānudi.
 
1. Anagārassa machasaṃ
 
[BJT Page 230] [\x 230/]
829. Sohaṃ abbuḷabhasallosmi vitasoko anāvilo,
Na socāmi na rodāmi tava sutvāna vāsavāti.
2. Vigapotajātakaṃ.
 
[PTS Page 217] [\q 217/]
830. Tuhiṃ gātā kattha gatā iti lālappati jano,
Ahameva eko jānāmi udapāne musikā hatā
 
831. Yathetaṃ 1- iti citi ca gadrabhova nivattasi,
Udapāne musikaṃ hanatvā yavaṃ bhakkhitumicchasi.
 
[PTS Page 218] [\q 218/]
832. Daharo cāsi dummedha paṭhamuppattiko 2- susu,
Dighametaṃ samāsajja 3- na te dassami jīvitaṃ.
 
833. Nāntalikkhahavanenāhaṃ 4- nāṅgaputtasirena vā, 5-
Puttena sipatthayito silokehi pamovito.
 
834. Sabbaṃ sutamadhiyetha hinamukkaṭṭhamajjhimaṃ,
Sabbassa atthaṃ jāneyya na ca sabbaṃ payojaye
Hoti tādisako kālo tattha atthāvahaṃ suta'nti.
3. Musikajātakaṃ.
 
[PTS Page 221] [\q 221/]
835. Sabbaṃ bhaṇḍaṃ samādāya pāraṃ tiṇṇosi brāhmaṇa,
Paccāgaccha lahuṃ khippaṃ mampi tārehidanito.
 
836. Asanthukaṃ maṃ cirasanthutena 6-
Niminti hoti adhuvaṃ dhuvena,
Mayāpi hoti nimineyya aññaṃ
Ito ahaṃ durataraṃ gamissaṃ.
 
[PTS Page 223] [\q 223/]
837. Kāyaṃ phaḷagalāgumbhe 7- kāroti ahuhāsiyaṃ,
Nayidha naccaṃ vā gitaṃ vā tālaṃ vā susamāhitaṃ
Anambhi kāle sussoṇi kinnu jagghasi sobhane.
 
838. Sigāla bāla dummedha appapaññosi jambuka,
Jino macchañca pesiñca kapaṇo viya jhāyasi.
 
839. Sudassaṃ vajjaṃ aññesaṃ attano pana duddasaṃ,
Jinā patiñca jārañca mampi tvaññeva jhāyasi.
 
1. Yañevataṃ - sīmu, machasaṃ 2. Paṭhamuppattito - syā, machasaṃ. Simu
3. Dīghaṃ cetaṃ samāpajja - machasaṃ 4. Nattalikkhabhavanena - machasaṃ
5. Nāṅgaputtasitena vā - machasaṃ 6. Asanadhataṃ maṃ cirasandhatenanimisi hoti - machasaṃ 7. Kāyaṃ phaḷagaṇagubbe - syā, phaḷagaṇi gumbe - machasaṃ
 
[PTS Page 224] [\q 224/]
[BJT Page 232] [\x 232/]
840. Evametaṃ migarāja yathā bhāsasi jambuka,
Sā nunāhaṃ ito gantvā bhattu bhessaṃ vasānugā.
 
841. Yo hare mattikaṃ thālaṃ kaṃsathālampi so hare,
Kataṃyeva tayā pāpaṃ punapevaṃ karissasiti.
4. Tulladhanuggabhajātakaṃ.
 
[PTS Page 225] [\q 225/]
842. Idāni khombhi sukhito arogo.
Nikkaṇṭako nippatito kapoto,
Kāhāmidāni hadayassa tuṭṭhiṃ
Tathāhi maṃ maṃsasākaṃ baleti.
 
[PTS Page 226] [\q 226/]
843. Kāyaṃ balākā sikhini cori laṅghipitāmahā,
Oraṃ balāke āgaccha caṇḍo me vāyaso sakhā.
 
844. Alaṃ hi te jagghitāye mmaṃ disvāna edisaṃ,
Vilunaṃ sudaputtena piṭṭhimaddena makkhitaṃ.
 
845. Sunābhāto sucilittosi antapānena tappito,
Kaṇṭho ca te veḷuriyo agamā nu kajaṅgalaṃ.
 
846. Mā te mitto amitto vā agamāsi kajaṅgalaṃ.
Piñchāni tattha lāyitvā kāṇṭhe bandhanti vaṭṭanaṃ.
 
[PTS Page 227] [\q 227/]
847. Punapāpajjasi samma sīlaṃ hi tava tādisaṃ
Na hi vānusakā bhogā subhuñajā honti pakkhinā'ti.
5. Kapotajātakaṃ.
Aḍḍhavaggo tatiyo.
Tassuddānaṃ:
Atha vaṇaṇā sasila hiri labhate
Sumukhāmisasāliya mittavaro,
Atha cakka palāsa sarāja sato
Yavabālakapokataṃ paṇṇa rasāti.
Pañcakanipato niṭṭhito.
Tatra vagguddānaṃ:
Jinañca vaṇṇaṃ asamaṃ vaggupari
Sudesitā jātakanti pañca visati,
Mahesino burahmacarittamuttama mavoca gāthā atthavati subyañcatā'ti.
 
[PTS Page 229] [\q 229/]
[BJT Page 234] [\x 234/]
848. Māssu kujjhi 1- bhumipati māssu kujjhi rathesabha,
Kuddhaṃ appaṭikujjhanto rājā raṭṭhassa pujito.
 
849. Gāme vā yadi vāraññe ninne vāyadi vā thale,
Sabbatthamanusāsāmi māssu kujjhi rathesabha.
 
[PTS Page 230] [\q 230/]
850. Avāriyapitā nāma ahu gaṃgāya nāviko,
Pubbe janaṃ tārayitvā 2- pacchā yācati vetanaṃ
Tenassa bhaṇḍanaṃ hoti na ca bhogehi vaḍḍhati.
 
851. Atiṇṇaṃyeva yācassu apāraṃ tāta nāvika,
Añño hi tiṇṇassa mano añño hoti taresino. 3
 
[PTS Page 231] [\q 231/]
852. Gāme vā yadi vāraññe ninne vāyadi vā thale,
Sabbatthamanusāsāmi māssu kujjhi nāvika.
 
853. Yā yevānusāsaniyā rājā gāmavaraṃ adā,
Tāyevānusāsaniyā nāviko pahari mukhaṃ.
 
[PTS Page 232] [\q 232/]
854. Bhattaṃ bhinnaṃ hatā bhariyā gabbho ca patito chamā,
Migova jātarūpena na tenatthaṃ avaḍḍhitunti. 4-
1. Avāriyajātakaṃ.
 
[PTS Page 233] [\q 233/]
855. Mā tāna kujjhi na hi sādhu kodho
Mahumpi te adiṭṭhaṃ assutañca,
Mātā pitā disatā setaketu
Ācariyamāhu disataṃ pasatthā.
 
[PTS Page 234] [\q 234/]
856. Agārino annadapāṇavatthadā
Avhāyikā tampi disaṃ vadanti
Esā disā paramā setaketu
Yaṃ patvā dukkhi sukhino bhavanti.
 
[PTS Page 236] [\q 236/]
857. Kharājinā jaṭilā paṅkadantā
Dumukkharūpā ye me japanti mante,
Kacci nu te mānusike payoge
Idaṃ vidu parimuttā apāyā.
 
1. Kujjha - machasaṃ 2. Tāretvāna - machasaṃ 3. Tāresino - syā 4. Abandhiṃsu - machasaṃ
 
[BJT Page 236] [\x 236/]
858. Pāpāni kammāni karitva rāja
Bahussuto neva careyya dhammaṃ,
Sabhassavedāpi na taṃ paṭicca
Dukkhā pamuñce caraṇaṃ apatvā
 
[PTS Page 237] [\q 237/]
859. Sahasasavedopi taṃ paṭicca
Dukkhā pamuñce varaṇaṃ apatvā,
Maññāmi vedā aphalā bhavanti
Sasa ññamaṃ 1- caraṇaññeva saccaṃ.
 
860. Naheva vedā aphalā bhavanti
Sasaṃyamaṃ caraṇañceva 2- saccaṃ,
Kittiṃ hi pappoti adhicca vede
Santaṃ putoti 3- caraṇena dantoti.
2. Setaketujātakaṃ.
 
[PTS Page 241] [\q 241/]
861. Paṅko ca kāmā palipo ca 4- kāmā
Bhayañca metaṃ timulaṃ pavuttaṃ,
Rajo ca dhumo ca mayā pakāsitā 5-
Bhitvā tuvaṃ pabbaja brahmadatta.
 
[PTS Page 242] [\q 242/]
862. Gathito ca ratto adhimucchito ca
Kāmesvāhaṃ 6- buhmaṇa bhiṃsarūpaṃ,
Taṃ nussahe jivikattho pahātuṃ
Kāhāmi puññāni anappakāni.
 
[PTS Page 243] [\q 243/]
863. Yo atthakāmassa hitānukampino
Ovajjamāno na karoti sāsanaṃ,
Idameva seyyo iti maññamāno
Punappunaṃ gabbhamupeti mando.
 
864. So ghorarūpaṃ nirayaṃ upeti
Subhāsubhaṃ muttakarisapuraṃ,
Santā sakāye na jahanti giddhā
Ye honati kāmesu avitarāgā.
 
[PTS Page 244] [\q 244/]
865. Miḷhena lintā ruhirena makkhitā
Sembhena lintā upanikkhamanti,
Yaṃ yaṃ hi kāyena phusanti tāvade
Sabbaṃ asātaṃ dukkhameva 8- kevalaṃ.
 
1. Sasaṃyamaṃ - syā 5. Pakāsiko - machasaṃ
2. Caraṇameva - machasaṃ 6. Kāmesvahaṃ - machasaṃ
3. Santiṃ puṇeti - simu, machasaṃ 7. Subhā subha - machasaṃ
4. Palipāca - simu 8. Dukhameva.
 
[BJT Page 238] [\x 238/]
866. Disvā vadāmi nahi aññako savaṃ
Pubbenivāsaṃ bahukaṃ sarāmi,
Citrāhi gāthāhi subhāsitāhi
Darimukho nijjhāpayi sumedhanti.
3. Dirīmukhajātakaṃ.
 
[PTS Page 247] [\q 247/]
867. Kākoḷā 1- kākasaṅghā ca mayañca pata taṃ varā,
Sabbeva sadisā bhoma imaṃ āgamma pabbataṃ.
 
868. Idha sibhā ca vyagghā ca sigālā ca migādhamā,
Sabbeva sadisā honti ayaṃ ko nāma pabbato.
 
869. Imaṃ nerunti jānanti manussā pabbatuttamaṃ,
Idha vaṇṇena sampannā vasanti sabbapāṇino.
 
870. Amānanā yattha siyā santānaṃ vā vimānanā,
Hinasammānanā vā'pina tattha vasatiṃ vase.
 
871. Yatthālaso ca 2- dakkho ca suro bhirū ca pujiyā,
Na tattha santo nivasanti 3- avisesakare nāge. 4-
 
[PTS Page 248] [\q 248/]
872. Nāyaṃ neru vibhajati binamukkaṭṭhamajjhime 5-
Avisesakārā neru handa neraṃ jahāmaseti.
4. Nerujātakaṃ.
 
[PTS Page 251] [\q 251/]
873. Āsāvati nāma latā jātā cittalatāvane,
Tassā vassasahassena ekaṃ nibbattate phalaṃ.
Taṃ devā paṭirupāsanti tāva duraphalaṃ satiṃ. 6-
 
874. Āsiṃseva tuvaṃ rāja āsaphalavati sukhā,
Āsiṃsetheva so pakkhī āsiṃsetheva 7- so dijo.
 
875. Tassa cāsā samijjhittha tāva duragatā sati '8-
Āsiṃseva tuvaṃ rāja āsā phalavati sukhā.
 
1. Kākoḷa - machasaṃ 2. Yattha ca alāso ca - sīmu.
3. Vasanti - machasaṃ, syā 4. Visesa akare jane - machasaṃ
5. Hinaukkaṭṭha - machasaṃ, syā 6. Duriphalesati - machasaṃ, syā
7. Asisatheva syā adusiṃsatheva - machasaṃ 8. Tassecāsā machasaṃ tasasvāsā samijjhati - tāvaduragatesati - syā.
 
[PTS Page 253] [\q 253/]
[BJT Page 240] [\x 240/]
876. Sampesi 1- kho maṃ vācāya na ca sampesi kammunā,
Mālā sereyyakasseva vaṇṇavannā agandhikā.
 
877. Aphalaṃ madhuraṃ vācaṃ yo mittesu pakubbati,
Addaṃ avissaṃ bhogaṃ sandhi tenassa jirati.
 
878. Yaṃ hi kayirā taṃ hi vade yaṃ na kayirā na taṃ vade,
Akarontaṃ bhāsamānaṃ parijānanti paṇḍitā.
 
879. Balañca vata me khiṇaṃ patheyyañca na vijjati,
Saṅke pāṇuparodhāya handandāni vajāmahaṃ.
 
[PTS Page254] [\q 254/]
880. Etadeva hi me nāma yaṃ nāmasmiṃ rathesabha,
Āgamehi mahārāja pitaraṃ āmantayāma'nti.
5. Āsakkajātakaṃ.
 
[PTS Page 255] [\q 255/]
881. Na me rucci migālopa yassa te tādisā gati,
Atuccaṃ tāta patasi abhumiṃ tāta sevasi.
 
882. Catukkaṇṇaṃva kedāraṃ yadā te paṭhavi 2- siyā,
Tāto tāta nivattassu māssu etto paraja gami.
 
883. Santi aññepi sakuṇā pantayānā vihaṅgamā,
Akkhittā vātavegena naṭṭhā te sassatisamā.
 
[PTS Page 256] [\q 256/]
884. Akatvā aparaṇṇassa 3- pitu vuddhassa sāsanaṃ, 4-
Kāḷe vāte 5- atikkamma verambānaṃ vasaṃ gato. 6-
 
885. Tassa puttā ca dārā ca ye caññe anujivino,
Sabbe vyasanamāpāduṃ anovādakare dije.
 
886. Evampi idha vuddhānaṃ 7- yo vākyaṃ nāvakhujjhati,
Atisimaṃ caro ditto gijjhovātitasāsano.
Sabbe saṅkhya napapponti akatvā buddhasāsananti.
6. Migālopajātakaṃ.
 
1. Saṃsesi - machasaṃ 5. Kālavāte - machasaṃ
2. Pathavi - machasaṃ 6. Agā - simu. Machasaṃ syā
3. Apakandassa -machasaṃ 7. Vaḍānaṃ - simu 4. Pituvadadhasa bhāsanaṃ - machasaṃ
 
[PTS Page 259] [\q 259/]
[BJT Page 242] [\x 242/]
887. Kā nu koḷena vaṇṇe na na cāsi piyadassanā,
Kā vā tvaṃ kassa vā ṭhitā kathaṃ janemu taṃ mayaṃ.
 
888. Mahārājassabhaṃ ṭhitā virūpakkhassa caṇḍiyā,
Ahaṃ kāḷi alakkhikā kāḷakaṇiti maṃ vidu
Okāsaṃ yācito dehi vasemu tava santike
 
889. Kiṃ sile kiṃ samācāre purise nivisase 1- tuvaṃ,
Puṭṭhā me kāḷi akkhāhi yathā jānemu taṃ mayaṃ.
 
890. Makkhi paḷāsi sārambhi issuki macchari saṭho,
So mayhaṃ puriso kantoladdhaṃ yassa 2- vinassati.
 
[PTS Page 260] [\q 260/]
891. Kodhano upanāhi ca pisuno ca vibhedako.
Kaṇṭakavāco +pharuso so me kantataro tato.
 
892. Ajjusuveti puriso sadatthaṃ nāvakhuṃjhati,
Ovajjamāno kuppati seyyaso atimaññati.
 
893. Davappaluddho 3- puriso sabbamitetahi dhaṃsati,
So mayhaṃ puriso kanto tasmiṃ homi anāmayā.
 
[PTS Page 261] [\q 261/]
894. Apehi ento tvaṃ kāḷi netaṃ ambhesu vijjati,
Aññaṃ janapadaṃ gaccha nigame rājadhāniyo.
 
895. Ahampi kho taṃ jānāmi netaṃ tumbhesu vijjati,
Santi loke alalakkhikā saṅgharanti bahuṃ dhanaṃ
Ahaṃ devo ca me hātā ubho naṃ vidhamāmase.
 
896. Kānu dibbena vaṇṇena pathabyā suppatiṭṭhitā,
Kā vā tvaṃ kassa vā ṭhitā kathaṃ jānemu taṃ mayaṃ.
 
1. Nicise - machasaṃ, syā 2. Yasaṃ - machasaṃ 3. Devappapuriso luḍo - machasaṃ
+ Naṇṭhakavaco nārada
 
[PTS Page 262] [\q 262/]
[BJT Page 244] [\x 244/]
897. Mahārājassahaṃ ṭhitā dhataraṭṭhassa sirimato, ahaṃ siri ca lakkhi ca bhuripaññāti maṃ vidu.
Okāsaṃ yācito dehi vasemu tava santike.
 
898. Kiṃ sile kiṃ samācāre purise nivisase tuvaṃ,
Puṭṭhā me lakkhi akkhāhi yathā jānemu taṃ mayaṃ.
 
899. Yo cāpi site athavāpi uṇhe
Vātātape ḍaṃsasiriṃsape ca,
Khudaṃ pipāsaṃ abhibhuyya sabbaṃ
Rattindivaṃ yo satataṃ niyutto.
Kālagatañca na hāpeti atthaṃ
So me manāpo nivaseva 1- nambhi.
 
900. Akkodhano 2- mittavā cāgavā ca
Silupapatto asaṭhojubhuto,
Saṅgāhako sakhilo saṇhavāco
Mahattapattopi nivātavutti.
 
901. Tasmāhaṃ pose vipulā bhavāmi
Ummi 3- samuddassa yathāpi vaṇṇaṃ,
Yo cāpi mitte athavā amitte
Seṭṭhe sarikkhe athavāpi hīne.
 
[PTS Page 262] [\q 262/]
902. Atthaṃ carantaṃ athavā anatthaṃ
Āvi raho saṅgahaṭameva vatte,
Vācaṃ na vajjā pharusaṃ kadāci
Matassa jivasasa vatassa homi.
 
903. Etesa yo aññataraṃ labhitvā
Kantā siri majjati appapañño, +
Taṃ dinnarūpaṃ visamaṃ carantaṃ
Karisajātaṃ va 4- vivajjayāmi.
 
904. Attānā kurute lakkhiṃ alakkhiṃ kurutattānā,
Na hi lakkhiṃ alakkhiṃ vā añño aññassa kārako'ti.
7. Sirikālakaṇaṇijātakaṃ.
 
1. Nivase. 2. Akodhane, syā akkodhano - simu, machasaṃ
3. Umami - syā 4. Karisaṭṭhānaṃ va - machasaṃ
+ Kattāsiri, nattasi, kantaṃ siranti tayopi paṭhā aṭṭhakathā.
 
[PTS Page 265] [\q 265/]
[BJT Page 246] [\x 246/]
905. Sucittapattacchadana tambacuḷa vihaṅgama,
Oroha dumasākhāya 1- mudhā bhariyā bhavāmi te.
 
906. Catuppadi tvaṃ kalyāṇi dvipadāhaṃ 2- manorame,
Migi pakkhī asaṃyuttā aññaṃ pariyesa sāmikaṃ.
 
[PTS Page 266] [\q 266/]
907. Komārikā te hessāmi mañjukā piyabhāṇini,
Vinda maṃ ariyena vedena sāvayā maṃ yadicchasi.
 
908. Sakuṇādini 3- lohitape cori kukkuṭapothini,
Na tvaṃ ariyena vedena mamaṃ bhattāra micchasi.
 
909. Evampi caturā nāri disvāna 4- pavaraṃ naraṃ,
Nenti sanhāhi vācāhi biḷāri viya kukkuṭaṃ.
 
910. Yo ve 5- uppatitaṃ atthaṃ nakhippamanukhujjhati, amittavasamānevati pacchā ca manutappati.
 
[PTS Page 267] [\q 267/]
911. Yo ca uppatitaṃ atthaṃ khippameva nibodhati, muccate santusambādhā kukkuṭova biḷariyā'ti.
8. Kukkuṭajākataṃ.
 
[PTS Page 268] [\q 268/]
912. Dhammaṃ caratha ñātayo dhammaṃ caratha bhaddaṃ vo,
Dhammacāri sukhaṃ seti asmiṃ loke parambhi ca.
 
913. Bhaddako vatayaṃ pakkhī dijo paramadhammiko,
Ekapādena tiṭṭhanto dhammamevānāsāsati.
 
[PTS Page 269] [\q 269/]
914. Nāssa sīlaṃ vijānātha anaññāya pasaṃsatha,
Bhutvā aṇḍañca chape ca dhammo dhammoti bhāsati.
 
915. Aññaṃ bhaṇati vācāya aññaṃ kāyena kubbati,
Vācāya no ca kāyena taṃ dhammaṃ adhiṭṭhito.
 
1. Dumaṃ - machasaṃ 2. Vipādāhaṃ - machasaṃ 3. Kuṇapādini, - aṭṭhakathā
4. Disvāna sadhanaṃ - machasaṃ 5. Yoca - syā.
 
[BJT Page 248] [\x 248/]
916. Vācāya sakhilo manoviduggo
Channo kupasayova kaṇhasappo,
Dhammadhajo gāmanigamāsu sādhu sammato
Dujjāno purisena khālisena.
 
917. Imaṃ tuṇḍehi pakkhehi pādā cimaṃ viheṭhatha,
Chavaṃ himaṃ vināsetha nāyaṃ saṃvāsanāraho'ti.
9. Dhammadhajajātakaṃ.
 
[PTS Page 272] [\q 272/]
918. Sace brāhmaṇa gacchasi sāketaṃ añjanāvanaṃ,
Vajjāsi nandiyaṃ nāma puttaṃ asmākaorasaṃ.
Mātā pitā ca te vuddhā te taṃ icchanti passituṃ.
 
919. Bhuttā mayā nivāpāni rājino pāṇabhojanaṃ,
Taṃ rājapiṇḍaṃ avabhottuṃ nāhaṃ buhmaṇamussahe.
 
920. Odabhissāmahaṃ passaṃ khurappāṇissa rājino,
Tadāhaṃ sukhito mutto api passeyya mātaraṃ.
 
[PTS Page 274] [\q 274/]
921. Migarājā pure āsiṃ kosalassa niketave,
Nandiyo nāma nāmena abhirūpo catuppado.
 
922. Taṃ maṃ vadhitumāgañji dāyasmiṃ añajanāmane,
Dhanuṃ adejjhaṃ natvāna usuṃ sandhāya kosalo.
 
923. Tassāhaṃ odahiṃ passaṃ khurappāṇissa rājino,
Tadāhaṃ sukhito mutto mātaraṃ daṭṭhumāgato'ti.
10. Nandiyamiga 1- jātakaṃ.
 
Avāriyavaggo paṭhamo.
Tassuddānaṃ:
Darimukha sanerutā ca puna,
Āsānandasiri ca sucittavaro
Athadhammikanandi migena dasa.
 
1. Migarāja - syā.
 
[PTS Page 278] [\q 278/]
[BJT Page 250. [\x 250/] ]
924. Saccaṃ kireva māhaṃsu bhastaṃ 1- bāloti paṇḍitā,
Passa bālo rahokammaṃ āvikubbaṃ na khujjhati,
 
925. Tvaṃ nukho samma bālosi kharaputta vijānahi,
Rajjuyā hi parikkhitto vaṅkoṭṭho ohito mukho.
 
926. Aparampi 2- samma te bālyaṃ 3- yo mutato na palāyasi,
So ca bālataro samma yaṃ tvaṃ vahasi senakaṃ.
 
[PTS Page 279] [\q 279/]
927. Yannu sammā ahaṃ bālo ajarāja vijānahi,
Atha kena senako bāla taṃ me akkhāhi pucchito
 
928. Uttamatthaṃ labhitvāna bhariyāya yo padassati, 4-
Tena jahissatantānaṃ 5- sā cevassa 6- na hesasti.
 
[PTS Page 280] [\q 280/]
929. Na ve piyaṃ meti janinda tādiso
Attaṃ niraṃ katvā piyāni sevati,
Antāva seyyo paramāva seyyā
Labbhā piyā ocitatthena pacchāti.
1. Kharaputtajātakaṃ.
 
[PTS Page 282] [\q 282/]
930. Akakkasaṃ apharusaṃ kharadhonaṃ supāsiyaṃ,
Sukhumaṃ tīṇiṇaggañca ko suciṃ ketumicchati.
 
931. Sumajjañca supāsañca anupubbaṃ suvattitaṃ, 7-
Ghanaghātimaṃ paṭitthaddhaṃ 8- ko suciṃ ketumicchati.
 
[PTS Page 283] [\q 283/]
932. Itodini patāyanti suciyo khaḷisāni ca,
Koyaṃ kammāragāmasmiṃ suciṃ vikketumicchati.
 
933. Ito satthāni gacchanti kammantā vividhā puthu,
Koyaṃ kammāragāmasmiṃ suciṃ vikketumarahati.
 
1. Kalakaṃ - syā, garaṃ - machasaṃ 2. Ayampi - machasaṃ
3. Bālo - machasaṃ 4. Bhariyā na bhavisasti - machasaṃ
5. Cachissatattānaṃ - machasaṃ 6. Sācetassa jahissati - machasaṃ
7. Suvaṭṭitaṃ - machasaṃ 8. Paṭitadaḍaṃ - machasaṃ
 
[PTS Page 284 [\q 284/] BJT Page 252] [\x 252/]
934. Suciṃ kammāragāmasmiṃ vikketabbā pajānatā
Ācariyāva jānanti 1- kammaṃ sukatadukkataṃ.
 
935. Imañca te pitā bhadde suciṃ jañña mayā kataṃ,
Tayā ca maṃ nimanteyya yañcatthaññaṃ ghare dhananti.
2. Sucijātakaṃ.
 
[PTS Page 288] [\q 288/]
936. Navachandakedāni diyati 2-
Puṇṇāyaṃ doṇi suvāmini ṭhitā,
Bahuke jane pāsapāṇike
No ca kho me paṭibhāti bhuñjituṃ.
 
[PTS Page 289] [\q 289/]
 
937. Tasasi bhamasi geṇamicchasi
Attāṇosi 3- tuhiṃ gamissasi,
Appossukko bhuñja tuṇḍila
Maṃsatthāya hi posiyāmase.
 
938. Ogaha rahadaṃ akaddamaṃ
Sabbaṃ sedamalaṃ pavāhaya,
Gaṇhihi navaṃ vilepanaṃ
Yassa gandho 4- na kadāvi chijjati.
 
[PTS Page 290] [\q 290/]
939. Katamo rahado akaddamo kiṃsu sedamalanti vuccati, katamañca navaṃ vilepanaṃ
Tassa gandho na kadāvi chijjati.
 
940. Dhammo rahado akaddamo pāpaṃ sedamalanti vuccati, sīlañca navaṃ vilepanaṃ
Tassa gandho na kadāvi chijjati.
 
941. Nandanti sarīraghātino
Na ca nandanti sariradhārino,
Puṇṇāya ca puṇṇamāsiyā
Ramamānāva jahanti jīvitanti.
3. Tuṇḍilajātakaṃ.
 
1. Ācariyāvasajānanti - machasaṃ 2. Navachantake doni - syāṃnacavacchaddake - machasaṃ
3. Atāṇesi - machasaṃ + sucinti vihataticipallāso katoti - aṭṭhakathā,
4. Kassagandho - machasaṃ
 
[PTS Page 295] [\q 295/]
[BJT Page 254] [\x 254/]
924. Siṅgi migo āyata cakkhunetto
Aṭṭhittaco vārisayo alomo,
Tenābhibhuto kapaṇaṃ 1- rudāmi
Hare sakhā kisasa nu maṃ jahāsi.
 
[PTS Page 296] [\q 296/]
943. So passasanto mahatā phaṇena.
Bhujaṅgamo kakkaṭamajjhapatto, 2 pucchāmi taṃ āyatacakkhunetta
Bhujaṅgamaṃ kakkaṭako gahesi.
944. Na vāyasaṃ no pana sapparājaṃ 3 ghāsatthiko kakkaṭako adeyya,
Pucchāmi taṃ āyatacakkhunetta
Atha kissa hetumbha 4- ubho gahitā.
 
945. Ayaṃ puriso mama atthākāmo
Yo 5- maṃ gahetvāna dakāya neti,
Tasmiṃ mate dukkhamanappakaṃ me
Ahañca eso ca ubho na homa.
 
946. Mamañca disvāna pavaḍḍhakāyaṃ
Sabbo jano hiṃsitumeva micche
Sāduñca thullañca muduñca maṃsaṃ
Kākāpi maṃ disvā vibheṭhayeyyuṃ.
 
[PTS Page 297]
947. Sace tassa hetumbha 4- ubho gahitā
Uṭṭhātu poso visamācamāmi,
Mamañca kākañca pamuñca khippaṃ
Pure visaṃ gāḷahamupeti maccaṃ.
 
[PTS Page 298] [\q 298/]
948. Sappaṃ pamokkhāmi na tāva kākaṃ
Paṭibaddhako hohiti tāva kāko,
Purisañca disvāna sukhiṃ arogaṃ
Kākaṃ pamokkhāmi yatheva sappaṃ.
 
949. Kāko tadā devadatto ahosi
Māro pana kaṇhasappo ahosi,
Ānandabhaddo kakkaṭako ahosi
Ahaṃ tadā brāhmaṇo homi satthāti.
4. Suvaṇṇakakkaṭaka jātakaṃ.
 
1. Kapaṇo - machasaṃ 2. Kakkaṭakajjha patto - machasaṃ kakkaṭakamajjhapatto - syā
3. Kaṇhasappaṃ - machasaṃ 4. Hetu - machasaṃ 5. So - machasaṃ
+ Sakaṃsakhārantipi pāṭho attatenā sabhāyanti attho - aṭṭhakathā
 
[PTS Page 301] [\q 301/]
[BJT Page 256] [\x 256/]
950. Pakuṇo mayhako nāma girisānādarivaro
Pakkaṃ pipaphalimāruyha mayhaṃ mayhanti 1- kandati.
 
[PTS Page 302] [\q 302/]
951. Tassevaṃ 2- vilapanantassa dijasaṅghā samāgatā
Bhutvāna sipaphaliṃ yanti vilapitveva so dijo.
 
952. Evameva idhekacco saṅgharitvā bahuṃ dhanaṃ,
Nevattano na ñātinaṃ yathodhiṃ paṭipajjati.
 
953. Na so acchādanaṃ bhattaṃ na mālaṃ na vilepanaṃ,
Anubhoti sakiṃ kiñci na saṅgaṇhāti ñātake.
 
954. Tassevaṃ vilapantasasa mayhaṃ mayhanti 1- rakkhato,
Rājāno athavā corā dāyādāyeva apapiyā
Dhanamādāya gacchanti vilapitveva so naro.
 
955. Dhīro ca bhoge adhigamma saṅgaṇhāti ca ñātake,
Tena so nittiṃ pappoti pecca sagega ca modatiti.
5. Mayhakajātakaṃ.
 
[PTS Page 305] [\q 305/]
956. Dubbaṇṇarūpaṃ tuvamariyavaṇṇi
Purakkhatvā 3- pañjaliko namassasi,
Seyyo nu te so udavā 4- sarikkho
Nāmaṃ parassantato cāpi brūhi.
 
957. Na nāmagontaṃ gaṇhanti rāja
Sammaggatānujjugatānadevā,
Ahañca te nāmadheyyaṃ vadāmi
Sakkohasmi tidasānamindo.
 
958. Yo disvā bhikkhuṃ caraṇupapantaṃ
Purakkhatvā 3- pañjaliko namassati,
Pucchāmi taṃ devarājetamatthaṃ
Ito cuto kiṃ labhate sukhaṃ so.
 
[PTS Page 306 [\q 306/] 959.] Yo disvā bhikkhuṃ caraṇupapantaṃ
Purakkhatvā pañjaliko namassati,
Diṭṭheva dhamme labhate pasaṃsaṃ saggañca so yāti sarirabhedā.
1. Mayha mayhānti - aṭṭhakathā 2. Tasseva - machasaṃ 3. Purakkhitvā- machasaṃ, syā
4. Udāhu - machasaṃ, syā
 
[BJT Page 258] [\x 258/]
960. Lakkhi vata me udapādi ajja
Yaṃ vāsavaṃ bhūtapataddasāma,
Bhikkhuñca disvāna tavajja sakka
Kāhāmi puññāni anappakāni.
 
961. Addhā have sevitabbā sapaññā
Bahussutā ye bahuṭhānacittino,
Bhikkhuñca disvāna mamañca rāja
Kirohi puññāni anappakāni.
 
[PTS Page 307] [\q 307/]
962. Akkodhano niccapasannacitto
Sabbātithiyācayogo havitvā,
Nihaccamānaṃ abhivādayissaṃ
Sutvāna devinda subhāsitānī'ti.
6. Dhajaviheṭhajātakaṃ.
 
[PTS Page 308] [\q 308/]
963. Yametaṃ vārijaṃ pupphaṃ adinnaṃ upasiṅghasi,
Ekaṅgametaṃ theyyānaṃ gandhatthenosi 1- mārisa.
 
964. Na harāmi na bhañjāmi ārā saṅghāmi vārijaṃ,
Atha kena nu vaṇṇena gandhatthenoti vuccati.
 
[PTS Page 309] [\q 309/]
965. Yoyaṃ bhisāni khaṇati puṇḍarikāni bhañajati, evaṃ ākiṇṇakammanto kasmā eso na vuccati.
 
966. Ākiṇṇaluddo puriso dhātiveḷaṃva makkhito,
Tasmiṃ me vacanaṃ natthi tañca arahāmi vattave.
 
967. Anaṅgaṇassa posassa niccaṃ sucigavesino,
Vāḷaggamantaṃ pāpassa abbhāmattaṃva khāyati.
 
968. Addhā maṃ yakkha jānāsi atho maṃ anukampasi,
Punapi yakkhi vajjāsi yadā pasassi edisaṃ.
 
969. Neva taṃ upajivāma napi te bhatakambhase,
Tvameva bhikkhu jāneyya yena gaccheyya suggati'nti.
7. Bhisapupphajātakaṃ
 
1. Gandhathenosi - machasaṃ, syā
 
[PTS Page 311] [\q 311/]
[BJT Page 260] [\x 260/]
970. Susukhaṃ vata jivanti ye janā vighāsādino,
Diṭṭheva dhamme pāsaṃsā samparāye ca suggati.
 
971. Sukassa bhāsamānassa na nisāmetha paṇḍitā,
Idaṃ suṇātha sodariyā ambhe vāyaṃ pasaṃsati.
 
972. Nāhaṃ tumbhe pasaṃsāmi kuṇapādā suṇātha me,
Ucchiṭṭhabhojino tumbhe na tumbhe vighāsādino.
 
973. Sattavaso pabbajitā mejjhāraññe sikhaṇḍano,
Vighāseneva yāpento mayañce bhoto gārayhā,
Kenu bhoto pasaṃsiyā.
 
974. Tumbhe sihānaṃ vyagghānaṃ vāḷānañcāvasiṭṭhakaṃ,
Ucchiṭṭheneva yāpentā maññivhā vighāsādino.
 
[PTS Page 312] [\q 312/]
975. Ye brahmaṇassa samaṇassa aññassa ca vaṇibbino,
Datvāna sesaṃ bhuñjanti te janā vighāsādino'ti.
8. Vighāsajātakaṃ.
 
[PTS Page 313] [\q 313/]
 
976. Paṇitaṃ bhuñjase bhattaṃ sappitelañca mātula,
Atha kena nu vaṇṇena kiso tvamasi vāyasa.
 
977. Amittamajjhe vasato tesu āmisamesato,
Niccaṃ ubbiggahadayasasa kuto kākassa daḷhiyaṃ.
 
978. Niccaṃ ubbedhino kākā dhaṅkhā pāpena kammunā,
Laddho piṇḍo na piṇeti kiso tenasmi vaṭṭaka.
 
979. Lūkhāni tiṇbījāni appasenhāni bhuñjasi,
Atha kena nu vaṇṇena thulo tvamasi vaṭṭaka.
 
980. Appicchā appacintāya aviduragamanena ca,
Laddhā laddhena yāpento thulo tenasmi vāyasa.
 
981. Appicchassa hi posassa appacintisukhassa ca,
Susaṅgahitamānassa vutti susamudāniyā'ti.
9. Vaṭṭakajātakaṃ.
 
[PTS Page 314 [\q 314/] 262]
982. Cirassaṃ vata passāma sahāyaṃ maṇidhārinaṃ,
Sukatāya massukuttiyā sohate vata me sakhā.
 
[PTS Page 315] [\q 315/]
983. Parūḷhakacchanakhalomo ahaṃ kammesu vyāvaṭo,
Cirassaṃ nahāpitaṃ laddhā lomantaṃ apahārayiṃ.
 
984. Yaṃ nu lomaṃ ahāresi dullabhaṃ laddhakappakaṃ,
Atha kiñcarahi te samma kaṇṭhe kiṇakiṇāyati.
 
985. Manussasukhumāpānaṃ maṇi 1- kaṇeṭhasu lambati,
Tesāhamanusikkhāmi mā tvaṃ maññi davā kataṃ.
 
986. Sacepi maṃ pihayasi massukuttiṃ sukāritaṃ,
Kārayismāmi te samma maṇiñcāpi dadāmi te.
987. Tvaññeva maṇinā chatto sukatāya ca massuyā,
Āmanta kho taṃ gacchāmi piyaṃ me tava dasasnanti.
10. Kākajātakaṃ
Senakavaggo dutiyo
Tassuddānaṃ:
Atha passa sasuvi ca tuṇḍilako
Migamayhaka pañcama sakkavaro,
Atha pañjalivārija mejjha puna
Atha vaṭṭaka kapotavarena dasa.
Chakkanipātaṃ niṭṭhitaṃ.
Tata vagguddānaṃ bhavati:
Atha vaggaṃ pakittisasaṃ chanipātavaruttame,
Avāriyo senako dveva vuttā subyañjanāti.
 
1. Maṇi - machasaṃ
 
[PTS Page 318] [\q 318/]
[BJT Page 264] [\x 264/]
988. Diyaḍḍhakukku udayena kaṇṇikā
Vidatthiyo aṭṭha parikkhipanti naṃ,
Sasiṃsapā sāramaya 1- apheggukā
Kuhiṃ ṭhitā uparito na dhaṃsati.
 
989. Yā tiṃsati sāramayā anujajukā
Parikiriya 2- gopāṇasiyo samaṭṭhitā,
Tā saṅgahitā 3- balasā ca piḷitā
Samaṭṭhitā uparito na dhaṃsati.
 
990. Evaṃ mittehi daḷhehi paṇḍito
Abhejjarūpehi sucihi mantihi,
Susaṅgahito siriyā na dhaṃsati
Gopāṇasi bhāravahāva kaṇṇikā.
 
[PTS Page 319] [\q 319/]
991. Kharattavaṃ mellaṃ + yathāpi satthāvā
Anāmasantopi karoti tittakaṃ,
Samāharaṃ sāduṃ kāroti patthivā
Asādu 4- kayirā tanuvaṭṭa muddharaṃ. 5-
 
992. Evampi gāmanigamesu paṇḍito
Asāhasaṃ rājadhanāni saṃharaṃ, dhammānuvatti paṭipajjamāno
Saphāni kayirā aviheṭhayaṃ paraṃ.
 
[PTS Page 320] [\q 320/]
993. Odātamulaṃ sucivārisambhavaṃ
Jātaṃ yathā pokkharaṇisu ambujaṃ,
Padumaṃ yathā agginikāsaphālimaṃ
Na kaddamo na rajo na vāri limpati.
 
994. Evampi vohārasuciṃ asāhasaṃ
Visuddhakammantamapetapāpakaṃ,
Na limpati kammakilesatādiso
Jātaṃ yathā pokkharaṇisu ambuja'nti
1. Kukkujātakaṃ.
 
1. Sāsiṃpā sāramayā - machasaṃ 2. Pakiriyā - machasaṃ
3. Kāhi susaṃgahitā - machasaṃ 4. Asāduṃ - machasaṃ asādhu - syā
5. Tanukhandhamudadharaṃ tanuvadadhamuddharaṃ - machasaṃ, syā
+ Khellanti vā pāṭhe ayame cattho - aṭṭhakathā
 
[PTS Page 323] [\q 323/]
[BJT Page 266] [\x 266/]
995. Yathā cāpo ninnamati jiyā cāpi nikujati,
Haññate nūna manojo migarājā sakhā mama.
 
996. Handadāni vanaṃ tāṇaṃ 1- pakkāmi yathāsukhaṃ,
Netādisā sakhā honati lababhā me jivato sakhā.
 
997. Na pāpajanasaṃsevi avavantaṃ sukhamedhati,
Manojaṃ passa semānaṃ giriyassānusāsani.
 
998. Na pāpasampavaṅkena mātā puttena nandati, manojaṃ 2passa semānaṃ acchantaṃ samahi lohite.
 
999. Evamāpajjati 3- poso pāpiyañca nigacchati,
Yo ve hitānaṃ vacanaṃ na kāroti atthadassinaṃ.
 
1000. Evañca so hoti tato ca pāpiyo
Yo uttamo adhamanujapasevi
Pasasuttamaṃ adhamajanupasevitaṃ 4-
Migādhipaṃ saravaravedhanibbutaṃ,
 
[PTS Page 324] [\q 324/]
1001. Nihiyati puriso nihinasevi na ca hāyetha kadāci tulyasevi,
Seṭṭhamupanamaṃ 5- udeti khippaṃ
Tasmā antano uttariṃ bhajethāti.
2. Manojajātakaṃ.
 
[PTS Page 327] [\q 327/]
1002. Rājā te bhattaṃ pāhesi sucimaṃsupasecanaṃ,
Makhādevasmiṃ 6- adhivatthe 7- ehi nikkhama bhuñjassu.
 
[PTS Page 328] [\q 328/]
1003. Ehi māṇava orena 8- bhikkhamādāya supitaṃ, 9-
Tvañca māṇava bhikkhā 10- ca ubho bhakkhā bhavissatha.
 
1004. Appakena tuvaṃ yakkha thullamatthaṃ jahissasi,
Bhikkhaṃ te nāharissanti janā maraṇasaññino.
 
1. Handadāni vanantāni - rāmu 2. Manoja - machasaṃ
3. Evamāpajjate - machasaṃ 4. Adhammanupasevitaṃ - machasaṃ
5. Seṭṭhamupagamañca - machasaṃ 6. Māghadevasmiṃ - machasaṃ maghadevasmiṃ - syā
7. Adhivatte - machasaṃ 8. Oreya - syā
9. Supinaṃ - machasaṃ 10. Bhikkhaṃca - machasaṃ
 
[BJT Page 268] [\x 268/]
 
1005. Laddhāya yakkha 1- tava niccabhikkhaṃ
Suciṃ paṇitaṃ rasasā upetaṃ,
Bhikkhañca te āhariyo naro idha
Sudullabho hohiti 2- khādite mayi.
 
[PTS Page 329] [\q 329/]
1006. Mamesaṃ 3- sutano attho yathā bhāsasi māṇava,
Mayā tvaṃ samanuññāto satthiṃ passasi mātaraṃ.
 
1007. Baggaṃ chattañca pātiñca 4- gacchevādāya 5- māṇava, sotthiṃ passatu te mātā tvañca passāhi mātaraṃ.
 
1008. Evaṃ yakkhi sukhī hohi saha sabbehi ñātihi,
Dhanañca me adhigataṃ rañño ca vacanaṃ natanti.
3. Sutanujātakaṃ.
 
[PTS Page 330] [\q 330/]
1009. Te kathannu karissanti vuddhā giridarisayā,
Ahaṃ baddhosami 6- pāsena niliyassa vasaṃ gato.
 
[PTS Page 331] [\q 331/]
1010. Kiṃ gijjha paridevasi 7- kānu te paridevanā,
Na me suto vā diṭṭho8- vā bhāsanto mānusiṃ dijo.
 
1011. Bharāmi mātāpitaro muddhe 9- giridarisaye,
Te kathannu karissanti ahaṃ vasaṃ gato tava.
 
1012. Yannu gijjho yojanasataṃ kuṇapāni avekkhati,
Kasmā jālañca pāsañca āsajjāpi na khujjhasi.
 
1013. Yadā parābhavo hoti poso jīvitasaṅkhaye,
Atha jālañca pāsañca āsajjāpi na khujjhati.
 
1014. Bharassu mātāpitaro vuddhe giridarisaye,
Mayā tvaṃ samanuññāto sotthiṃ passāhi ñātake.
 
1015. Evaṃ luddakaṃ nandassu sahasabbehi ñātihi,
Bharissaṃ mātāpitaro vuddhe giridarisayeti.
4. Gijjhajātakaṃ.
 
1. Laddhācayakkhā - si 6. Bandhosmi - machasaṃ
2. Hohiti - machasaṃ, syā 7. Paridevesi - machasaṃ, syā
3. Mameva - machasaṃ, syā 8. Diṭṭhaṃ vā sutaṃ - machasaṃ
4. Pāṭiñca - syā 5. Gacchamādāya - machasaṃ 9. Vaddhe.
 
[PTS Page 333] [\q 333/]
[BJT Page 270] [\x 270/]
1016. Anutiracāri bhaddante sahāyamanudhāva maṃ,
Mahā me gahito 1- maccho so maṃ harati vegasā.
 
[PTS Page 334] [\q 334/]
1017. Gambhiracāri bhaddante daḷhaṃ gaṇhāhi thāmasā,
Ahaṃ taṃ uddharissāmi supaṇṇo uragammiva.
 
1018. Vivādo no samuppatto dabbhapuppha suṇohi me,
Samehi medhagaṃ 2- samma vivādo vupasammataṃ. 3-
 
1019. Dhammaṭṭhohaṃ pure āsiṃ bahu aṭṭaṃ 4- me tiritaṃ,
Samemi medhagaṃ sammā 5- vivādo upasammatu.
 
1020. Anutiracāri naṅguṭṭhaṃ sisaṃ gambhiracārino,
Athāyaṃ 6- majjhimo khaṇḍo dhammaṭṭhassa bhavissati.
 
[PTS Page 335] [\q 335/]
1021. Cirampi bhakkho abhavissa sace na vivademase,
Asisakaṃ anaṅguṭṭhaṃ sigālo harati rohati.
 
1022. Yathāpi rājā nandeyya rajjaṃ laddhāna khattiyo,
Evāhamajja nandāmi disvā puṇṇukhaṃ patiṃ.
 
1023. Nathannu thalajo santo udake macchaṃ parāmasi,
Puṭṭho me samma akkhāhi kathaṃ adhigataṃ tayā.
 
1024. Vivādena kisā honti vivādena dhanakkhayā,
Jinā uddā vivādena bhuñja māyāvi rohitaṃ.
 
[PTS Page 336] [\q 336/]
1025. Evamevaṃ manussasu vivādo yattha jāyati,
Dhammaṭṭhaṃ paṭidhāvanti so hi nesaṃ vināyako
Dhanāpi tattha jiyanti rājakoso pavaḍḍhati'ti.
5. Dabbhapupphajātakaṃ.
 
1. Rohito - machasaṃ 2. Medhakaṃ - rāmu 3. Upasammatu - jāa.
4. Atthaṃ - rāmu 5. Samma - machasaṃ, syā 6. Accāyaṃ - machasaṃ
 
[PTS Page 338] [\q 338/]
[BJT Page 272] [\x 272/]
1026. Dasaṇṇakaṃ tīṇiṇadhāraṃ asiṃ sampantapāyinaṃ,
Parisāyaṃ puriso galati kiṃ dukkarataṃ tato
Yadaññaṃ dukkaraṃ ṭhānaṃ taṃ me akkhāhi pucchato.
 
[PTS Page 339] [\q 339/]
1027. Gileyya puriso lohā asiṃ sampannapāyinaṃ,
Yo ca vajjā dadāmiti taṃ dukkarataraṃ tato
Sabbaññaṃ sukaraṃ ṭhānaṃ evaṃ jānāhi māgadha. 1-
 
1028. Vyākāsi āyuro pañhaṃ atthadhammassa kovido,
Pakkusaṃ dāni pucchāmi kiṃ dukkarataraṃ tato;
Yadaññaṃ dukkaraṃ ṭhānaṃ taṃ me akkhāhi pucchito.
 
1029. Na vācamupajivanti aphalaṃ giramudiritaṃ,
Yo ca datvā avākayirā taṃ dukkarataraṃ to;
Sbabaññaṃ sukaraṃ ṭhānaṃ evaṃ jānāhi māgadha.
 
[PTS Page 340] [\q 340/]
 
1030. Vyākāsi pukkuso pañhaṃ atthaṃ dhammassa kovido,
Senakandāni pucchāmi kiṃ dukkarataraṃ tato;
Yadaññaṃ dukkaraṃ ṭhānaṃ taṃ me akkhāhi pucchito.
 
1031. Dadeyya puriso dānaṃ appaṃ vā yadi vā bahuṃ,
Yo ca datvā nānutape taṃ dukkarataraṃ tato;
Sbabaññaṃ sukaraṃ ṭhānaṃ evaṃ jānāhi māgadha.
 
[PTS Page 341] [\q 341/]
 
1032. Vyākāsi āyuro pañhaṃ atho pukkusaporiso,
Sabbe pañhe abhibhoti 2- yathā bhāsati senako'ti.
6. Dasaṇṇakajātakaṃ. +
 
[PTS Page 344] [\q 344/]
1033. Vibbhantavitto tupitindriyosi
Nettehi te vārigaṇā savanti,
Kiṃ te naṭṭhaṃ kiṃ pana vatthayāno
Idhāgamā brahmaṇa iṅgha bruhi 3-
 
1. Maddava - machasaṃ 2. Atibhoti - machasaṃ 3. Brahme tadiṅghabrūhi - rāmu
+ Paṇṇakajātakaṃ - machasaṃ
 
[PTS Page 345] [\q 345/]
[BJT Page 274] [\x 274/]
1034. Miyetha bhariyā vajato mamajja
Agacchato maraṇaṃ āha yakkho,
Etena dukkhena pavedhitosmi
Akkhāhi me senaka etamatthaṃ.
 
[PTS Page 346] [\q 346/]
1035. Bahuni ṭhānāni vicintayitvā
Yamettha vakkhāmi tadeva saccaṃ,
Maññāmi te brāhmaṇa sattuhasataṃ
Ajānato kaṇhasappo paviṭṭho.
 
[PTS Page 347] [\q 347/]
1036. Ādāya daṇḍaṃ parisumbha śastaṃ
Passeḷamugaṃ uragaṃ dvijimhaṃ,
Chindajja kaṅkhaṃ vicikicchitāni
Bhujaṅgamaṃ passa pamuñca śastaṃ.
 
[PTS Page 348] [\q 348/]
1037. Saṃviggarūpo parisāya majjhe
So brāhmaṇo sattubhastaṃ
Atha nikkhami urago uggatejo
Āsiviso sappo phaṇaṃ karitvā
Suladdha lābhā janakassa rañño
Yo passati senakaṃ sādhupaññaṃ.
 
[PTS Page 349] [\q 349/]
1038. Vivantacchaddo 1- nusi sabbadassi
Ñāṇaṃ nu te brahmaṇa bhiṃsarūpaṃ
Imāni me satta satāni atthi
Gaṇhāhi sabbāni dadāmi tuyahaṃ,
Tayā hi me jīvitamajja laddhaṃ
Athopi bhariyāyamakāsi sotthiṃ.
 
1039. Na paṇḍitā ventanamādiyanti
Citrāhi gāthāhi subhāsitāhi,
Itopi te brahme dadantu vittaṃ
Ādāya taṃ gaccha sakaṃ niketanti
7. Sattubhastajātakaṃ.
 
[PTS Page 352] [\q 352/]
1040. Ye me ahaṃ na jānāmi aṭṭhasena vaṇibbake,
Te maṃ saṅgamma yācanti kasmā maṃ tvaṃ na yācasi.
 
[PTS Page 353] [\q 353/]
1041. Yācako appiyo hoti yācaṃ addamappiyo,
Tasmābhantaṃ na yācāmi mā me viddesanā 2- ahu.
 
1. Vivaṭṭachādā - machasaṃ vivaṭṭacchado - syā 2. Videssanaṃ - syā machasaṃ
[BJT Page 276] [\x 276/]
 
1042. Yo ce yāvanajivāno kāle yāvaṃ na yācati,
Parañca puññā dhaṃseti antanāpi na jīvati.
 
1043. Yo ce yāvanajivāno kāle yāvaṃ na yācati,
Parañca puññaṃ labbheti antanāpi na jīvati.
 
1044. Na ve dissanti sappaññā disvā yācakamāgate,
Brahmacāri piyo mesi varataṃ bhaññamicchasi.
 
[PTS Page 354] [\q 354/]
1045. Na ve yācanti sappaññā dhīro veditumarahati, 1 uddissa ariyā tiṭṭhanti esā ariyānayācanā
 
[PTS Page 355] [\q 355/]
1046. Dadāmi te brāhmaṇa rohiṇinaṃ
Gamaṃ sahassaṃ saha puṅgavena,
Ariyo hi ariyassa kathaṃ na dajjā
Sutvāna gāthā tava dhammayuttāni.
8. Aṭṭhisenajātakaṃ.
 
[PTS Page 357] [\q 357/]
1047. Yattha veri nivasati 2- na vase tattha paṇḍito,
Ekarannaṃ dirantaṃ vā dukkhaṃ vasati verisu.
 
1048. Diso ce 3- lahucittassa posassa anuvidhiyyato,
Ekassa kapino hetu yuthasa anayo kato.
 
1049. Bālo capaṇḍitamāni yuthassa parihārako.
Sacittassa vasaṃ gananvā sayethāyaṃ 4- yathā kapi.
 
1050. Na sādhu balavā bālo yuthassa parihārako,
Abhito bhavati ñātinaṃ sakuṇānaṃva cetako 5-
 
1051. Dhīro ca balavā sudhu yuthassa parihārako,
Bito bhavati ñātinaṃ tidasānaṃ ca vāsavo,
 
1. Vidatumarahati - syā 2. Nivisati - machasaṃ 3. Ve - machasaṃ
4. Passethāyaṃ - machasaṃ 5. Veṭako - machasaṃ
Piṭavu 278
1052. Yo ca silañca paññañca sutañcattini passati,
Ubhinnamatthaṃ carati attano ca parassa ca.
 
1053. Tasmā tuleyyamattānaṃ silapaññāsutāmiva,
Gaṇaṃ vā parihare dhīro ekovāpi paribbajeti.
9. Kapijātakaṃ.
 
[PTS Page 359] [\q 359/]
1054. Dvāsantati gotama 1- puññakammā
Vasavattino jātijaraṃ atitā,
Ayamantimā vedagu brahmapatti 2-
Asmābhijappanti janā anekā.
 
[PTS Page 360] [\q 360/]
1055. Appaṃ hi etaṃ na hi dighamāyu
Yaṃ tvaṃ baka maññasi dighamāyu,
Sataṃ sahassānaṃ nirabbudānaṃ,
Āyuṃ pajānāmi tavāhaṃ brahme.
 
1056. Anantadassa bhagavāhamasmiṃ
Jātijaraṃ sokamupātivatto,
Kimme purāṇaṃ vatasilavattaṃ
Ācikkha me taṃ yamahaṃ vijaññaṃ.
 
1057. Yaṃ tvaṃ apāyesi bahu manusse
Pipāsite ghammani samparete,
Taṃ te purāṇaṃ vatasilavatataṃ
Suttappabuddhova anussarāmi.
 
[PTS Page 361] [\q 361/]
1058. Yaṃ phaṇikulasmiṃ janaṃ gahitaṃ
Amovayi gayhakaniyamānaṃ,
Taṃ te purāṇaṃ vatasilavattaṃ
Suttappabuddhova anussarāmi.
 
1059. Gaṅgāya sotasmiṃ gahitanāvaṃ
Luddena nāgena manussakappā,
Taṃ te purāṇaṃ vatasilavattaṃ
Suttappabuddhova anussarāmi.
1. Bhogotama - machasaṃ 2. Brāhmuppatti - machasaṃ
 
[BJT Page 280] [\x 280/]
1060. Kappo ca te baddhacaro ahosiṃ
Sambuddhimantaṃ vatinaṃ amaññaṃ, 1-
Taṃ te purāṇaṃ vatasilavannaṃ,
Suttappabuddhova anussarāmi.
 
[PTS Page 363] [\q 363/]
1061. Addhā pajānāsi mametemāyuṃ
Aññampi jānāsi tathāhi buddho,
Tathāhi tāyaṃ jalitānubhāvo
Obhāsayaṃ tiṭṭhati brahmalokanti.
10. Bakabrahmajākataṃ
Kukkuvaggo paṭhamo.
Tassuddānaṃ:
Varakaṇṇika cāpavaro sutano
Athagijjha sarohita macchavaro,
Puna paṇṇakasenakayāvanako
Athaveri sabrahma bakena dasa.
 
1. Sambuddhavantaṃ vatidaṃ amaññā - machasaṃ syā.
 
[PTS Page 367] [\q 367/]
Du [BJT Page 282] [\x 282/]
1062. Hitvā gāmasahassāni paripuṇṇāni soḷasa,
Koṭṭhāgārāni phitāni sannidhiṃdāni kubbasi.
 
1063. Hatvā gandhāravisayaṃ pahutadhanadhāniyaṃ,
Pasāyanitato 1- nikkhanto idhadāni pasāsasi.
 
1064. Dhammaṃ bhaṇāmi vedeha adhammo me na ruccati,
Dhammaṃ me bhaṇamānasasa na pāpamupalippati 2-
 
[PTS Page 368] [\q 368/]
1065. Ye kenaci vaṇeṇana pāro labhati ruppanaṃ,
Mahatthiyampi ce vācaṃ na taṃ bhāseyya paṇḍito.
 
1066. Kāmaṃ ruppatu va mā vā bhusaṃ vā vikiriyatu,
Dhamma me bhaṇamānassa na pāpamupalippati.
 
1067. No ce assa sakā badudhi vinayo vā susikkhito,
Vane andhamahisova 3- careyya bahuko jano.
 
1068. Yasmā ca panidhekacce ācārambhi 4- susikkhitā,
Tasmā vinitavinayā caranti susamāhitā'ti. .
1. Gandhārajākataṃ.
 
[PTS Page 373] [\q 373/]
1069. Antānaṃ saṅkamaṃ katvā yo sotthiṃ samatārayi,
Kiṃ tvaṃ tesaṃ kimo 5- tuyhaṃ honti ete 6- mahākapi.
 
1070. Rājāhaṃ issaro tesaṃ yuthassa parihārako,
Tesaṃ sokaparetānaṃ hitānaṃ te arindama.
 
1071. Ullaṅghayitvā 7- antānaṃ vissaṭṭha- 8 -dhaṇuno sataṃ,
Tato aparapādesu daḷhaṃ baddhaṃ latāguṇaṃ.
 
1072. Chinnabbhamiva vātetana nunto rukkhaṃ upāgamiṃ,
Sohaṃ appabhavaṃ tassa sākhaṃ hatthehi aggahiṃ.
 
1. Pasāsanato - pasāsanāto - vi, machasaṃ 2. Pāpamupalimpati - machasaṃ, syā
3. Vane andhamahiṃsova - machasaṃ, syā 4. Ārembhi - machasaṃ, syā
5. Kime - machasaṃ 7. Salaṃghayitvā - sulaṅghayitvā machasaṃ
8. Visaṭṭha - machasaṃ.
 
[BJT Page 284] [\x 284/]
1073. Taṃ maṃ viyāyataṃ santaṃ sākhāya ca latāya ca,
Samanukkamantā pādehi sotthiṃ sākhāmigā 1- gatā.
 
1074. Taṃ maṃ na tapate baddho vadho me na tapessati, sukhamāharitaṃ tesaṃ yesaṃ raṃjamakārayiṃ.
 
1075. Esā te upamā rāja atthasandassani katā,
Raññā raṭṭhassa yoggassa balassa nigamassa ca.
Sabbesaṃ 2- sukhametthabbaṃ khattiyena pajānatā'ti.
2. Mahākapijātakaṃ.
 
[PTS Page 380] [\q 380/]
1076. Ambāhamaddaṃ 3- vanamantarasmiṃ
Nilobhāsaṃ elinaṃ saṃvirūḷhaṃ,
Samaddasaṃ phalahetu vihaggaṃ
Taṃ disvā bhikkhācariyaṃ carāmi.
 
1077. Selaṃ sumaṭṭaṃ naravira 4- niṭṭhitaṃ
Nāri yugandhārayi appasaddaṃ,
Dutiyañca āgamma ahosi paddo
Taṃ disvā bhikkhācariyaṃ carāmi.
 
1078. Dijā 5- dijaṃ kuṇapamāharantaṃ
Ekaṃ samānaṃ bahukā samecca,
Āhārahetu paripātayiṃsu
Taṃ disvā bhikkhācariyaṃ carāmi.
 
1079. Usabhahamaddaṃ yuthassa majjhe
Calakakkuṃ vaṇṇabaluppannaṃ,
Tamaddasaṃ kāmahetu vitunnaṃ
Taṃ disvā bhikkhācariyaṃ carāmi.
 
[PTS Page 381] [\q 381/]
1080. Karaṇḍu 6- nāma kaliṅgānaṃ landhārānañca naggaji,
Nimirājā videhānaṃ pañcālānañca dummukho.
Ete raṭṭhāni hitvāna pabbajiṃsu akiñcanā.
 
1. Sābamigā - machasaṃ syā 2. Mato - machasaṃ sabbesaṃ sukha meṭṭhabbaṃ - machasaṃ syā 3. Ambābhavanamantarasmiṃ - machasaṃ 4. Naravidduniṭṭhitaṃ - machasaṃ 5. Dijādijā - machasaṃ dijādijānaṃ
6. Karaṇḍakokaliṅgānaṃ - machasaṃ.
 
[BJT Page 286] [\x 286/]
1081. Sabbeva me devasamā samāgatā
Aggi yathā pajjalito tathevime,
Ahampi ekova carissāmi bhaggavi
Hitvāna kāmāni yathodhikāni.
 
[PTS Page 382] [\q 382/]
1082. Ayameva kālo nahi añño atthi
Anusāsitā me na bhaveyya pacchā,
Ahampi ekova carissāmi bhaggava
Sakuṇiva muttā purisassa hatthā.
 
[PTS Page 383] [\q 383/]
1083. Āmaṃ pakkañca jānananti atho loṇaṃ aloṇikaṃ,
Tamahaṃ disvā pabbajiṃ careva tvaṃ carāmahanti
3. Kumbhakārajātakaṃ.
 
[PTS Page 386] [\q 386/]
1084. Ahañce daḷhadhammāya 1- vahanti nābhirādhayiṃ,
Nudanti urasi sallaṃ yuddhe vikkantacārini.
 
1085. Naha nūna rājā jānāti 2- mama vikkamaporisaṃ,
Saṅgāme sukataṃ tāni dutavippahitāni ca.
 
1086. Sānunāhaṃ marissāmi abandhu aparāyini, 3-
Tadāhi kumbhakārassa dinnā chakaṇahārikā.
 
[PTS Page 388] [\q 388/]
1087. Yāvatāsiṃsati 4- poso tāvadeva paviṇati,
Atthāpāye jahanti naṃ oṭṭhavyādhiṃva khattiyo.
 
1088. Yo pubbe katakalyāṇo katattho nāvakhujjhati,
Atthā tassa palujjanti ye honti abhipatthitā.
 
1. Ahaññaca daḷhadhammassa - machasaṃ 2. Rājānajāyanti - machasaṃ, syā
3. Aparādhiti - machasaṃ 4. Yāvatā sisati - machasaṃ
 
[BJT Page 288] [\x 288/]
1089. Yo pubbe katakalyāṇo katattho manukhujjhati,
Atthā tassa paluvaḍḍhanti ye honti abhipatthitā.
 
1090. Taṃ vo vadāmi bhaddaṃ 1- vo yāvanetattha samāgatā,
Sabbe kataññuno hotha ciraṃ saggamhi ṭhassathāti. 2-
4. Daḷhadhammajākataṃ
 
[PTS Page 389] [\q 389/]
1091. Yo maṃ pure vaccudeti araññe daramāyati, 3-
So na dissatimātaṅgosomadatto kuhiṃ gato.
 
1092. Ayaṃ vā so mato seti allapiṅkaṃva chijjito,
Bhumyā nipatito seti amarā vata+ kuñajaro.
 
[PTS Page 390] [\q 390/]
1093. Anagāriyupetassa vippamuttassa cetaso,
Samaṇassa na taṃ sādhu yaṃ petamanusocasi.
 
1094. Saṃvāsena bhave sakka manussassa migassa vā,
Hadaye jāyati pemaṃ taṃ na sakakā asovituṃ.
 
1095. Mataṃ marisasaṃ rodanti ye rudanti lapanti ca,
Tasmā tvaṃ isi mārodi roditaṃ moghagamāsu hanto.
 
1096. Kanditena have brahme mato peto samuṭṭhabhe,
Sabbe saṅgamma rodāmi aññamaññassa ñātake.
 
1097. Ādintaṃ vata maṃ mantaṃ ghatasittaṃva pāvakaṃ,
Vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ.
 
1098. Abbahi vata me mallaṃ sokaṃ bhadayanissitaṃ,
Yo me sokaparetassa puttasokaṃ apānudi.
 
[PTS Page 391] [\q 391/]
1099. Sohaṃ abbūḷhasallosmi vitasoko anāvilo,
Na socāmi na rodāmi tava sutvāna vāsavā'ti.
5. Somadattajātakaṃ.
 
1. Bhaddante - machasaṃ 2. Vasathāti - machasaṃ 3. Māyato - machasaṃ
+ Amarāvatātimato vata amaritipi pāṭho aṭṭhakathā.
 
[PTS Page 393] [\q 393/]
[BJT Page 290] [\x 290/]
1100. Kāḷāni kesāni pure abhesuṃ
Jātāni sisambhi yathāpadese,
Tānajja setāni susima disvā
Dhammaṃ cara brahmacariyassa kālo.
 
[PTS Page 394] [\q 394/]
 
1101. Mameva deva palitaṃ na tuyhaṃ
Mameva sisaṃ mama uttamaṅgaṃ,
Atthaṃ karissanti musā abhāṇiṃ 1-
Ekāparādhaṃ khama rājaseṭṭha.
 
1102. Daharo tuvaṃ dassaniyosi rāja
Paṭhamuggato hohi yathā kaḷiro,
Rajjañca kārehi mamaṃ ca passa
Mā kālikaṃ anudhāvi rajinda.
 
[PTS Page 395] [\q 395/]
1103. Passāmi vohaṃ dahari kumāriṃ
Sāmaṭṭhapassaṃ sutanuṃ sumajjhaṃ,
Kāḷāpavāḷāva 2- pavellamānā
Palobhayantiva naresu gacchati.
 
1104. Tamena passāmi parena nāriṃ
Asitikaṃ nāvutikaṃva jaccā,
Daṇḍaṃ gahetvāna pavedhamānaṃ
Gopāṇasībhoggasamaṃ carantiṃ.
 
[PTS Page 396] [\q 396/]
1105. Sohaṃ tamevānuvicintayanto
Eko sayāmi sayanassa majjhe,
Ahampi evaṃ iti pekkhamāno
Na gehe rame brahmacariyassa kālo.
 
1106. Rajjuvālambani cesā yā gehe vasato rati,
Etampi chetvāna vajatti dhīrā
Anapekkhito kāmasukhaṃ pahāyā'ti.
6. Susimajātakaṃ.
 
1. Abhāsiṃ - machasaṃ 2. Kāḷappavāḷāca - machasaṃ kālappallacāva - syā
 
[PTS Page 398] [\q 398/]
[BJT Page 292] [\x 292/]
1107. Ahaṃ dasasataṃ vyāmaṃ uragamādāya māgato,
Tañca mañca mahākāyaṃ dhārayaṃ nappavedhasi.
 
1108. Atha imaṃ khuddakaṃ pakkhiṃ appamaṃsataraṃ mayā,
Dhārayaṃ vyādhase hito kamatthaṃ koṭisimbali.
 
1109. Maṃsabhakkho tuvaṃ rāja balahakkho ayaṃ dijo,
Ayaṃ nigrodha khijāni pilakkhadumbarāni ca
Assatthāni ca bhakkhetvā khandhe me odahissati.
 
1110. Te rukkhā saṃvirūhanti mama passe nivātajā,
Te pariyonanadhissanti arukkhaṃ maṃ karisasare.
 
[PTS Page 399] [\q 399/]
1111. Santi aññepi rukkhāse mulino khandhino dumā,
iminā sakuṇajātena bījamāharitvā hatā.
 
1112. Ajjhārūḷhābhivaḍḍhanti 1- buhmantampi vanaspatiṃ, 2-
Tasmā rāja pavedhāmi sampassaṃ nāgataṃ bhayaṃ.
 
1113. Aṅkayye saṅkitabbāni rakkheyyānāgetaṃ bhayaṃ.
Anāgatabhayā dhīro ubho loke avekkhatiti.
7. Koṭisimbalijātakaṃ.
 
[PTS Page 401] [\q 401/]
1114. Rājā apucchi 3- vidhuraṃ dhammakāmo yudhiṭṭhilo,
Api brāhmaṇa jānāsi ko eko bahu socati.
 
1115. Buhmaṇo ajayuthena bahutedho 4- vane vasaṃ,
Dhumaṃ akāsi vāseṭṭhā 5- rattindivamatandito.
 
1116. Tassa taṃ dhumagandhena sarabhā makasadditā, 6-
Vassāvāsaṃ upagañchuṃ dhumakārissa santike.
 
1. Ajjhārūhāni vaḍḍhanti - syā 2. Vanappati - machasaṃ, syā
3. Āpucchi - machasaṃ 4. Bahutejo bahuteno - syā
5. Vāsiṭṭhi - machasaṃ 6. Makasaṭṭitā - machasaṃ
 
[BJT Page 294] [\x 294/]
1117. Sarabhesu manaṃ katvā ajāyo nāvakhujjhatha,
Āgacchanti vajanti vā tassa tā vinassuṃ ajā.
 
[PTS Page 402 [\q 402/] 1118.] Sarabhā ca sarade kāle pahinamakase vane,
Pāvisuṃ giriduggāni nadinaṃ pabhavāni ca.
 
1119. Sarabhe ca gate disvā ajā ca vibhavaṃ gatā,
Kiso ca vivaṇṇo āsi paṇḍurogi ca brāhmaṇo.
 
1120. Evaṃ yo saṃniraṃkatvā āgantuṃ kurute piyaṃ,
So eko bahu socati dhumakāriva brāhmaṇoti.
8. Dhumakārijātakaṃ.
 
[PTS Page 404] [\q 404/]
1121. Kodha jāgarataṃ sutto kodho suttesu jāgaro,
Ko mametaṃ 1- vijānāti ko taṃ paṭibhaṇāti me.
 
1122. Ahaṃ jāgarataṃ sutto ahaṃ suttesu jāgaro,
Ahametaṃ vijānāmi ahaṃ paṭibhaṇāmi te.
 
1123. Kathaṃ jāgarataṃ sutto kathaṃ suttesu jāgaro,
Kathaṃ etaṃ vijānāsi kathaṃ paṭibhaṇāsi me.
 
1124. Ye dhammaṃ nappajānanti saṃyamoti damoti ca,
Tesu suppamānesu ahaṃ jaggāmi devate.
 
1125. Yesaṃ rāgo ca doso ca avijjā ca virājitā,
Tesu jāgaramānesu ahaṃ suttosmi devate.
 
1126. Evaṃ jāgarataṃ sutto evaṃ suttesu jāgaro,
Evametaṃ vijānāsi evaṃ paṭibhaṇāsi te.
 
[PTS Page 405] [\q 405/]
1127. Sādhu jāgarataṃ sutto sādhu suttesu jāgaro,
Sādhu metaṃ vijānāsi sādhu paṭibhaṇāsi meti.
9. Jāgarajātakaṃ.
1. Kodhametaṃ - machasaṃ kometaṃnu - syā.
 
[PTS Page 408] [\q 408/]
[BJT Page 296] [\x 296/]
1128. Na kiratthi anomadassisu
Pāricariyā buddhesu aṃjikā, 1-
Sukkhāya aloṇikāya ca
Passa phalaṃ kummāsapiṇḍiyā.
 
1129. Hatthigavāssā ca me 2- bahu
Dhanadhaññaṃ paṭhavi ca kevalā,
Nāriyo cimā accharūpamā
Passa phalaṃ kummāsapiṇḍiyā.
 
[PTS Page 410] [\q 410/]
1130. Abhikkhaṇaṃ rājakuñjara
Gāthā bhāsasi kosalādhipa,
Pucchāmi taṃ raṭṭhavaḍḍhana
Bāḷhaṃ pitimano pabhāsasi.
 
[PTS Page 411] [\q 411/]
1131. Imasmiṃ yeva nagare kule aññatare ahuṃ,
Parakammakāro āsiṃ bhatako silasaṃvuto.
 
1132. Kammāya nikkhamantāhaṃ caturo samaṇe addasaṃ.
Ācārasilasampanne sitibhute anāsave.
 
1133. Tesu cittaṃ pasasādetvā nisidetvā paṇṇasanthate,
Adāsiṃ buddhānaṃ kummāsaṃ pasanno sehi pāṇihi.
 
1134. Tassa kammassa kusalassa idaṃ me edisaṃ 3- phalaṃ,
Anuhomi idaṃ rajjaṃ phītaṃ dharaṇimuttamaṃ.
 
[PTS Page 412] [\q 412/]
1135. Dada bhuñja ca mā ca pamādo 4-
Cakkaṃ vantaya kosalādhipa,
Mā rāja adhammiko ahu
Dhammaṃ pālaya kosalādhipa.
 
1136. Sohaṃ tadeva punappunaṃ
Vaṭumaṃ ācarissāmi sobhane,
Ariyācaritaṃ sukosale
Arahanto me manāpā passituṃ.
 
1. Appakā - machasaṃ 2. Cime - machasaṃ 3. Īdisaṃ - machasaṃ
4. Dadaṃ bhuñja māca pamādo - machasaṃ
 
[PTS Page 413] [\q 413/]
 
[BJT Page 298] [\x 298/]
1137. Devi viyaccharūpamā
Majjhe nārigaṇasa hobhasi,
Kiṃ kammamakāsi bhaddakaṃ
Tenāsi vaṇṇavati sukosale.
 
1138. Ambaṭṭhakulassa khattiya
Dāsyāhaṃ parapessiyā ahuṃ,
Saññatā dhammajivini
Silavati ca apāpadassanā.
 
1139. Uddhaṭabhattaṃ ahaṃ tadā caramānassa adāsiṃ bhikkhuno,
Vittā sumanā sayaṃ ahaṃ
Tassa kammassa phalaṃ mamedisa'nti.
10. Kummāsapiṇḍajātakaṃ.
 
[PTS Page 418] [\q 418/]
1140. Āgagamissati me pāpaṃ āgamissati me bhayaṃ,
Tadā hi calitā sākhā manussena migena vā.
 
[PTS Page 419] [\q 419/]
1141. Bhiruyā nūna me kāme avidūre vasantiyā,
Karissati kisaṃ paṇḍuṃ sāva sākhā parantapaṃ.
1142. Socayissati maṃ kantā gāme vasamaninditā,
Karissati kisaṃ paṇḍuṃ sāva sākhā parantapaṃ.
 
1143. Tayā maṃ hasitāpaṅgi 1- mihitāni 2- bhaṇitāni ca,
Kisaṃ paṇḍuṃ karissanti sāva sākhā parantapaṃ.
 
[PTS Page 420] [\q 420/]
1144. Āgamā nūna so saddo asaṃsi nūna so tava,
Akkhātaṃ nūna taṃ tena yotaṃ sākhamakampiyī.
 
1. Asitā paṅga - machasaṃ 2. Mitāni hitāni - machasaṃ.
 
[BJT Page 300] [\x 300/]
1145. Idaṃ kho tvaṃ samāgamma mama bālassa cintitaṃ,
Tadāhi calitā sākhā manussena migena vā.
 
1146. Tatheva tvaṃ avedesi avañci pitaraṃ mama,
Hanatvā sākhāhi chādento āgamissati me bhaya'nti.
11. Parantapajātakaṃ.
Gandhāravaggo dutiyo
Tassuddānaṃ:
Varagāma mahākapi bhaggava ca
Daḷhadhamma sakuñajara kesavaro,
Urago vidhuro puna jāgaratā
Atha kosalādhipa parantapena ca.
Sattakanipātaṃ niṭṭhitaṃ.
Tatra vagguddānaṃ:
Atha santa nipātambhi vaggaṃ me bhaṇato suṇa,
Kukku ca puna gandhāro dve va muttā mahesinā.
 
[PTS Page 425] [\q 425/]
[BJT Page 302] [\x 302/]
8. Aṭṭhaka nipāto
1147. Odātavatthā suci allakesā
Kaccāni kiṃ kumbhimadhissayitvā,
Piṭṭhā tilā dhovasi taṇḍulāni
Tilodano hohiti 1- kissa hetu.
 
1148. Na kho ayaṃ brahmaṇa bhojanatthā
Tilodano hohiti sādhupaññā,
Dhammo mato tassa bahutamajja 2-
Ahaṃ karissāmi susānamajjhe.
 
[PTS Page 426] [\q 426/]
1149. Anuvicca kaccāni karohi kiccaṃ
Dhammo mato konu tavetasaṃsi,
Sahassanetto atulānubhāvo
Na miyati 3- dhammavaro kadāvi.
 
1150. Daḷhappamāṇaṃ 4- ettha brahme
Dhammo mato natthi mamettha kaṅkhā,
Ye yevadāni pāpā bhavanti
Te tevadāni sukhitā bhavanti.
 
1151. Suṇisā hi mayhaṃ viñajhā ahosi
Sā maṃ vadhitvāna vijāyi puttaṃ,
Sādāni sabbassa kulassa issarā
Ahaṃ panambhi apaviddhā ekikā.
 
1152. Jivāmi vohaṃ nāhaṃ matosmi 5-
Taveva atthāya idhāgatosmi,
Yā taṃ vadhitvāna vijāyi puttaṃ
Sahāva puttena karomi bhasmaṃ.
 
[PTS Page 427] [\q 427/]
1153. Etañca 6- te ruccati devarāja
Mameva atthāya idhāgatosi,
Ahañca putto suṇisā ca nattā
Sammodamānā gharamāvaseva.
 
1. Hehiti - machasaṃ 2. Bahunamajjā - bahutanamajja - syā bahuttamajja - machasaṃ
3. Miyyati - machasaṃ 4. Daḷha pamāṇaṃ - machasaṃ 5. Na matohamasmi - machasaṃ
6. Evañca - machasaṃ, syā
[BJT Page 304] [\x 304/]
1154. Etañca te ruccati kātiyāni
Bhatāpi santā na jahāsi dhammaṃ,
Tuñca putto suṇisā ca nattā
Sammodamānā gharamāvasetha.
 
1155. Sā kātiyāni suṇisāya saddhiṃ
Sammodamānā gharamāvasitvā,
Sutto ca nattā ca upaṭṭhahiṃsu
Devānamindena adhiggahitā'ti.
1. Kaccānijātakaṃ.
 
[PTS Page 430] [\q 430/]
1156. Idaṃ pure ninnamāhu bahumacchaṃ mahodikaṃ, 1-
Āvaso bakarājassa pettikaṃ bhavanaṃ mama
Tyajja hekena 2- yāpema okaṃ 3- na vijabhāmase.
 
1157. Ko dutiyaṃ asialassa 4- bandhurassakkhi 5- bhejjati,
Ko me putte kulāvakaṃ mañca sotthiṃ karissati.
 
[PTS Page 431] [\q 431/]
1158. Sabbā parikkhatā pheggu yāva tassā gati ahu,
Khiṇabhakkho mahārāja sāre na ramati ghuṇo.
 
[PTS Page 432] [\q 432/]
1159. Sā nutāhaṃ ito gantvā rañño muttā nivesanā,
Antānaṃ ramayissāmi dumasākhāniketiti.
 
1160. So nunāhaṃ ito gantvā rañño mutto nivasanā,
Aggo dakāni pivissāmi 6- yuthassa purato vajaṃ.
 
1161. Taṃ maṃ kāmehi sampannaṃ rattaṃ kāmesu mucchitaṃ
Ānayi harato 7- luddo bāhiko haddamatthu te
 
[PTS Page 433 [\q 433/] 1162.] Andhakāratimisāyaṃ tuṅge uparipabbate,
Sā maṃ saṇhena mudunā mā pādaṃ khaṇiyasmati.
 
[PTS Page 434] [\q 434/]
1163. Asaṃsayaṃ jātikhayantadassi
Na gabbhaseyyaṃ punarāvajissaṃ,
Ayaṃ hi me antimā gabbhaseyyā
Khiṇo me saṃsāro punabbhavāyā'ti.
2. Aṭṭhasaddajātakaṃ.
 
1. Mahodakaṃ - machasaṃ syā 2. Hiṅgena - machasaṃ, syā 3. Okkanataṃ na jahāmase - machasaṃ 4. Asilissa - machasaṃ
5. Kandharassakkhi hindati - machasaṃ 6. Pisasāmi - machasaṃ 7. Vanato - machasaṃ
 
[PTS Page 437] [\q 437/]
[BJT Page 306] [\x 306/]
1164. Idaṃ suvaṇṇakāyuraṃ muttā veḷuriyā bahu, sabbaṃ harassu bhaddatte mañca dāsiti sāvaya.
 
1165. Oropayasu kalyāṇi mā 1- bahuṃ paridevasi,
Na cāhaṃ abhijānāmi ahanatvā 2- dhanamāhataṃ.
 
1166. Yato sarāmi attānaṃ yato pattosmi viññutaṃ,
Na cāhaṃ 3- abhijānāmi aññaṃ piyataraṃ tayā.
 
1167. Ehi taṃ upaguhissaṃ 4- karissañca padakkhiṇaṃ,
Na hi dāni putā atthi mama tuyhañca saṅgamo.
 
[PTS Page 438] [\q 438/]
1168. Na hi sabbesu ṭhānesu puriso hoti paṇḍito,
Itthipi paṇḍitā hoti tattha tattha vivakkhaṇā.
 
1169. Na hi sabbesu ṭhānesu puriso hoti paṇḍito,
Itthipi paṇḍitā hoti lahumatthavicintikā.
 
1170. Lahuñca vata khippañca nikaṭṭhe samacetayi,
Migaṃ puṇṇāya tenevaṃ sulasā sattukaṃ vadhi.
 
1171. Yodha uppatiṃ atthaṃ na khippamanukhujjhati,
So haññati mandamati corova girigabbhare.
 
1172. Yo ca uppatitaṃ atthaṃ khippameva nibodhati,
Muccate 5- sattu sambādhā sulasā sattukāmivāti.
3. Sulasājātakaṃ.
 
[PTS Page 441] [\q 441/]
1173. Bhusa kiṃ kuddhoti avekkhiyāna
Na tāvadaṇḍaṃ paṇayeyya issaro,
Aṭṭhānaso appatirūpamattano 7-
Parassa dukkhāni bhusaṃ udiraye.
 
1. Bāḷhaṃ - machasaṃ 2. Ahanatvā - machasaṃ 3. Nevāhaṃ - machasaṃ
4. Upaguyhissaṃ - machasaṃ 5. Muñcate - machasaṃ 6. Bhusampi - machasaṃ 7. Appaṭi - machasaṃ, syā.
 
[BJT Page 308] [\x 308/]
1174. Yatova jāneyya pasādamattano
Atthaṃ niyuñjeyya parassa dukkataṃ, 1-
Tadāyamatthoti sayaṃ avekkhiya
Athassa daṇḍaṃ sadisaṃ nivesaye.
 
1175. Na cāpi jhāpeti paraṃ na attatanaṃ 2-
Amucchito yo nayate nayānayaṃ,
Yo daṇḍadhāro bhavatidha issaro
Samaṇṇagutto siriyā na dhaṃsati.
 
1176. Yo khattiyā se 3- anisammakārino
Paṇenti daṇḍaṃ sahasā pamucchitā, 4-
Avaṇṇasaṃyuttā 5- jahanti jīvitaṃ
Ito vimuttāpi ca yanti duggatiṃ
 
[PTS Page 442] [\q 442/]
 
1177. Dhamme ca ye ariyapavedite 6- ratā
Anuttarā te vacasā manasā kammanā ca, 7-
Te santisoraccasamādhisaṇṭhitā
Vajanti lokaṃ dubhayaṃ tathāvidhā.
 
1178. Rājāhamasmi narapamadāna 8- missaro
Sacepi kujjhāmi ṭhapemi attanaṃ, 9-
Nisedhayanto janataṃ tathāvidhaṃ
Paṇemi daṇḍaṃ anukampa yoniso.
 
[PTS Page 443] [\q 443/]
1179. Siri calakkhi ca 10- tameva khattiya
Janādhipa mā vijahi kudācanaṃ,
Akkodhano niccapasannacitto
Anigho 11- tuvaṃ vasassatāni pālaya.
 
1180. Guṇehi etehi upeta khattiya
Ṭhitamariyavatti suvaco akodhano,
Sukhī anuppiḷa 12- pasāsa mediniṃ
Ito vimuttopi ca yāhi suggatiṃ.
 
1. Dukkaṭaṃ - machasaṃ syā 2. Parampi attānaṃ - machasaṃ 3. Khatatiyā - machasaṃ 4. Mucchitā - machasaṃ 5. Avaṇanayutatāca - machasaṃ 6. Ariyapapavedite - machasaṃ, syā 7. Kammunā - machasaṃ, syā 8. Pamudāṇaṃ - machasaṃ, syā 9. Attānaṃ - machasaṃ 10. Siriñcalakkhiñca - machasaṃ 11. Anigeghā - machasaṃ 12. Anuppiḷaṃ sabha - syā machasaṃ
 
[BJT Page 310] [\x 310/]
1181. Evaṃ sunitena subhāsitena
Dhammena ñāyena upāyaso nayaṃ,
Nibbāpaye saṃkhuhitaṃ mahājanaṃ.
Mahāva megho salilena medininti.
4. Sumaṅgalajatakaṃ.
 
[PTS Page 447] [\q 447/]
1182. Aṅgārajātā paṭhavi kukkulānugatā mahī,
Atha gāyasi vattāni na taṃ tapati ātapo.
 
1183. Uddhaṃ tapati ādicco adho tapati vālukā, 1-
Utha gāyasi vattāni na taṃ tapati ātapo.
1184. Na maṃ tapati ātāpo ātappā 2- tapayanti maṃ.
Atthā hi vividhā rāja te tapanti ātapo.
 
[PTS Page 450] [\q 450/]
 
1185. Addasaṃ kāma te mulaṃ saṅkappā kāma jāyasi,
Na taṃ saṅkappayissāmi evaṃ kāma na hohisi 3-
 
1186. Appāpi kāmā na alaṃ bahuhipi na tappati, ahahā bālalapanā 4- paṭivijjhetha jaggato.
 
1187. Appassa kammassa phalaṃ mama yidaṃ
Udayo ajjhagamā 5- mahattapattaṃ,
Suladdhalābhā vata māṇavassa
Yo pabbaji kāmarāgaṃ pahāya.
 
[PTS Page 452] [\q 452/]
1188. Tapasā pajahanti pāpakammaṃ
Tapasā nahāpitakumbhakārabhāvaṃ,
Tapasā abhibhuyya gaṅgamāla
Nāmenālapasajja brahmadattaṃ.
 
1. Vāḷukā - machasaṃ 2. Ātapā - machasaṃ 3. Hehisi - machasaṃ syā
4. Ahāhābālalāpanā - machasaṃ ahobālānalapanā - syā asātābālalāpanā - machasaṃ 5. Ajjhāgamā - machasaṃ
 
[PTS Page 453] [\q 453/]
[BJT Page 312] [\x 312/]
1189. Sandiṭṭhikameva 1- passatha
Khanti soraccassa ayaṃ vipāko,
Yo sabbajanassa vandito
Taṃ vandāma sarājikā samaccā.
 
1190. Mā kiñci avacuttha 2- gaṅgamālaṃ
Muniṃ 3- monapathesu sikkhamānaṃ,
Eso hi atari aṇṇavaṃ
Yaṃ taritvā vicaranti vitasokā'ti.
5. Gaṅgamālajātakaṃ.
 
[PTS Page 456] [\q 456/]
1191. Dhammo have hato hanti nāhato hanti kiñcanaṃ,
Tasmā hi dhammaṃ na hane mā 4- taṃ dhammo hato hati.
 
[PTS Page 457] [\q 457/]
1192. Alikaṃ bhāsamānassa apakkamanti devatā,
Putikañca mukhaṃ vāti sakaṭṭhānā ca dhaṃsati.
Yo jānaṃ pucchito pañhaṃ aññathā naṃ viyākare.
 
1193. Sace hi saccaṃ bhaṇasi hohi rāja yathā pure,
Musā ce bhāsase rāja bhumiyaṃ tiṭṭha cetiya.
 
[PTS Page 458] [\q 458/]
1194. Akāle vassati tassa kāle tassa na vassati,
Yo jānaṃ pucchito pañcaṃ aññathā naṃ viyākare.
 
1195. Sace hi saccaṃ bhaṇasi hohi rāja yathā pure,
Musā ce bhāsase rāja bhumiyaṃ pavisa cetiya.
 
1196. Jivhā tassa dvidhā hoti uragasseva disampati,
Yo jānaṃ pucchito pañhaṃ aññathā naṃ viyākare.
 
1197. Sace hi saccaṃ bhaṇasi hohi rāja yathā pure,
Musā ce bhāsase rāja bhiyyo pavisa cetiya.
 
[PTS Page 459] [\q 459/]
1198. Jivhā tassa na bhavati macchasseva disampati,
Yo jānaṃ pucchito pañhaṃ aññathā naṃ viyākare.
 
1. Amma passatha - machasaṃ 2. Vuttha - machasaṃ 3. Muninaṃ - machasaṃ, syā 4. Tvaṃ - machasaṃ
 
[BJT Page 314. [\x 314/] ]
1199. Sace hi saccaṃ bhaṇasi hohi rāja yathāpure,
Musā ce bhāsase rāja bhiyyo pavisa cetiya.
 
1200. Thiyova 1- tassa jāyanti na pumā jāyare kule,
Yo jānaṃ pucchito pañhaṃ aññathā naṃ viyākare.
1201. Sace hi saccaṃ bhaṇasi hohi rāja yathāpure,
Musā ce bhāsase rāja bhiyyo pavisa cetiya.
 
1202. Puttā tassa na bhavanti pakkamanti disodisaṃ,
Yo jānaṃ pucchito pañhaṃ aññathā naṃ viyākare.
 
1203. Sacehi saccaṃ bhaṇasi hohi rāja yathāpure,
Musā ce bhāsase rāja bhiyyo pavisa cetiya.
 
[PTS Page 461] [\q 461/]
1204. Sarājā isinā satto 2- antalikkhe 3- caro pure,
Pāvekkhi paṭhaviṃ cecco 4- hinatto attapariyāyaṃ.
 
1205. Tasmāhi chandāgamanaṃ nappasaṃsanti paṇḍitā,
Aduṭṭhacitto bhāseyya giraṃ saccupasaṃhita'nti.
6. Cetiyajātakaṃ.
 
[PTS Page 464] [\q 464/]
1206. Yo indriyānaṃ kāmena vasā nārada gacchati,
So pariccajujuho loke jivantova visusasti.
 
1207. Sukhassānantaraṃ dukkhaṃ dukkhassānantaraṃ sukhaṃ,
Sosi 5- patto sukhā dukkhaṃ pāṭikaṅkha varaṃ sukhaṃ.
 
[PTS Page 465] [\q 465/]
1208. Kicchakāle kicchisaho yo kicchaṃ nānuvattati.
Sa kicchantaṃ sukhaṃ dhīro yogaṃ samadhigacchati.
 
[PTS Page 466] [\q 466/]
1209. Naheva kāmāna kāmā nātatthāna natthakāraṇā,
Na 6- katañca niraṅkatvā dhammā cavitumarahasi.
 
1. Thiyo tassa pajāyanti - vi machasaṃ 2. Patto - syā patto - machasaṃ
3. Antalikkhavaro - machasaṃ 4. Jacco - machasaṃ
5. Sopi patto sukha dukkhaṃ - syā sopi patto sukhaṃ dukkhaṃ, sopi patto sukhā dukkha - machasaṃ 6. Nakañca niraṅkatvā - nārada.
 
[BJT Page 316] [\x 316/]
1210. Dukkhaṃ gahapati sādhura1 saṃvibhajjañca bhojanaṃ,
Abhāso atthalābhesu atthabyāpatti abyatho3.
 
1211. Ettāva tesaṃ4 paṇḍiccaṃ asito devalo bravi,
Nayito5 kiñci pāpiyo indriyānaṃ vasaṃ vaje.
[PTS Page 468] [\q 468/]
1212. Amittānaṃva hatthatthaṃ siva pappoti māmiva,
Kammaṃ vijjañca dakkheyyaṃ vivāhaṃ sīlamaddavaṃ.
1213. Ete ca yase hāpetvā nibbatto6 sehi kammehi,
Sohaṃ sahassa jinova abandhu aparāyaṇo.
Ariyadhammā atikkanto7 yathā peto tathevahaṃ.
 
1214. Sukhakāme dukkhāpetvā āpannosmi padaṃ imaṃ,
So sukhaṃ nādhigacchāmi cito bhānumatāmivā8ti.
 
7. Indirayajātakaṃ.
 
[PTS Page 471] [\q 471/]
1215. Ādittasmiṃ agārasmiṃ yaṃ nīharati bhājanaṃ,
Taṃ tassa hoti atthāya no ca yaṃ tattha ḍayhati.
 
1216. Evamādipito loko jarāya maraṇena ca,
Nīharetheva dānena dinnaṃ hoti sunīhataṃ
 
[PTS Page 472] [\q 472/]
1217. Yo dhammaladdhassa dadāti dānaṃ
Uṭṭhānaviriyādhigatassa jantuno9,
Atikkamma so vetaraṇiṃ yamassa
Dibbāni ṭhānāni upeti macco.
 
1218. Dānañca yuddhañca samānamāhu
Appāpi santā bahuke jinanti,
Appampi ce saddahāno dadāti
Teneva so hoti sukhī parattha.
 
-------------
1. Dakkhaṃ gahapati - sādhu - machasaṃ.
2. Saṃvibhajañca - machasaṃ.
3. Avyatho - machasaṃ.
4. Chatatāva tetaṃ - machasaṃ.
5. Natthi tā - nassito - machasaṃ.
6. Nippatto - machasaṃ.
7. Apakkanto - machasaṃ.
8. Ṭhīto bhānumatā miva - machasaṃ.
9. Jantu - machasaṃ.
 
[BJT Page: 318 [\x 318/] ]
1219. Viceyyadānaṃ sugatappasatthaṃ1
Ye dakkhiṇeyyā idha jīvaloke
Etesu dinnāni mahappalāni
Bījāni vuttāni yathā sukhette.
 
1220. Yo pāṇabhūtāni aheṭhayaṃ caraṃ
Parūpavādā na karoti pāpaṃ,
Hīruṃ pasaṃsanti na hi tattha sūraṃ
Bhayā hi santo na karonti2 pāpaṃ.
 
1221. Hīnena brahmacariyena khattiyaṃ upapajjati,
Majjhimena ca devattaṃ uttamena visujjhati
 
[PTS Page 473] [\q 473/]
1222. Addhāhi dānaṃ bahudhā pasatthaṃ3
Dānā ca kho dhammapadaṃ ca seyyo,
Pubbevahi pubbatare ca santo
Nibbānamevajjhagamuṃ sapaññāti.
 
8. Ādittajātakaṃ.
 
[PTS Page 477] [\q 477/]
1223. Gaṅgā kumudinī santā saṅkhavaṇṇā ca kokilā,
Jambu tālaphalaṃ dajjā atha nūna tadā siyā.
 
1224. Yadā kacchapalomānaṃ pāvāro tividho siyā,
Hemantikaṃ pāpuraṇaṃ atha nūna tadā siyā.
 
1225. Yadā makasadāṭhānaṃ aṭṭālo sukato siyā,
Saggassā rohaṇatthā atha nūna tadā siyā.
 
1227. Yadā sisseṇimāruyha candaṃ khādeyyuṃ mūsikā,
Rāhuñca paripāteyyuṃ atha nūna tadā siyā.
 
---------------
1. Sugatappasaṭṭhaṃ-machasaṃ.
2. Na karoti-machasaṃ.
3. Pasaṭṭhaṃ-machasaṃ.
 
[BJT Page: 320 [\x 320/] ]
1228. Yadā surāghaṭaṃ pītvā makkhīkā gaṇacārinī,
Aṅgāre vāsaṃ kappeyyuṃ atha nūna tadā siyā.
 
1229. Yadā bīmboṭṭhasampanno gadrabhā sumukho siyā,
Kusalo naccagītassa atha nūna tadā siyā.
 
1230. Yadā kākā ulūkā1 ca mantayeyyuṃ rahogatā,
Aññamaññaṃ pihayeyyuṃ2 atha nūna tadā siyā.
 
[PTS Page 478] [\q 478/]
1231. Yadā pulasa pattānaṃ3 chattaṃ thīrataraṃ siyā,
Vassassa paṭighātāya atha nūna tadā siyā.
 
1232. Yadā kuthaṅko4 sakuṇo pabbataṃ gandhamādanaṃ,
Tuṇḍenādāya gaccheyya atha nūna tadā siyā.
 
1233. Yadā sāmuddikaṃ nāvaṃ sayantaṃ savaṭākataraṃ5.
Ceṭo ādāya gaccheyya atha nūna tadā siyāti.
 
9. Aṭṭhānajātakaṃ.
 
[PTS Page 480] [\q 480/]
1234. Khamanīyaṃ yāpanīyaṃ kacci mātula te sukhaṃ,
Sukhaṃ te ammā avaca sukhakāmā hi te mayaṃ.
 
1235.Naṅguṭṭhaṃ me avakkamma6 heṭhayitvāna7 phaḷike,
Sājja mātulavādena muñcitabbā nu maññasi.
 
1236. Puratthā nisinnosi ahaṃ taṃ8 mukhamāgatā,
Pacchito tuyha naṅguṭṭhaṃ kathaṃ khohaṃ avakkamiṃ9.
 
[PTS Page 481] [\q 481/]
1237. Yāvatā caturo dīpā sasamuddā sapabbatā,
Tāvatā mayha naṅguṭṭhaṃ kathaṃ kho tvaṃ vivajjayi.
 
----------------
1. Uluṅkā-machasaṃ.
2. Vihareyyu-machasaṃ.
3. Palāsamulāla-machasaṃ.Syā.
4. Kulako-machasaṃ.Kurāro syā.
5. Sapaṭākāraṃ-machasaṃ.
6. Apakkamma-machasaṃ.Syā.
7. Poṭhayitvāna-machasaṃ.
8. Te-machasaṃ.
9. Apakkami-machasaṃ avakkami-syā.
 
[BJT Page: 322 [\x 322/] ]
1238. Pubbevametaṃ akkhaṃsu1 mātāpitā ca bhātaro,
Dīghaṃ duṭṭhassa naṅguṭṭhaṃ samhi2 vehāsayāgatā.3
 
1239. Tañca disvāna āyantiṃ antalikkhasmiṃ phaḷike4,
Migasaṅgho palāyittha bhakkho me nāsito tayā.
 
1240. Icceva vilapantiyā eḷikiyā ruhaṃghaso,
Galakaṃ anvāvamaddi natthi duṭṭhe subhāsitaṃ.
 
1241. Neva duṭṭhe nayo atthi na dhammo na subhāsitaṃ,
Nikkamaṃ duṭṭhe yujjetha5 so ca sabhi na rajjatīti.
 
10. Dīpijātakaṃ.
Kaccānivaggā paiṭhamo.
 
Tassuddānaṃ:
Parisuddhāmanāvilāvatthadharā
Bakarājassa kāyuraṃ daṇṭhāvaro,
Athaaṅgāracetiyadevilina
Atha ādittagaṅkādaseḷakināti.
 
Aṭṭhakanipātaṃ niṭṭhitaṃ.
 
-------------------
1. Makkhīsu-machasaṃ.
2. Sāmha-machasaṃ.Syā.
3. Vebhāsayaṃ-machasaṃ.
4. Eḷakī-machasaṃ.Eḷigī-syā.
5. Yujetha-machasaṃ.Syā.
 
[PTS Page 483] [\q 483/]
[BJT Page: 324 [\x 324/] ]
 
9. Navaka nipāta
 
[PTS Page 484] [\q 484/]
1242. Parisaṅkupatho nāma gijjhapantho sanantano,
Tatrāsi mātāpitaro gijjho posesi jiṇṇake.
 
1243. Tesaṃ ajagaraṃ medaṃ accahāsi pahūtaso1,
Pitā ca puttaṃ avaca jānaṃ uccaṃ2papātinaṃ
Supattaṃ pakkha3sampannaṃ tejassiṃ4 duragāminaṃ.
 
1244. Pariplavantaṃ5 paṭhaviṃ yacā tāta vijānahi6,
Sāgarena parikkhittaṃ cakkaṃva parimaṇḍalaṃ.
Tato tāta nivattassu māssu phatto paraṃ gamī.
 
1245. Uddhaṃ pattosa7 vegena balī pakkhī dijuttamo,
Olokayanto vakkaṅgo pabbatāni vanāni ca.
 
1246. Addasā8 paṭhaviṃ gijjho yathā sāsi9 pitussutaṃ,10
Sāgarena parikkhittaṃ cakkaṃva parimaṇḍalaṃ.
 
1247. Tañca so samatikkamma parameva pavattatha,
Tañca vātasikhā tikkhā accahāsi baliṃ dījaṃ.
 
1248. Nāsakkhātigato poso punareva11 nivattituṃ,
Dijo vyasanamāpādi verambānaṃ vasaṃ gato.
 
[PTS Page 485] [\q 485/]
1249. Tassa puttā ca dārā ca ye caññe anujīvino,
Sabbe vyasanamāpāduṃ anovādakare dije.
 
1250. Evampi idha vaddhānaṃ12 yo vākyaṃ nāvabujjhati,
Atīsīmacaro ditto gijjhovātītasāsano
Sa ce13 vyasanaṃ pappoti14 akatvā vuddhasāsananti.
 
1. Gijjhajātakaṃ.
 
-------------------
1. Bahudhāso-machasaṃ.Bahūtaso-syā.Bahuttato-sīmu.
2. Uccā-sīmu.
3. Thāma-machasaṃ.
4. Tejasiṃ-machasaṃ.Syā.
5. Paripālavitaṃ-machasaṃ.
6. Vijānāhi-machasaṃ.
7. Upadattosi-machasaṃ.
8. Addassa-machasaṃ. Addasa-syā.
9. Yathāvāsi-machasaṃ.
10. Pitusakā-machasaṃ.
11. Punadeva-machasaṃ.
12. Vuḍḍhānaṃ-machasaṃ.Syā.
13. Sabbe-machasaṃ.Syā.
14. Papponti-machasaṃ.Syā.
 
[PTS Page 488] [\q 488/]
[BJT Page: 326 [\x 326/] ]
 
1251. Puthusaddo samajano na bālo koci maññatha,
Saṅghasmiṃ bhijjamānasmiṃ nāññaṃ bhiyyo amaññaru.
 
1252. Parimuṭṭhā paṇḍitabhāsā vācā gocarabhāṇino,
Yāvicchanti mukhāyāmaṃ yena nītā na tā vidū.
 
1253. Akkocchi maṃ avadhi maṃ ajini maṃ abhāsi me,
Ye taṃ upanayhanti1 veraṃ tesaṃ na sammati.
1254. Akkocchi maṃ avadhi maṃ ajini maṃ abhāsi me,
Ye taṃ na upanayhanti1 veraṃ tesūpasammati.
 
1255. Nahi verena verāni sammantīdha kudācanaṃ.
Averena ca sammanti esadhammo sanantano.
 
1256. Pare ca na vijānanti mayamettha yamāmase,
Ye ca tattha vijānanti tato tato sammanti medhagā.
 
1257. Aṭṭhicchinnā pāṇahārā gavāssa dhanahārino,
Raṭṭhaṃ vilumpamānānaṃ tesampi hoti saṅgati
Tasmā tumhāka no siyā.
 
1258. Sace labhetha nipakaṃ sahāyaṃ saddhi caraṃ sādhu vihāri dhīraṃ,
Abhibhuyya sabbāni parissayāni
Careyya tenattamano satīmā.
 
1259. No ce labhetha nipakaṃ sahāyaṃ
Saddhi caraṃ sādhu vihāri dhīraṃ,
Rājāva raṭṭhaṃ vijitaṃ pahāya
Eko care mātaṅgaraññeva nāgo.
 
1260. Ekassa carītaṃ seyyo
Natthi bāle sahāyatā,
Eko care nava pāpāni kayirā
Appossukko mātaṅgaraññeva nāgoti.
 
2. Kosambajātakaṃ.
 
-------------
1. Yeca taṃ nūpanayhanti-machasaṃ.Syā.
 
[PTS Page 491] [\q 491/]
[BJT Page: 328 [\x 328/] ]
 
1261. Dumo yadā hoti phalūpapanno
Bhuñjanti taṃ vihagā1 sampatantā,
Khīṇanti ñatvāna dumaṃ phalaccaye
Disodisaṃ yanti tato vihaṅgamā.
 
[PTS Page 492] [\q 492/]
1262. Cara cārikaṃ lohitatuṇḍa māvari
Kiṃ tvaṃ suva sukkhadumamhi jhāyasi,
Tadiṅgha maṃ brūhi2 vasantasanniha
Kasmā suva sukkhadumaṃ na riñcasi.
 
1263. Ye ce sakhīna sakhāro bhavanti
Pāṇaccaye3 sukadukkhesu haṃsa,
Khīṇaṃ akhīṇanti na taṃ jahanti,
Santo sataṃ dhammamanussarantā.
 
1264. Sohaṃ sataṃ aññatarosmi haṃsa ñātī ca me hoti sakhā ca rukkho,
Taṃ nussahe jīvikattho pahātuṃ
Khīṇanti ñatvāna nahesadhammo.
 
[PTS Page 493] [\q 493/]
1265. Sādhu sakkhikataṃ hoti metti4 saṃsati santhavo,
Sace taṃ dhammaṃ rocesi pāsaṃsosi vijānataṃ.
 
1266. So te suva varaṃ dammī pattavāna vihaṅgama,
Varaṃ varassu vakkaṅga yaṃ kiñci manasicchasi.
 
1267. Varañca me haṃsa bhavaṃ dadeyya
Ayaṃ5 hi rukkho punarāyuṃ labhetha,
So sākhavā elimā saṃvirūḷho
Madhutthiko tiṭṭhatu sobhamāno.
 
1268. Taṃ passa samma elimaṃ uḷāraṃ
Sahāva te hotu udumbarena,
So sākhavā elimā saṃvirūḷho
Madhutthiko tiṭṭhatu sobhamāno.
 
--------------
1. Vihaṅgamā-machasaṃ.Syā.
2. Tadiṅghabrūhi-machasaṃ.Syā.
3. Pāṇaṃ vaje-machasaṃ.
4. Mitta-machasaṃ.
5. Ayañca rukkho-machasaṃ.
 
[PTS Page 494] [\q 494/]
[BJT Page: 330 [\x 330/] ]
1269. Evaṃ sakka sukhī hohi saha sabbehi ñātihi,
Yathāhamajja sukhīto disvāna elitaṃ dumaṃ.
 
1270. Suvassa ca varaṃ datvā katvāna saphalaṃ dumaṃ,
Pakkāmi sahabhariyāya devānaṃ nandanaṃ vana'nti.
 
3. Mahāsukajākataṃ.
 
[PTS Page 495] [\q 495/]
1271. Santi rukkhā haritapattā dumā nekaphalā bahu,
Kasmā nu sakkhe koḷāpe sukassa nirato mano.
 
1272. Phalassa upabhuñjimhā nekavassagaṇe bahu,
Aphalampi viditvāna sāva metti yathāpure.
 
1273. Sukkhañca rukkhaṃ koḷāpaṃ opattamaphalaṃ dumaṃ,
Ohāya sakuṇā yanti kiṃ dosaṃ passaye dija1
 
1274. Ye phalatthā samhajanti aphaloti jahanti naṃ,
Attaṭṭha2paññā dummedhā te honti pakkhapātino.
 
1275. Sādhu sakkhi kataṃ hoti metti saṃsati santhavo,
Sace taṃ dhammaṃ rocesi pāsasosi vijānataṃ.
 
1276. Sote suva varaṃ dammi pattayāna vihaṅgama,
Varaṃ varassu vakkaṅga yaṃkiñci manasicchasi.
 
1277. Api nāma naṃ puna passe3 sapatta saphalaṃ dumaṃ,
Daḷiddova nidhi laddhā nandeyyāhaṃ punappunaṃ.
 
1278. Tato amatamādāya abhisiñci mahīruhaṃ,
Tassa sākhā virūhiṃsu4 sītacchāyā manoramā.
 
--------------
1. Dijā-machasaṃ.
2. Attattha-machasaṃ.
3. Passemu-a. Passeyyuṃ-machasaṃ.
4. Viruḷhassa-machasaṃ.
 
[BJT Page: 332 [\x 332/] ]
 
1279. Evaṃ sakka sukhī hohi saha sabbehi ñātīhi,
Yathāhamajja sukhito disvāna saphalaṃ dumaṃ.
 
1280. Suvassa ca caraṃ datvā katvāna saphalaṃ dumaṃ,
Pakkāmi saha bhariyāya devānaṃ nandanaṃ vana'nti.
 
4. Cullasukajātakaṃ.
 
[PTS Page 498] [\q 498/]
1281. Sutaṃ metaṃ mahābrahme kāme bhuñjati bhārito1,
Kaccetaṃ vacanaṃ tucchaṃ kacci suddho iriyyasi.
 
[PTS Page 499] [\q 499/]
1282. Evametaṃ mahārāja yathā te vacanaṃ sutaṃ,
Kummagge2 paṭipannosmi mohaneyyesu mucchito.
 
1283. Ādu3 paññā kimatthiyā nipuṇā sādhu cintanī4,
Yāya uppatitaṃ rāgaṃ kiṃ mano na vinodaye.
 
1284. Cattāro me mahārāja loke atibalā bhusā,
Rāgo doso mado moho yattha paññā na gādhatī.
 
[PTS Page 500] [\q 500/]
1285. Arahaṃ5 sīlasampanno suddho carati hārito, medhāvī paṇḍito ceva iti no sammato bhavaṃ
 
1286. Medhāvinampi hiṃsanti isiṃ dhammaguṇe rataṃ,
Vitakkā pāpakā rāja subhā rāgūpasaṃhitā.
 
1287. Uppannāyaṃ sarīrajo
Rāgo vaṇṇavidusano tavaṃ,
Taṃ pajaha6 bhaddamatthu7 te
Bahunnāsi8 medhāvīsammato.
 
1288. Te andhakaraṇe kāme bahudukkhe mahāvise,
Tesaṃ mūlaṃ gavesissaṃ checchaṃ rāgaṃ sabandhanaṃ.
 
[PTS Page 501] [\q 501/]
1289. Idaṃ vatvāna hārito isi saccaparakkamo,
Kāmarāgaṃ virājetvā brahmalokūpago ahūti.
 
5. Hāritajātakaṃ.
 
---------------
1. Harito-machasaṃ.
2. Kumaggaṃ-machasaṃ.
3. Sādhu-machasaṃ.
4. Cittikiṃ-machasaṃ.Syā.
5. Garahā-machasā.
6. Pajahatha-machasaṃ.
7. Namatthu-syā.
8. Bahunāpi-syā.Bahunāsi-machasaṃ
 
[BJT Page: 334 [\x 334/] ]
[PTS Page 507] [\q 507/]
1290. Bahussutaṃ cittakathiṃ1 gaṅgā vahati pāṭalaṃ2,
Vuyhamānaka3 bhaddante ekaṃ me dehi4 gāthakaṃ.
 
[PTS Page 508] [\q 508/]
1291. Yena siñcanti dukkhitaṃ yena siñcanti āturaṃ,
Tassa majjhe marissāmi jātaṃ saraṇato bhayaṃ.
 
1292. Yattha bījāni rūhanti sattā yattha patiṭṭhitā,
Sā me sīsaṃ nipīḷeti jātaṃ saraṇato bhayaṃ.
 
[PTS Page 509] [\q 509/]
1293. Yena bhattāni paccanti sītaṃ yena vihaññati,
So maṃ ḍahati5 gattāni jātaṃ saraṇato bhayaṃ.
 
1294. Yena bhuttena yāpenti puthu brāhmaṇakhattiyā,
So maṃ bhutto viyāpādi6 jātaṃ saraṇato bhayaṃ.
 
[PTS Page 510] [\q 510/]
1295. Gimhānaṃ pacchime māse vātamicchanti paṇḍitā,
So me bhañjati gattāni jātaṃ saraṇato bhayaṃ.
 
1296. Yaṃ nissitā jahati ruhaṃ vihaṅgamā soyaṃ7 aggiṃ pamuñcati,
Disā bhajatha vakkaṅgā jātaṃ saraṇato bhayaṃ.
 
[PTS Page 512] [\q 512/]
1297. Yamānayiṃ8 somanassaṃ māliniṃ vandanussadaṃ,
Sā maṃ gharā nīharati9 jātaṃ saraṇato bhayaṃ.
 
[PTS Page 513] [\q 513/]
1298. Yena jātena nandissaṃ yassa ca bhavamicchisaṃ,
So maṃ gharā nicchuhati jātaṃ saraṇato bhayaṃ.
 
1299. Suṇantu me jānapadā10 negamā ca samāgatā,
Yatodakaṃ11 tadādittaṃ yato khemaṃ tato bhayaṃ.
 
1300. Rājā vilumpato raṭṭhaṃ brāhmaṇo ca purohito,
Attaguttā viharatha jātaṃ saraṇato bhayanti.
 
6. Padamāṇavakajātakaṃ.
 
-------------------
1. Cittakathaṃ-machasaṃ,syā
2. Pāṭiliṃ-machasaṃ,syā. 3. Vuyhamānataṃ-machasaṃ.
4. Gāhi-machasaṃ.
5. Ḍayhati-machasaṃ.
6. Vyāpādi-machasaṃ.
7. Svāyaṃ-machasaṃ.
8. Yamānayi-machasaṃ.
9. Nicchuhati-machasaṃ.
10.Janappadā-machasaṃ.
11.Yathodakaṃ-machasaṃ,yadodakaṃ vi.
 
[BJT Page 336] [\x 336/]
[PTS Page 515] [\q 515/]
1301. Assa inda samo rāja accantaṃ ajarāmaro,
Sace taṃ yaññaṃ yājeyya 1- isiṃ lomasakassapaṃ.
 
[PTS Page 516] [\q 516/]
1302. Sasamuddapariyāyaṃ mahiṃ sāgarakuṇḍalaṃ,
Na icche saha nindāya evaṃ sayha vijānahi.
 
1303. Dhiratthu taṃ yasalāṃ dhanalābhaṃ ca brāhmaṇa,
Yā vutti vinipātena adhammacaraṇena vā.
 
1304. Api ce pattamādāya anāgāro paribbaje,
Sā eva jivikā seyyo yā cādhammena phasanā.
 
1305. A pi ce pattamādāya anāgāro paribbaje,
Aññaṃ abhiṃsayaṃ loke api rajjena taṃ varaṃ
 
[PTS Page 518] [\q 518/]
1306. Balaṃ 2- cando balaṃ suriyo balaṃ samaṇabrāhmaṇo,
Balaṃ velā samuddassa balātibalamitthiyo.
 
1307. Yathā uggatapaṃ santaṃ isiṃ lomasakassapaṃ,
Pitu atthā candavati vājapeyyaṃ ayājayi 3-
 
[PTS Page 519] [\q 519/]
1308. Taṃ lobhā pakataṃ kammaṃ kaṭukaṃ kāmahetukaṃ,
Tassa mulaṃ gavesissaṃ checchaṃ rāgaṃ sabandhanaṃ.
 
1309. Dhiratthu kāme sukhahupi loke
Tapova seyyo kāmaguṇehi rāja,
Tapo karissāmi pahāya kāme
Taveva raṭṭhaṃ candavati ca hotuti.
7. Lomasakassapajātakaṃ.
 
[PTS Page 520] [\q 520/]
1310. Kāsāyavatthe sakuṇe vadāmi
Duve duve nandimane 4- carante,
Kaṃ aṇḍajaṃ aṇḍajā 5- mānusesu
Jātiṃ pasajasanti tadiṅgha brūtha.
 
1. Yajeyya - machasaṃ 2. Bālā - machasaṃ 3. Ayājasi - machasaṃ
4. Nandamane - machasaṃ, syā 5. Aṇḍaja - machasaṃ, syā
 
[BJT Page 338] [\x 338/]
[PTS Page 521] [\q 521/]
1311. Ambhe manussesu manussahiṃsa
Anubbake cakkavāke vadanti,
Kalyāṇabhāvambha dijesu sammatā
Abhitarūpā vicarāma aṇṇave.
 
1312. Kiṃ aṇṇave kāni phalāni bhuñeja
Maṃsaṃ kuto khādatha cakkavākā,
Kiṃ bhojanaṃ bhuñjatha vo anomā
Balañca vaṇṇo ca anapparūpo.
 
[PTS Page 522] [\q 522/]
1313. Na aṇṇave panti phalāni dhaṅka
Maṃsaṃ kuto khādituṃ cakkavāke,
Sevālabhakkhambha avāka 1- bhojanā
Na ghāsahetu pakaroma pāpaṃ. +
 
1314. Na me idaṃ ruccati cakkavāke
Asmiṃ bhave bhojanasantikāso,
Ahosi me pubbe tato me aññathā
Icceva me vimati ettha jātā.
 
1315. Ahampi maṃsāni phalāni bhuñeja
Antāni ca loṇiyateliyāni,
Rasaṃ manussesu labhāmi hottuṃ
Surova saṅgāma mukhambhi jetvā 2-
Na ca me tādiso vaṇṇo
Cakkavāka yathā tava.
 
[PTS Page 523] [\q 523/]
1316. Asuddhabhakkhosi khaṇānupāti
Kicchena te labbhati antapānaṃ,
Na tussasi rukkhaphalehi dhaṅka
Maṃsāni vā yāni susānamajjhe.
 
1317. Yo sāhasena adhigamma bhoge
Paribhuñajati dhaṅka khaṇānupāti,
Tato upakkosati naṃ sabhāvo
Upakkuṭṭho vaṇṇabalaṃ jahāti.
 
1318. Appampi ce nibbutiṃ bhuñjati yadi
Asāhasena aparūpaghāti
Balañca vaṇṇo ca tadasasa hoti
Na hi sabbo āhāramayena vaṇṇoti.
8. Cakkavākajātakaṃ.
 
+. Naghāsa hetupi kārāma pāpaṃ - syā machasaṃ maramma sihalapotthakesu disasti. 1. Apāka - machasaṃ 2. Surova saṅgāma mukhaṃ vijetvā - machasaṃ
 
[BJT Page 340] [\x 340/]
[PTS Page 524] [\q 524/]
1319. Sutikikkhaṃ araññambhi pantambhi 1- sayanāsane,
Ye ca gāme titakkhanti te uḷāratarā tayā.
 
[PTS Page 525] [\q 525/]
1320. Araññā gāmamāgamma kiṃ sīlaṃ kiṃ vataṃ ahaṃ,
Purisaṃ tāta seveyyaṃ tamme akkhāhi pucchito.
 
1321. Yo te 2- visassate 3- tāta vissāsañca khameyya te,
Sussusi ca titikkhi ca taṃ bhajehi ito gato.
 
1322. Yassa kāyena vācāya manasā nanthi dukkataṃ,
Urasiva patiṭṭhāya taṃ bhajehi ito gato
 
1323. Yo ca dhammena carati carantopi na maññati,
Visuddhakāriṃ sappaññaṃ taṃ bhajehi ito gato.
 
1324. Haḷiddirāgaṃ 40 kapicittaṃ purisaṃ rāgavirāginaṃ,
Tādisaṃ tāta mā sevi nimmanussampi ce siyā.
 
1325. Asi5- visaṃva kupitaṃ6- miḷhilittaṃ mahāpathaṃ,
Ārakā parivajjeti yāniva visamaṃ pathaṃ.
 
[PTS Page 526] [\q 526/]
1326. Anatthā tāta vaḍḍhanti bālaṃ accupasevato,
Māssu bālena saṅgañchi 7- amitteneva sabbadā.
 
1327. Taṃ tāhaṃ tāta yācāmi karassu vacanaṃ mama,
Māssu bālena saṅgañchi dukkho bālehi saṅgamoti.
9. Haḷiddirāgajātakaṃ.
 
1. Takatambhi - machasaṃ, syā 2. Taṃ - syā 3. Vissāsaye - machasaṃ
4. Haḷidda - syā 5. Āsi - machasaṃ 6. Kuppitaṃ - machasaṃ
7. Saṃgacchi - machasaṃ, syā.
 
[BJT Page 342] [\x 342/]
[PTS Page 528] [\q 528/]
1328. Kuto nu āgacchata bho tayo janā
Svāgataṃ ettha 1- nisidathāsane,
Kaccittha bhonto kusalaṃ anāmayaṃ
Cirassamabbhāgamanaṃ hi vo idha
 
[PTS Page 529] [\q 529/]
1329. Ahameva eko idha majjhapatto
Na cāpi me dutiyo koci vijjati,
Kimeva sandhāya te bhāsitaṃ ise
Kuto nu āgacchatha bho tayo janā.
 
1330. Tuvañca eko hariyā ca te piyā
Samuggapakkhittanikiṇṇamantare,
Sārakkhitā kucchigatāva te sadā
Vāyussa puttena sabhā tahiṃ ratā.
 
[PTS Page 530] [\q 530/]
1331. Saṃviggarūpo isinā viyākato 2-
So dānavo tattha samuggamuggili.
Addakkhi bhariyaṃ suci māladhāriniṃ 3-
Vāyussa 4- puttena sabhā tahiṃ rataṃ.
 
1332. Sudiṭṭharūpuggatapānuvattinā.
Hinā narā ye pamadāvasaṃgatā
Yathā have pāṇarivettha rakkhitā
Duṭṭhā mayi aññamabhippamodati.
 
1333. Divā ca ratto ca mayā upaṭṭhitā
Tapassinā jotirivā vane vasaṃ,
Sā dhammamokkamma adhammamācari
Akiriyarūpo 5- pamadāhi 6- santhavo.
 
1334. Sarīramajjhambhi ṭhitāni maññihaṃ 7-
Mayhaṃ ayanti asatiṃ asaññataṃ,
Sā dhammamokkamma adhammamācari
Atiriyarūpo pamadāhi santhāvo.
 
1335. Surakkhitaṃ meti kathannu vissase
Anekacittāsu nahettha rakkhaṇā,
Etā hi pātālapapātasantibhā
Etthappamatto vyasanaṃ nigacchati.
 
1. Svāgatā etha - machasaṃ, syā 2. Pabyākato - syā, vyākato - machasaṃ
3. Bhārinā machasaṃ bhariniṃ - syā 4. Harissa - machasaṃ
5. Akriya rūpo - machasaṃ syā 6. Pamudāhi - machasaṃ syā 7. Maññāhaṃ - machasaṃ
[BJT Page 344] [\x 344/]
1336. Tasmā hi te sukhino vitasokā
Ye mātugāmehi caranti nissaṭā,
Etaṃ sivaṃ uttama mābhipatthayaṃ 1-
Na mātugāmehi kareyya santhavanti.
10. Samuggajātakaṃ.
 
[PTS Page 534] [\q 534/]
1337. Na kho me ruccati āḷi putimaṃssa pekkhaṇā,
Etādisā saṅkhārasmā ārakā parivajjaye.
 
1338. Ummantikā ayaṃ veṇi vaṇṇeti patino sakhiṃ,
Pajjhāti paṭigacchantiṃ āgataṃ meḷamātaraṃ 2-
 
1339. Tvaṃ khosi samma ummatto dummedho avicakkhaṇo
Yo tvaṃ matālayaṃ katvā akālena vipekkhasi.
 
1340. Na akāle vipekkheyya kāle pekkheyya paṇḍito,
Putimaṃsova pajjhāti yo akāle vipekkhati.
 
[PTS Page 535] [\q 535/]
1341. Piyaṃ kho āḷi me hotu puṇṇapattaṃ dadāhi me,
Pati saṃjivito mayhaṃ eyyāsi piyapucchikā.
 
1342. Siyaṃ kho āḷi te hotu puṇṇapattaṃ dadāhi te,
Mahatā parivārena phassaṃ 3- kayirāhi 4- bhojanaṃ
 
1343. Kidiso 5- tuyhaṃ parivāro yesaṃ kāhāmi bhojanaṃ,
Kiṃnāmakā ca te sabbe taṃ me 6- akkhāhi pucchitā.
 
1344. Māliyo caturakkho ca piṅgalo atha jambuko,
Ediso mayhaṃ parivāro tesaṃ kayirāhi 7- bhojanaṃ.
 
[PTS Page 536] [\q 536/]
1345. Nikkhantāya agārasmā bhaṇḍakampi vinassati,
Ārogyaṃ āḷino vajjaṃ idheva vasa māgamāti.
11. Putimaṃsajātakaṃ.
 
[PTS Page 539] [\q 539/]
1346. Yo te puttake akhādi 8- dinnabhatto adusake
Tasmiṃ dāṭhaṃ nipātehi mā te muñcittha 9- jivato 10-
 
1347. Ākiṇṇaḷuddo puriso dhāticelaṃva makkhito,
Padesaṃ taṃ na passāmi yattha dāṭhaṃ 11- nipātaye.
 
1. Mabhipatthaya - machasaṃ 2. Meḷhaṃ - machasaṃ 3. Phasaṃ - simu
4. Kayirāsi - simu 5. Kiṃdiso - machasaṃ 6. Teme - simu
7. Kayirāsi - simu 8. Akkhādi - syā 9. Muccittha - simu
10. Jivaka - syā jiviko - machasaṃ 11. Dāṭhā - syā.
 
[BJT Page 346] [\x 346/]
1348. Akataññassa posassa niccaṃ vivaradassino,
Sabbaṃ ce paṭhaviṃ dajjā neva naṃ abhirādhaye.
 
[PTS Page 540] [\q 540/]
1349. Kinnu subāhu taramānarūpo
Pacchāgatosi saha māṇavena,
Kiṃ kiccamatthaṃ idhamatthi tuyhaṃ
Akkhāhi me pucchito etamatthaṃ
 
[PTS Page 541] [\q 541/]
1350. Yo te sakhā ddadaro sādhurūpo
Tassa vadhaṃ parisaṅkāmi ājja,
Purisassa kammāyatanāni sutvā
Nāhaṃ sukhiṃ daddaraṃ ajja maññe
 
1351. Kānissa kammāyatanāni assu
Purisassa vuttisamodānatāya
Kaṃ vā paṭiññaṃ purisassa sutvā
Parisaṅkasi daddaraṃ māṇavena.
 
1352. Ciṇṇā kaliṅgā caritā vaṇijjā 1-
Ventācaro saṅkupathopi ciṇṇo,
Naṭehi ciṇṇaṃ saha vākurehi 2-
Daṇḍena yuddhampi samajjamajjhe.
 
1353. Baddhākulikā mitamāḷhakena
Akkhā jitā 3- saṃyamo abbhatito, appahitaṃ pupphakaṃ aḍḍharattaṃ
Hatthā daḍḍhā piṇḍapaṭiggahena.
 
[PTS Page 542] [\q 542/]
1354. Tānissa kammāyanatāni assuṃ
Purissasa vuttisamodhānatāya,
Yathā ayaṃ dissati lomapiṇḍo
Gāvo hatā kiṃ pana daddarassāti.
12. Tittirajātakaṃ.
Gijjhavaggo paṭhamo.
Tassuddānaṃ:
Nidhisavhaya hārita pāṭaliko,
Ajarāmara dhaṃka titikkhakuto
Atha dvādasa pekkhana daddariti.
Navakanipātaṃ niṭṭhitaṃ.
 
1. Vāṇijjā - machasaṃ 2. Vākarehi - a 3. Citā - simu